________________
१४४२
સ્વર, તે નામનો એક નાગ, નામે દેવગન્ધર્વ नटनर्त्तकगन्धर्वैः पूर्णकैर्वर्धमानकैः । नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः - महा० ७।५५ ।४ । (न. पूर् + क्त) पाएगी, ४.
पूर्णक त्रि. (पूर्ण+ संज्ञायां कन् ) सोनेरी उलगीवाणुं खेड पक्षी..
पूर्णककुद् पुं. (पूर्णं ककुदमस्य अवस्थायां अन्त्यलोपः) તરુણ અવસ્થામાં આવેલો બળદ. पूर्णककुद पुं. (पूर्णं ककुदमस्य अनवस्थायां नान्त्यलोपः) ભરાવદાર ખાંધવાળો બળદ, કે વાછરડો. पूर्णकाकुद त्रि. (पूर्ण काकुदं तालु अस्य न अन्त्यलोपः समा.) पूर्ण ताजवावाणुं.
पूर्णकाम पुं. (पूर्ण: कामोऽस्य) परमेश्वर (त्रि.) - કામના પૂર્ણ થયેલી હોય તે.
पूर्णकुट, पूर्णकूट पुं. (पूर्ण: कुटो यस्य / पूर्णकुट+पृषो.) એક જાતનું પક્ષી.
पूर्णकुटी, पूर्णकूटी स्त्री. (पूर्णकुट + स्त्रियां जाति० ङीष्
पूर्णकूट + जातित्वात् ङीष् ) खेड भतनी पक्षिशी. पूर्णकुम्भ पु. (जलादिभिः पूर्णः कुम्भः) ४५ वगे२थी भरेस घडी -तदत्र पक्वेष्टके पूर्णकुम्भ एव शोभतेमृच्छ० ३। ते नाभे खेड छानव पूर्णकोशा स्त्री. (पूर्णः कोशो यस्याः) ते नामे
औषधि
शब्दरत्नमहोदधिः ।
पूर्णकोष्ठा स्त्री. (पूर्ण कोष्ठमस्याः) वनस्पति नागरमोथ पूर्णचन्द्र पुं. (पूर्णश्चासौ चन्द्रश्च) संपूर्ण यन्द्रमा, पूनमनो यन्द्र.
पूर्णता स्त्री, पूर्णत्व न. ( पूर्णस्य भावः तल्+टाप्-त्व) पशु. पूर्णपर्वेन्दु, पूर्णमा, पूर्णमास्, पूर्णमासी स्त्री. (पूर्णः पर्वणि इन्दुः पर्वेन्दुः यत्र/ पूर्णः कलापूर्णश्चन्द्रो मीयतेऽस्यां मा+घञर्थेक +टाप्/पूर्ण: कलाभिः पूर्णो माश्चन्द्रमा यत्र/ पूर्णो मासश्चन्द्रमासो यत्र गौरा. ङीष्) पूर्णिमा, पूनम. पूर्णपात्र न. (पूर्णं च तत् पात्रं च ) वद्याभशी लावनारने
હર્ષને લીધે અલંકા૨-વસ્ત્ર વગેરેથી ભરપૂર ફરી आपवामां आवतुं पात्र वधाई 'किं पर्णपात्रस्य न पात्रमासीत् ' - रामायणचम्पूः । कदा मे तनय - जन्मोत्सवा - नन्दनिर्भरो हरिष्यति पूर्णपात्रं परिजनःका० ६२ । - सखीजनेनापह्रियमाणपात्राम् का० २९९ ।
Jain Education International
[पूर्णक- पूर्णायुस्
पूर्णपात्रनी परिभाषा - हर्षादुत्सवकाले यदलंकारंशुकादिकम् । आकृष्य गृह्यते पूर्णपात्रं स्यात् पूर्णकं च तत् । अथवा वर्धापकं यदानन्दा-दलंकारादिकं पुनः । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत्हारावली ।
पूर्णप्रज्ञ त्रि. (पूर्णा प्रज्ञा यस्य) संपूर्ण बुद्धिवानुं.
(पुं. पूर्णा प्रज्ञाऽस्य) वायुनी त्रीभे अवतार, खेड વૈષ્ણવ સમ્પ્રદાય સ્થાપનાર આચાર્ય. पूर्णबीज पुं. (पूर्णं बीजं यस्य) जीभेरानुं झाड. पूर्णभद्र पुं. (पूर्ण भद्रं यस्मात्) ते नामनो रोड नाग, તે નામનો એક યક્ષ.
पूर्णमास् स्त्री. (पूर्णं मासं मिमीते, सा+असुन्) सूर्य, यन्द्र, खडडानुं जाउ, डयूर.
पूर्णमास पुं. (पूर्णमासी विधानकालत्वेनास्त्यस्य अच् ) પૂનમના રોજ કરવાનો એક યાગ, ધાતુ નામના આદિત્યનો પુત્ર.
पूर्णमुख पुं. (पूर्णं मुखमस्य) ४नभेष्ठयना सर्पयज्ञमां બળી ગયેલો એક નાગ.
पूर्णयोग पुं. (पूर्णः योगो यस्मात्) खेड प्रहारनुं जालुयुद्ध. पूर्णवैनाशिक (पुं.) सर्व शून्यत्ववादी, जो.. पूर्णहोम पुं. (पूर्णश्चासौ होमश्च) पूर्ण आहुति, पूर्ण થયેલું હવન.
पूर्णा स्त्री. (पूर्ण+टाप्) पांयम-हशम अने पूनम से तिथिखो - नन्दा भद्रा जया रिक्ता पूर्णा प्रतिपदः क्रमात् । पूर्णासु योषित् परिवर्जनीया तिथितत्त्वे । गुरौपूर्णा च संयुक्ता सिद्धियोगाः प्रकीर्तिताःज्योतिस्सारसंग्रहे ।
पूर्णाङ्गद पुं. (पूर्णः अङ्गदोऽस्य) ते नामनो भेङ नाग. पूर्णानक न. (पूर्णः आनको यस्मिन्) उत्सवना निमित्ते
વસ્ત્ર-અલંકાર વગેરેથી ભરપૂર દાન કરવું તે, વધાઈ. पूर्णालक न. (पूर्ण- अल् + ण्वुल्) उत्सवने हिवसे वस्त्र
અલંકાર વગેરે લૂંટાવી દેવાં તે. पूर्णानन्द पुं. (पूर्णः आनन्दो यत्र) परमेश्वर, तन्त्र
પ્રકરણ ક૨ના૨ તે નામનો વિદ્વાન. पूर्णाभिषेक पुं. (पूर्णश्चासौ अभिषेकश्च) तंत्रशास्त्र
પ્રસિદ્ધ કૌલમાગીનો એક અભિષેક. पूर्णायुस् पुं. (पूर्णमायुर्यस्य) ते नाभे खेड गन्धर्वપ્રાધેય ગન્ધર્વભેદ.
For Private & Personal Use Only
www.jainelibrary.org