________________
१४४४ शब्दरत्नमहोदधिः।
[पूर्वकोटि-पूर्वपर्वत पूर्वकोटि स्त्री. (पूर्वा कोटि:) विवान विषयमा प्रथम | पूर्वदिग्बल न. (पूर्वस्यां दिशि भवं बलम्) अभु ગ્રહણ કરેલ વિષય-પૂર્વપક્ષ.
વખતે સૂર્ય વગેરે ગ્રહોનું પૂર્વમાં રહેલું બળ. पूर्वग त्रि. (पूर्वं गच्छति गम्+ड) पूर्व-पउदा ना२, | पूर्वदिग्वदन न. (पूर्वदिशि वदनमस्य) भेष-सिंह-धन पूर्व थना२.
એ ત્રણ રાશિ. पूर्वगङ्गा स्त्री. (पूर्वा चासौ गङ्गा च) नहा नही..
| पूर्वदिश् स्त्री. (पूर्वा चासो दिक् च) पूर्व ६२.. पूर्वगत त्रि. (पुव्वगय, जै. प्रा.) त्याहा १.४ पूर्व ।
पुष । पूर्वदिष्ट त्रि. (पूर्वं दिष्टं भाग्यं साधनत्वेनास्त्यस्य જે હાલ વિચ્છેદ થઈ ગયેલ છે, દૃષ્ટિવાદ સૂત્રનો એક વિભાગ.
__ अच्) पूर्वन मायानुसारे पे६८ थयेj, दुः५.वगैरे. पूर्वगा स्त्री. (पूर्वं गच्छति गम्+ड+टाप्) oleral
___(त्रि. पूर्वं दिष्टम्) पूर्वविलित, पूर्व डेस...
पूर्वदेव पुं. (पूर्वश्चासौ देवश्च यद्वा पूर्वं देवः इति) नही.. पूर्वचिति त्रि. (चित्+भावे क्तिन्, पूर्वं चितिः स्मरणं
असुर. (पुं. द्वि. पूर्वी च तौ देवौ च) न.२ भने यस्य) प्रथमना अनुभवनाविषय३५, पूर्व भरना
न॥२॥41. -पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषीविषय३५. (स्री. पूर्व+चित्+क्तिन्) ते नमानी महा० ५१४९।५। अप्स२८.
पूर्वदेवता स्त्री. (पूर्वा चासौ देवता च) अनाथी पूर्वज त्रि. (पूर्वस्मिन् काले जायते, जन्+ड) पूर्व | हवामाववा पितृमो.
6त्पन थये- मातरं पूर्वजः पुत्रो व्यासो | पर्वदेश पं. (पर्ववर्ती देशः) @दीपम पम २३८ वचनमब्रवीत्-महा० २।६।४३। पूर्व समयमi पहा देश -प्राच्यां मागधशोणौ च वारेन्द्रीगौडराढकाः । थयेद. (पुं. पूर्वे जायते, पूर्व+जन्+ड) भोटो. मus, | वर्धमानतमोलिप्तप्राग्ज्योतिषोदयाद्रयः-ज्योतिस्तत्त्वम् । यन्द्रको भा २३८. हिव्य. पितृगा. (पुं. बहु. व.) | पूर्वधर पुं. (पूव्वधर, जै. प्रा.) यौह पूर्व ना मान.२. पापा को३ पूर्व -मत्परं दुर्लभं मत्वा । पर्वनदी स्त्री. (पर्वा चासौ नदी च) एक शामi ननमावर्जितं मया । पयःपर्वैः स्वनिश्वासै
આવેલી એક નદી. कवोष्णमुपभुज्यते-रघु० १६७। पूर्वजा स्त्री. (पूर्वस्मिन् काले जायते, जन्+ड+टाप्)
पूर्वनादेय त्रि. (पूर्वदिक्स्थायां नद्यां भवः ढक् ___मोटी बन.
उत्तरपदवृद्धिः) पूर्व दिशामां आवेदी नहीमा थना२. पूर्वजिन पुं. (पूर्वश्चासौ जिनश्च) भंधोष वगैरे भूत.50
पूर्वपक्ष पुं. (पूर्वश्चासौ पक्षश्च) शुस५६-२४वाणयु, छैन, मरिडतो.
શાસ્ત્રીય સંશય દૂર કરવા માટે પ્રશ્ન- ફક્કિકાपूर्वतन त्रि. (पूर्वस्मिन् भवः, पूर्व+तनप्) पूर्व थनार,
पूर्वपक्षोक्ति सिद्धान्त परिनिष्ठासमन्वितम्पूर्वk, AUG-.. .
मार्कण्डेये १।३। -पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनःपूर्वतपस् पुं. (पूव्वतव जै. प्रा.) पूर्वानु-स२॥२॥ याज्ञवल्क्ये २।१७। जी ने उत्तर ५वान. ४३२ આ અવસ્થાનું વિતરાગ અવસ્થા પહેલાનું તપ. પડે તેવા બુદ્ધિથી કલ્પેલો પ્રશ્ન, સિદ્ધાન્તથી વિરુદ્ધ पूर्वतस् अव्य. (पूर्व+विभक्त्यर्थे तसिल्) पूर्वमाथी, 3022- 'विषयो विषयश्चैव पूर्वपक्षस्तथोत्तरम् ।' પૂર્વ દિશામાં, પૂર્વમાં પહેલાંથી.
पूर्वपक्षपाद पुं. (पूर्वपक्ष एव पादः) या२ ५६वाणा पूर्वत्र अव्य. (पूर्व+त्रल्) पूर्वे, अ॥6, भाग, पूर्वभi.
____व्यवहारोमानो प्रथम पाह- पूर्वपक्षः स्मृतः पादो पूर्वदक्षिण पुं. (पूर्वस्या दक्षिणस्याश्चान्तरालो देशः)
द्विपदश्चोत्तरः स्मृतः-बृहस्पतिः । અગ્નિકોણમાં આવેલો દેશ.
पूर्वपद न. (पूर्ववर्ति पदम्) विमतिर्नु पूर्वन, ५६, पूर्वदक्षिणा स्त्री. (पूर्वस्या दक्षिणस्या श्चान्तराला दिक्)
પૂર્વમાં રહેલું સ્થાન, પ્રથમનું સ્થાન પૂર્વ અને દક્ષિણ દિશાની વચ્ચેની દિશા-અગ્નિ पू .
पूर्वपदिक नि. (पूर्वपदमधीते वेत्ति वा इकन्) पूर्वपहनी पूर्वदिक्पति, पूर्वदिगीश पुं. (पूर्वस्याः दिशः पतिः।
અભ્યાસ કરનાર, પૂર્વપદ જાણનાર. पूर्वस्याः दिशः ईशः) इन्द्र, भेष-सिंड वगैरे २०शी.. । पूर्वा
H D पूर्वपर्वत पुं. (पूर्वश्चासौ पर्वतश्च) 6ध्यायद पत..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org