________________
प्रच्छिल-प्रजाति शब्दरत्नमहोदधिः।
१४७१ प्रच्छिल त्रि. (प्रच्छ+बा० इलच्) निर्ड-४॥२डित, प्रजय पुं. (प्र+जि+अच्) अत्यन्त ४य, मोटी त. शु.
प्रजल्प पुं, प्रजल्पन न. (प्र+जल्प+भावे घञ्/ प्रच्यव त्रि. (प्र+च्यु+अच्) ५२वावाणु, २.८२, प्र+जल्प+ल्यूट) -अत्याहारः प्रयासश्च प्रजल्पो ટપકનાર, સુધારો, વિકાસ, પ્રગતિ, પાછા આવવું नियमग्रहः । जनसङ्गश्च लौल्यं च षड्भिोगो
विनश्यति-हठयोगप्रदो० १।१५। मोर, वातयात. प्रच्यव पुं., प्रच्यवन न. (प्र+च्यु+भावे अप्/ કરવી, ભાષણ, ગપ, હરકોઈ વિષયની ઉત્તમ કથા
प्र+च्यु+भावे ल्युट्) ५२, २, ८५.७j, Paluid.s કહેવી, પ્રેમીનું અભિવાદન કરવામાં પ્રયોજેલ - ॐ२j-245j, विहाय थj, ७ ३२, नि, वंयना, असूयेामदयुजा योऽवधीरणमुद्रया । प्रियस्य रिसा.
कौशलोद्गार: प्रजल्पः स तु कथ्यते । प्रच्युत त्रि. (प्र+च्यु+कर्मणि क्त) परेडं, रेयु, ८५j, प्रजव पुं. (प्रकृष्टो जवः) उत्तम वे, घर वे. तूटीने पहुँ, स्थानम्रष्ट, uj.
प्रजविन् त्रि. (प्रजवति, प्र+जु वेगगतो+इनि) सत्यंत प्रच्युति स्त्री. (प्र+च्यु+भावे क्तिन्) ५७j, नीये. ५७ ruj, घu वेगवाj.
-नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे- | प्रजहित (पुं.) पुरा, ५त्य नमन वै मानि.
शाङ्ग० ४।२०। १२५१-५२, नाश पाम. प्रजा स्त्री. (प्रजायते, प्र+जन्+ड+टाप्) ld. - प्रज पुं. (प्रविश्य जायायां जायते, जन्+ड) पति, प्रजायै गृहमेधिनाम्-रघु० १७। - प्रजार्थव्रतकर्शिताङ्गःस्वामी, ए.
रघु० २।७३। संतान, as - ननन्दुः सप्रजाः प्रजाःप्रजङ्ग पुं. (प्रकृष्टा जवाऽस्य) ते. नामनी में राक्षस. रघु० ४।३। -प्रजाः प्रजाः स्वा इव तन्त्रयित्वाप्रजग्मि त्रि. (प्र+गम् ज्ञाने+कि द्वित्वं उपधालोपः) शाकुं० ५।५।४नसमूह, एमात्र. बुद्धिजी, प्र२८.
प्रजाकाम त्रि. (प्रजां कामयते, कम्+णिच्+अच्) संततिप्रजन पुं. (प्र+जन्+घञ् न वृद्धिः) 6त्पन थ, ४न्म સંતાનની ચાહનાવાળું, પુત્રાદિની ઇચ્છાવાળું.
भा५वो, ४न्म. (पुं. प्रजायतेऽनेन, प्र+जन्+करणे प्रजागर पुं., प्रजागरण न. (प्र+जागृ+अप्/प्र+जागृ+ घञ् न वृद्धिः) गल ग्रह माटे गाय वगैरेनु ल्युट) २५ -प्रजागरात् खिलीभूतः तस्याः स्वप्ने આખલા સાથેનું મૈથુન.
समागमः-शाकुं० ६।२१। - नित्यबुद्धस्वरूपत्वात् प्रजन, प्रजनक, प्रजनन त्रि. (प्र+जन्+कर्तरि अच्/ प्रजागरः-भाष्ये । 6100, गते, यो.सा,
प्रजन+स्वार्थे क/प्रजनयति, प्र+जन्+णिच्+ल्यु) सावधानी, प्रा-प्रजागरः प्राणः-भागवतटीकायाम् । उत्पन. २२, ६८ ७२ना२. -इशो नगानां प्रजनः । प्रजागरा स्रो. (प्रजागरयति, प्र+जागृ+णिच्+अच्+टाप्)
प्रजानां प्रसीदतां नः स महाविभूति:-भाग० ८।५।३४।। તે નામની એક અપ્સરા. प्रजनन न. (प्रजायतेऽत्र, प्र+जन्+आधारे ल्यूट) योनि, | प्रजात त्रि. (प्रकर्षेण जातः, जन्+क्त) 6त्पन थये, उत्पत्ति स्थान. न. प्र+जन+भावे ल्यूट) 6त्पत्ति | मेलउत्तमरीत पहा थयेल. (पं. प्र+ जन+क्त)
म. -वेधाः परां धुरमुपैति परीक्षकाणामिक्षोः । में तनो धो. फलप्रजननेन कृतश्रसो यः- राजत० २।६१। पंह प्रजाता स्त्री. (प्रजातं प्रजननं गर्भमोचनमस्त्यस्याः, अच्+ थवं.
टाप्) सुवावा स्त्री - स्त्रीणामपप्रजातानां प्रजातानां प्रजनिका स्त्री. (प्रजनयति, प्र+जनि+ण्वुल्+टापि अत तथा हितैः । दाहज्वरकरो घोरो जायते रक्तविद्रधिइत्वम्) भ, माता, माडी.
सुश्रुते । प्रजनिष्णु त्रि. (प्र+जन्+इष्णुच्) 64न यतुं, ६८ प्रजातन्तु पुं. (प्रजायाः प्रजननस्य तन्तुरिव) संतान, थ.
छो. प्रजनुक त्रि. (प्र+जन्+बा० उक) उत्पन्न यवान | प्रजाति स्रो. (प्र+जन्+क्तिन्) ५%t, मधु, म .. स्वभाववाणु, शरीर, आया.
ઉત્પત્તિ, પૌત્રોત્પત્તિ, પુત્ર વગેરેની વૃદ્ધિ, પ્રસવ પીડા, प्रजनू स्त्री. (प्र+जन्+बा० ऊ) मj, Gत्पन थj. ननात्म शक्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org