________________
छत्राकी-छन्दस्] शब्दरत्नमहोदधिः।
८७१ छत्राकी स्त्री. (छत्राक गौरा. ङीष्) वनस्पति. २१२, | छद्मतापस पुं. (छद्मना छलेन तापसः) सोने 614 આસંધ નામની વનસ્પતિ.
માટે બનેલો તાપસ, વેશધારી તાપસ. छत्रातिछत्र पुं. (छत्रमतिक्रम्य छत्रमावरणमस्त्यस्य) छद्मन् न. (छाद्यते स्वरूपमनेन छद्+मनिन्) 542, પાણીમાં છત્રાકારે થતું એક પ્રકારનું સુગંધી ઘાસ. छ, -छद्मना परिददामि मृत्यव -उत्तर० ११४५ । (न. जै० द०) तीर्थरोनो मे भतिशय, तीर्थ.रोना महानु, स्व३५नु ॥२७।६न. -कैकयीशङ्कयेवाह મસ્તક ઉપર જે છત્ર ઉપર છત્ર ધારણ થાય તે. पलितछद्मना जरा -रघु० १२ १२. (पुं. न. जे. द.) छत्रादि पुं. व्या४२९॥२॥स्त्र प्रसिद्ध . श०६०४८ -स
છમી અવસ્થા, સરાગ દશા, આત્માના જ્ઞાનાદિ च यथा-छत्र, शिक्षा, प्ररोह, स्था, बुभुक्षा, चुरा, ગુણોના આચ્છાદન કરનાર જ્ઞાનાવરણીયાદિ ઘાતી કર્મ. तितिक्षा, उपस्थान, कृषि, कर्मन्, विश्वधा, तपस्,
542, भाया. सत्य, अनृत, विशिखा, विशिका, भक्षा, उदस्थान, | छद्मस्थ त्रि. (जै. द.) घाताना ध्यवाणो मात्मा, पुरोडाश, विक्षा, चुक्षा, मन्त्र, छात्र, चौर इत्यादि ।
અપૂર્ણ જ્ઞાનવાન માણસ, કેવળજ્ઞાની નહિ તે, छत्राधान्य न. (छत्रा धान्यमिव) अथभरी, .
રાગદ્વેષવાળો આત્મા. छत्रिक त्रि. छत्रीवाj.
छमिका स्त्री. (छद्म अस्त्यस्या ब्रीह्या० इनि संज्ञायां छत्रिका स्त्री. (छत्रं तदाकारं पुष्पं वा अस्त्यस्य)
___कन् टाप् च) जो नामनी वनस्पति. ચોમાસામાં પેદા થતી કાગડાટોપી.
छदिन् स्त्री. (छद्म अस्त्यर्थे इनि) 5५zuj, ७५टी, छत्रिन् त्रि. (छत्रमस्त्यस्य इनि) छत्रवाणु, छत्रीaaj, -
ઢોંગી, સ્વરૂપનું આચ્છાદન કરનાર. गच्छेद् वर्षातपे छत्री दण्डी रात्र्यटवीषु च -स्मृतिः
छद्वर पुं. ६id, सताभं.उप. (पुं.) वाह, म..
छन्द पुं. (छदि संवरणे+अच्) ७. -मयोच्यमानं छत्वर पुं. (छदते अपवारयति वर्षोष्णादिकमिति,
यदि ते श्रोतुं छन्दो विलासिनि ! - रामा० २।९।७। __छद्+ष्वरन् दस्य तः) घर, सताउ५.
અભિલાષા, અભિપ્રાય, વશપણું, અધીનપણું,
सिलावj -त्वयोपछन्दित उदकेन -श० ५. । मे। छद् (चुरा. उभय. स. सेट छादयति-ते/भ्वा. उभय. स. सेट- छदति, छदते/चुरा. उभय. स. सेट
प्रा२नु र. (त्रि.) मे.ति, गुप्त, छर्नु. इदित्-छन्दयति, छन्दयते) ढisj -ज्ञानपूर्वं कृतं कर्म
छन्दक त्रि. (छदि+ण्वुल्) २६९ ४२८२, जयावना२.
(पुं.) श्री.L, वासुदेव. छादयन्ते ह्यसाधवः -महा०, -छन्नं दोषमुदाहरन्ती - मृच्छ० ९।४, -हेमैश्छन्ना मेघ० ९०; -चक्षुः-खेदात्
छन्दकपातन पुं. (छन्दकेन छद्मना पातयति लोकान्)
801, 842ी तापस. सलिलगुरुभिः पक्ष्मभिश्छादयन्तीम् - मेघ० ९०, ढish
छन्दतस् अव्य. (छन्द+तसिल्) ४२७॥णी, ममाथी. -प्रच्छाद्य स्वान् गुणान् -भत० २१७७ ।।
छन्दन न. मारियान ढisi.. छद पुं. (छद्+घ) वृक्ष वन पहपक्षी ५in,
छन्दना स्त्री. (जै. प्रा. को.) साधु is ५४ वस्तु તમાલ વૃક્ષ, ગ્રન્થિપણે વૃક્ષ.
ગૃહસ્થને ત્યાંથી વહોરી લાવ્યા પછી ગુવાદિકને તે छदन न. (छदति आच्छादयतीति छद् + ल्युट्) पांडे,
વસ્તુનું આમંત્રણ કરવું-પ્રાર્થના કરવી તે સામાચારીનો in- विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः - महा०
પાંચમો પ્રકાર. ३।१५८।६९ । तमालपत्र, सयानी-त४, ai.i,
छन्दःपर्ण पुं. (छन्दांसि वेदविहितकर्माणि पर्णानीव विधान.
यस्य) मायामय संसा२. छदपत्र पुं. (छदाथ पामस्य) भोपत्र- ॐाउ.
छन्दश्चिति स्त्री. (छन्दसां चितिः) ७४नो समूड. छदि स्त्री. (छाद्यतेऽनेन छद्+कि) घर- छ५९, ५.७०ी, छन्दस् न. (छन्दयति असुन्) ३६ -आसीन्महीभृतामाद्यः २थनी २५ो, aisel.
प्रणवश्च्छन्दसामिव -रघु० १११ । स्वेच्छाया२, २७ छदिस् न. (छाद्यतेऽनेन छद्+ इसि) घनु छ।५९, ५२. -मूर्ख छन्दोनुवृत्तेन याथातथ्येन पण्डितम् -चाण० -क्व तदीयरतिर्भार्या क्वायमात्मा नभच्छदिः .
३३, अभिलाषा, प्रयोन, गायत्री वगेरे छ६, 542, भाग० ७।१४।१३।
ચાર ચરણવાળું પદ્ય વગેરે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org