________________
पावित-पाशुपत]
शब्दरत्नमहोदधिः।
१३९९
पावित त्रि. (पू+क्त) शुद्ध ४२, निभग ४२j. - | पाशव त्रि. (पशोरिदम्, पशु+अण्) पशु संबधी, पशुनो
धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया ।" आया२ वर्ग३. (न. पशूनां समूहः अण्) ५शुनो पावित्रायण पुं. (पवित्रस्यर्षेोत्रापत्यं, पवित्र+फञ्) समूह. પવિત્ર નામના ઋષિનો ગોત્રજ.
| पाशवत् त्रि. (पाश+मतुप मस्य वः) malj.. पाविन् त्रि. (पू+णिनि) शुद्ध ४२४२, पवित्र ४२८२.
sisualj. (पुं. पाशोऽस्त्यस्य मतुप मस्य वः) पावीरवी स्त्री. (आयुधवान् पवीरवान् इन्द्रो देवताऽस्य,
વરુણ દેવ, શતતારા નક્ષત્ર. ___ अण्+ ङीप्) हिव्य वusl, शुद्ध २नारी स्त्री...
पाशववाशन न. (पाशवं आसनम्) ते नमर्नु मे. पाव्य त्रि. (पू+ण्यत्) पावन १२वा योग्य, पवित्र
सासन, पशु मेस. કરવા લાયક.
पाशादि (पुं.) पाणिनीय व्या७२५८ प्रसिद्ध श०६२५८. स च पाश, पाशक पुं. (पश्यते बध्यतेऽनेन, पश्+करणे
__- 'पाश, तृण, धूम, वात, अङ्गार, पाटलपोत, गल, घञ्/ पाशयति-पीडयति पश्+णिच्+ण्वुल्) ॥२
पिटक, पिटाक, शकट, हल, नट, वन' इनि ।
पाशान्त पुं. (पार्श्वस्यान्तः पृषो.) वस्त्रनो पासेनी २मवान शो -बाहुपाशेन व्यापादिता-मृच्छ० ९।
छो. - सैवोष्ठमुद्रा स च कर्णपाशः-उत्तर० ६।२७।
पाशिक त्रि. (पाशः प्रहरणमस्य ठक्) ५॥श थम इससो, ज, ५. -पादा-कुष्टव्रततिवल
રાખી શિકાર કરનાર શિકારી. यासङ्गसातपाशः-शकुं० १।३२। हो२९, . शस्त्र,
पाशित, पाशीकृत त्रि. (पाश+तारका० इतच्/ अंबाडो श्लथशिरसिजपाशपातभारादिव नितरां पाश+च्वि+कृ+क्त) पाशी जांधेद, गयी नतिमभिरंसभागैः-शिशु० ७।६२। योगविशेष (योतिष) - यदा राशिपञ्चके सर्वग्रहा भवन्ति । पाशिन् त्रि. (पाशोऽस्त्यस्य, पाश+इनि) इंसावा, तदा पाशाख्ययोगो भवति- ज्योतिःशास्र । ठेनीपासे. 2001. होय . (पुं.) २४., (
२री, परिभाषि पाश श०६ -घृणा शङ्का भयं लज्जा शततारा नक्षत्र- यदि शक्रं यमं वापि कुबेरमपि जुगुप्सा चेति पञ्चमी । कुलं शीलं तथा जातिरष्टौ पाशिनम्-हरिवंशे ३१८।
पाशाः प्रकीर्तिताः-कुलार्णवतन्त्रे १२० । | पाशिल त्रि. (पाशस्य समीपे इलच्) पाशन पासेनो पाशधुम्न (पुं.) ते नामनी में. 11.
प्रश. पाशधर पुं. (पाशं धारयति, धारि+अच् ह्रस्वः) १२९६
| पांशिवाट (पुं.) ते नामनो में देश. (त्रि. पाशिवाटोऽદેવ, શતતારા નક્ષત્ર, (ત્રિ.) ફાંસા કે પાસલો ધારણ
भिजनोऽस्य अण्) ५५६६मोथी. शिवाट देशमi इना२.
२२नार. पाशन न. (पाशि+भावे ल्युट) Giuj, धन..
! पाशुक पुं. (पशोर्यागज्ञापकग्रन्थस्य व्याख्यानो ग्रन्थः, पाशपाणि, पाशभत पाशहस्त पं. (पाशः पाणौ
पशु+ठक्) ५शुयशने 8वना२ अन्यनुं व्याध्यान यस्य/ पाशं बिभर्ति, भृ+क्विप् तुक्/पाशः हस्ते
४२नार. (त्रि. पशोरिदम्, पशु+ठक्) ५शुर्नु, ५१
संबंधी.. यस्य) २३१, शततारा नक्षत्र, (त्रि. पाशः पाणौ यस्य) न डायम
पाशुपत त्रि. (पशुपतिर्देवताऽस्य, पशुपति+अण्) ठेन। होय ते, शस्त.
અધિષ્ઠાયક દેવ મહાદેવ છે તેવું અસ્ત્ર, હવિષ Suथवाणु, गने घा२४॥ ४२नार.
वगैरे. (त्रि. पशुपतेरिदं, पशुपति+अण) शिवन, पाशबद्ध त्रि. (पाशेन बद्धः) थी. धायेj, sieuथी
शिव संधी. (त्रि. पशुपतिना प्रोक्तम् अण) भडावे. બાંધેલ, પાશથી પકડેલું.
5], शिवे. गोवेj. (न. पशुपतिना उपदिष्टं शास्रं, पाशबन्धन न. (पाशेन बन्धनम्) 10. Miuj ते,
पशुपति+अण) शिव 64हेश ४३. शास्त्र -पञ्चरात्रं પાસલા વડે બંધન.
पाशुपतं तथाऽन्यानि सहस्रशः-उपनिषद्विशेषः । पाशबीज (न.) 'ॐ' में प्रारर्नु बी४.
• सावित्र्यात्मा पाशुपतं परब्रह्मावधूतकम्पाशमुद्रा (स्त्री.) तंत्रशास्त्र प्रसिद्ध में मुद्रा.
मुक्तिकोपनिषदि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org