________________
पुनर्वह-पुरञ्जय] शब्दरत्नमहोदधिः।
१४२५ पुनर्वह (पुं.) नह.
| पुर् (तुदा. पर. सक. से.-पुरति) 40. , भोजरे पुन्थ् (भ्वा. पर. सेट-पुन्थति) 44. ४२वो (स.) ४२२ ___मयो. (अ.)
पुर् स्त्री. (कर्तृ० ए- व० पू: करण० पूभ्या॑म्, पृ. ० पुत्राग पुं. (पुमान् नाग इव श्रेष्ठत्वात्) ते. नामे मे. क्विप्) न॥२-२३२४नी यारे पास. रक्षा माटे
ફૂલઝાડ, ધોળું કમળ, જાયફળ, શ્રેષ્ઠ પુરુષ, ધોળો भीत. डोय ते - पुरप्यभिव्यक्तमुखप्रसादाहाथी..
रघु० १६।२३। हु[-18-eel, शरी२, बुद्धि. पुन्नाट, पुत्राड पुं. (पुमान इव नाटति, नाटि + अच्/ पुरासर (अव्य.) युत, सडित- मानपुरस्सरम्, पुमानिय नाडयति, नाडि+अच्) 'चक्रमर्द' पुंउिया
प्रमाणपुरस्सरम्- परिमेयपुरस्सरो-रघु० १।३७ । नामे में वृक्ष -चक्रमर्दःप्रपुन्नाटो दद्रुघ्नो मेषलोचनः (त्रि. पुरोऽग्रे सरीत, सृ+ट) भाग ४८२, - भावप्र० ।
આગેવાન-મોખરે ચાલનાર. पुन्नामन्, पुनामनरक पुं. (पुदिति नामास्य/ पुनामा
पुर न. (पुर् अग्रगमने+क)Beel-दु[-16. ५2ीपुत्र चासो नरकश्च) 'पुत्' नामनु मे5 न.२७ -पुन्नाम्नो
નગર, મોટાં વિશાળ ભવનો, નગરની ચારે બાજુએ नरकाद् यस्मात् त्रायते पितरं पुनः । तस्मात् पुत्र
કિલ્લો, ખાઈઓ વગેરેથી ઘેરાયેલ, જેનો વિસ્તાર इति प्रोक्तः' - मनु० ९।१३८ । (पुं. पुमान् पुंलिङ्गं
એક કોશથી ઓછો ન હોય તેમજ બહુ વેપારવાળું नाम यस्य) पुलिंग-वाय ॐनु नाम डोय ते, पुष्प,
अने. नवाणु शडे२ -पुरे तावन्तमेवास्य तनोति २त, पुनर्वसु, अमित, पूal, भाद्र५६, अनुराधा
रवि रातपम्-कुमा० २।३। - पुरे हट्टप्रतोली च અને અશ્વિની- આ નક્ષત્રોનો સમૂહ.
परिखातोरणध्वजाः । प्रासादाध्वप्रपारामवापीवेश्याः
सती त्वरी-कविकल्पलता । घ२, शरीर, दूसनी पुपूषत् त्रि. (पू+सन्+शतृ) पवित्र ४२वा ७७. पुपूषा स्त्री. (पू+सन्+अ+टाप्) पवित्र. ४२वानी. ४२७1.
પાંખડીનો અગ્રભાગ, નાગર મોથ, ચામડું, ઘરનો पुष्पुट (पु.) तmani यतो में तनो रोग, हतनो
७५२नी भाण, मे तन, यन्न. (पुं. पिपर्ति, रोग.
पृ+क यद्वा पुरति अग्रे गच्छति पुर्+क) गुरुपद, पुप्पुस, पुप्फुष पुं. (पुष्णुसवत्-पुफुसवत् आकृतिरस्यास्ति,
ધાન્ય વગેરેનો ઢગલો, તે નામનો એક અસુર
(त्रि. पिपति, पृ+क) पूर, पुष्प, घ. अच्) जीओष-हेम भण.51531 थायछते थे, હૃદયના નીચે પેટની અંદર માંસપિંડના આકારનો
पुरग त्रि. (पुरं गच्छति, गम्+ड) न०८२ २३ ४२.
पुरश्चरण (न.) मामि दीक्षा ॥२ ते विषय .. પદાર્થ, ડાબા પડખામાં રહેલ મલાશય સ્થાન.
पुरजित् पुं. (पुरं त्रिपुरासुरं जितवान्, जि+क्विप् तुक् पुप्फुल पुं. (पुप्फुस् पृषो. सस्य लत्वम्) पेटनी. वायु
च) शिव, यंद्रवंशी. 2. २0%1... એક રોગ.
पुरज्योतिस् पुं. (पुरं प्रचुरं ज्योतिरस्य) अग्नि, मा पुमनुज त्रि. (पुमांसमनुरुध्य जायते, अनु+जन्+ड)
यित्रानु उ. પુરુષની પાછળ પેદા થનાર.
पुरञ्जन पुं. (पुरं देहरूपक्षेत्रं जनर्यात, जनि+वा. ख) पुमपत्य न. (पुंरूपमपत्यम्) पुरुष३५. प्र%0-संतति.
क्षेत्रश-वात्मा-पुरुषं पुरञ्जनं विद्याद् यद् पुमाख्य पुं., पुमाख्या स्त्री. (पुमांसमाख्याति,
व्यनक्त्यात्मनः पुरम-श्रीभागवते ४।२९।२। आ+ख्या+क/पुंसः आख्या) पु२५वाय श८६,
पुरञ्जनी स्री. (पुरञ्जन+गौरादित्वात् ङीष्) बुद्धि - पुरुष, संश-म.
राजन् ! मदीयाः सर्व त मामाहुश्च पुरञ्जनीम्पुम्भूमन् पुं. (पुंसो भूमा) पुपर्नु मर्डप, पुलिंगर्नु
श्रीभागवते ४ स्कन्धे २५।२९। सम%१५. बहुप.
पुरंजर (पुं.) 3ir, स. पुम्स् पुं. (पाति, पा+डुमसुन्) पुरुष, ४२६ मनुष्य
पुरञ्जय पुं. (पुरं शत्रुपुरं जयति, जि+खच्) २क्षेयु ति. -निजाङ्गना यद्यपि रूपराशिस्तथापि पसां ।
વંશમાં પેદા થયેલો તે નામનો એક રાજા, ઇક્વાકુ परदारचेष्टा -उद्भटः । -अक्षरमिति विकारं निरा- વંશમાં પેદા થયેલ તે નામનો એક રાજા - करोति पुमान् कुटस्थः - श्रीधरस्वामी ।
पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org