________________
१४५४
सेववुं, सेवा ४२वी.
पेलिन् पुं. (पेल + अस्त्यर्थे इनि) घोडो, पुरुष-न२. पेलिनी (स्त्री.) खेड भतनुं शा. पेव् (भ्वा. आ. स. सेट-पेवते) पेश पुं. (पिश्+अच्) ३५.. पेशल, पेसल, पेषल त्रि. (पिश् + अलच् यद्वा पेशो (षो ऽस्यास्ति सिध्मा० लच्/पेशल+पृषो०) सुंदर -युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम्रघौ ९।४० । इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसन्धिजर्जरम् । किमौषधेः क्लिश्यसि मूढ दुर्मते ! निरामयं कृष्णरसायनं पिब- मुकुन्द - मालायाम् २१. । ६क्ष, यतुर, ओमण, घुतारं. (पुं. पेशो रूपमस्त्यस्य सिध्मा. लच्) विष्णु.
पेशस् न. ( पिश् अवयवे + असुन्) ३५, ३यान्तर, सोनुं, श्रेष
पेशस्कार, पेशस्कृत् पुं. ( पेशो रूपान्तरं करोति स्वगृहीतकीटस्य कृ/ अण् पेशो रूपान्तरं स्वगृहीतकीटस्य करोति, कृ + क्विप् + तुक् च परेसाने पोताना स्व३ये $२नार खेड डी.डी कीटः पेशस्कृतं ध्यायन् कुंड्यां तेन प्रवेशितः । याति तत्सात्मतां राजन् ! पूर्वरूपमसंत्यजन् श्रीभाग० १।९।२३ । पेशि, पेशिका, पेशी स्त्री. (पिश्+इन् / पेशी + संज्ञायां कन्+टाप् ह्रस्वः/ पिश्+इनि + वा ङीप् ) ६न्द्रनु ११४, खरहनी हाण, सारी पाडेली दुजी -मधुकं बिल्वपेश्यश्च शर्करामधुसंयुताः । अतीसारं निहन्युश्च शालीषष्टिकयोः कणाः सुश्रुते । ४टामांसी वनस्पति, તલવારનું મ્યાન, માંસપિણ્ડી, સ્નાયુપેશી વગેરે, તે નામે એક નદી, તે નામે એક રાક્ષસી, ગર્ભ ઉપર वाटायेसी ओर, खेड भतनुं वाद्य तथा भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्-महा० ६।४२।३ । ६. पेश्वर त्रि. (पिश् + वरच्) पीसनार, हणनार, यूर्ण ४२नार. पेष् (भ्वा. आ. स सेट् पेषते) हराववु, निश्चय ४२वो, सेवj. पेषण न. ( पिष् + भावे ल्युट् ) हवं, यू ४२ तप्त कुम्भे निपतति ततो याति पेषलम् - मार्कण्डेये १४।८७ । जसमा औषधि वगेरेनुं भर्हन ४२. (न. पिष्यतेऽत्र पिष् + आधारे ल्युट् ) यूए ४२वानुं } जवानुं साधन, जलनो हस्तो, सांजे, भूसज वगेरे.
Jain Education International
शब्दरत्नमहोदधिः ।
[पेलिन्-पैण्डिक्य
पेषण (पुं.) खेड भतनुं आउ.
पेषणि, पेषणी स्त्री. (पिष्यतेऽनया, पिष्+करणे अनि / पेषण + वा ङीप् ) घंटी, जरब, धनवानुं डरो साधन - पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः । फल्गुणी चोदकुम्भश्च वध्यते यास्तु वाहयन्मनु० ३।६८ |
पेषाक पुं. (पिष् + आकन्) मशासो वगेरे वाटवानी નાનો ખલ વગેરે. पेसि पुं. (पिष्+इन्)
न्द्रनुं व४.
पेस (भ्वा. प. स. सेट् पेसति) गमन ४२, ४. पेसुक त्रि. (पिस्+बा. उक) वधवाना स्वभाववाणुं. पेस्वर त्रि. (पिस् + शीलार्थे वरच् ) ४वाना स्वभाववाणु, ४नार, नाशडारी.
पै (भ्वा. प. स. अनिट् - पायति) शोषयुं, सूडवकुं पायति धान्यमातपेन-दुर्गादासः । पैङ्ग पुं. (पिङ्ग+अणू) ते नामे से ऋषि पैङ्गराज (पुं.) खेड भतनुं पक्षी.. पैङ्गरायन, पैङ्गलायन, पैङ्गल्य पुं. (पिङ्गर (ल) स्यर्षेः गोत्रापत्यं फक्/पिङ्गलस्य गोत्रापत्यं गर्गा. यञ्) (पिंगस ઋષિનું ગોત્રસંતાન.
पैङ्गल पुं. ब. व. (पैङ्गलस्य छात्राः कण्ड्वा. अण् पैङ्गि, पेय पुं. (पिङ्गस्यापत्यं इञ्/पिङ्ग बा. अपत्ये यलोपः) पिंगलना पुत्रना विद्यार्थीओ.
पैङ्गिन् पुं. (पिङ्गेनर्षिणा प्रोक्तः कल्पः इनि) पिंगऋषि (ञ) पिंग ऋषि पुत्र, भेड ऋषि
કૃત કલ્પશાસ્ત્ર-આચારગ્રન્થ.
पैयवन न. ( पीयवनस्यापत्यं अण् ) ते नामनो पुत्र,
खेड राम.
पैञ्जूष पुं. (पिञ्ज + ऊष + स्वार्थे अण्) डान, ईई, पैठर त्रि. (पिठरे संस्कृतं पक्वं, पिठर+अण्) तपेली વગેરે વાસણમાં પકાવેલું. पैठिक (पुं.) ते नाभे खेड असुर पैठिनसि (पुं.) उपस्मृति डरनार ते नामनी खेड़ ऋषि, તે નામના ગોત્રપ્રવર્ત્તક મુનિ. पैण्डायन पुं. (पिण्डर्षे: गोत्रापत्यं नडा. फञ्) पिंड ઋષિનો ગોત્રજ પુરુષ. पैण्डिक्य, पैण्डिन्य त्रि. (पिण्डं परपिण्डं भक्ष्यतया - स्त्यस्य, ठन् तस्य भावः यक् ष्यञ् वा / पिण्डं परपिण्डं भक्ष्यतयाऽस्त्यस्य इनि तस्य भावः, ष्यञ् ) ભીખ માગી જીવનાર.
For Private & Personal Use Only
www.jainelibrary.org