________________
१४३६
पुष्पभद्रक न. (पुष्पभद्र + संज्ञायां कन् ) ते नाभे स्वर्गनी जगीयो.
शब्दरत्नमहोदधिः ।
पुष्पभूषित त्रि. (पुष्पैर्भूषितः) ईसवडे शगारेल. (न. पुष्पैर्भूषितम्) 'साहित्यदर्पण' प्रसिद्ध खेड ३45
२५.
पुष्पमञ्जरिका (स्त्री.) अजु मज. पुष्पमय त्रि. (पुष्प + अस्त्यर्थे मयट् ) घएां ईसवाणु, समय.
पुष्पमाला स्त्री. (पुप्फमाला, जै. प्रा.) अर्ध्वसोऽमां રહેનારી એક દિશાકુમારી.
पुष्पमास पुं. (पुष्पप्रधानो मासः) चैत्र महिनो, वसंतझण. पुष्परक्त पुं. (पुष्पं रक्तं यस्य) सूर्यमणि नामे खेड वृक्ष.
पुप्परजस् न, पुष्परेणु पुं. (पुष्पाणां रजः / पुष्पाणां रेणुः) ईलनी २४, पराग- वायुर्विधूनयति चम्पकपुष्परेणून् - कवि० ।
पुष्परथ पुं. (पुष्पनिर्मितो रथः) ईसनो मनावेल २थ. पुष्परसाह्वय न. ( पुष्परसः आह्वय आख्या यस्य) मध्.. पुष्पराग, पुष्पराज पुं. (पुष्पस्येव रागो वर्णो यस्य /
पुष्पमिव राजते, राज् + अच्) पोजरा४ भशि, हीरोतस्य प्रभानिर्जितपुष्परागं पौष्यान्तिमौ पुष्यमसूत पत्नी-रघौ १८।३२। (पुं. पुष्पस्य रागः) इसनो
रंग..
पुष्परोचन पुं. (पुष्पेषु राचनः रुचिप्रदः) नागडेसरनुं
313.
पुष्पलक (पुं.) जीलो, जूंटी.
पुष्पलाव, पुष्पलाविन् पुं. (पुष्पं लुनाति अवचिनोति मालाद्यर्थं, पुष्प+लू+अण्/पुष्प + लू+ णिनि) इस खूंटनार -भासी
पुष्पलाविनी, पुष्पलावी स्त्री. (पुष्पलाविन् + ङीष् / पुष्पलाव + स्त्रियां जाति० ङीष्) भावा- छायादानक्षणपरिचितः पुष्पलावीमुखानाम् - मेघ० २८ । पुष्पलेश्य, पुष्पशङ्ग, पुष्पसिद्ध, पुष्पावर्त, पुष्पोत्तर, पुष्पोत्तरावतंसक पुं. (पुप्फलेस, पुप्फसिंग, पुप्फसिद्ध, पुप्फावत्त, पुप्फुत्तर, पुप्फोत्तरावडिंसग, जै. प्रा.) शभा हेक्सोऽनुं खेड विमान. पुष्पवत्, पुष्पवन्त त्रि. (पुष्प + अस्त्यर्थे मतुप् मस्य वः) ईसवाणुं, पुष्पयुक्त - पुष्पवद्भिः फलोपैतैरच्छायावद्भिर्मनोरमैः - रामा० २।९४।१० । (पुं.द्वि. व
-
Jain Education International
[पुष्पभद्रक-पुष्पस
पुष्प् विकासे+घञ् पुष्पो विकासोऽस्त्यनयोः पुष्प + मतुप् मस्य वः पृषो.) सूर्य अने यन्द्रमा - "रवित्वचन्द्रत्वाभ्यां शक्तिमदेव नियतद्विवचनाकाङ्क्षम् ।”
पुष्पवती स्त्री. (पुष्पमस्त्यस्याः पुष्प + मतुप् मस्य वः ङीप्) ऋतुमती स्त्री-खटाववाणी स्त्री- पुष्पवत्यपि पवित्रा का० २० ।
पुष्पवर्ग पुं. (पुष्पाणां वर्गः ) 'सुश्रुत' ग्रंथमां उस ફૂલનો સમુદાય.
पुष्पवर्ष पुं., पुष्पवृष्टि स्त्री, पुष्पवर्षण न. (पुष्पाणां वर्षा-वृष्टिः / पुष्पाणां वर्षणं वृष्टिः) डूलनी वरसाह“पुष्पवर्षोमहानभूत”-रामायणे ।
पुष्पवाटिका, पुष्पवाटी स्त्री. (पुष्पवाटी+स्वार्थे क+टाप् ह्रस्वः/पुष्पाणां वाटी) सनी वाडी, ईसनो लगीयो - वाटी पुष्पाद् वृक्षाच्चासौ क्षुद्रारामप्रसेविका - हेमचन्द्रः । पुष्पबाण पुं. (पुष्पं बाणोऽस्य) महेव, ते नामे खेड દૈત્ય, કુશદ્વીપમાં રહેલ પર્વત, સાહિત્ય પ્રસિદ્ધ नायले.
पुष्पवाहन पुं. (पुष्पं पुष्करं वाहनमिव यस्य) ते. નામનો એક રાજા.
पुष्पवाहनी स्त्री. (पुष्प + वह् + णिनि + ङीप् ) ते नामनी
खेड नही..
पुष्पवृन्तक पुं. (पुप्फविंटिय, जै. प्रा.) । न्द्रियवाना એક જીવની જાત.
पुष्पशकटी (स्त्री.) देवता पाएगी - चित्रोक्तिः पुष्पशकटी देवप्रश्न उपश्रुतिः - त्रिकाण्डशेषः ।
पुष्पशकलिन् पुं. (पुष्पशकल + इनि) खेड भतनो ओर વિનાનો સર્પ.
पुष्पशालिन् त्रि. (पुष्प + शल् + णिनि ) ईसवाणुं. पुष्पशून्य, पुष्पहीन पुं. (पुष्पैः शून्यः / पुष्पैः हीनः ) जरानुं झाड. (त्रि.) ईल वगरनुं. पुष्पशून्या, पुष्पहीना स्त्री. (पुष्पेण स्त्रीरजसा शून्या /
पुष्पेण हीना ) ४ने ऋतुधर्म नथी खावेस} नथी આવતો તેવી સ્ત્રી, જેની બાળક ઉત્પન્ન કરવાની ઉંમર વીતી ગઈ હોય એવી સ્ત્રી. पुष्पशोभा, पुष्पश्री स्त्री. (पुष्पाणां शोभा - श्रीः) ईसनी
शोला.
पुष्पस (पुं.) हृहयना राजा भागमां होनार ईइसुं.
For Private & Personal Use Only
www.jainelibrary.org