SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ पाकु-पाञ्चजन्यधर शब्दरत्नमहोदधिः। १३७५ पाकु, पाकुक त्रि. (पच्+उण न्यङ्क्वा . कुत्वम्।। (पुं. पाचयत्यनेन पच्+णिच्+ करणे ल्यु) भनिन, पच्+उकञ् चस्य कः) 405 5२॥२, २सा. ४२॥२. અમ્લરસ, ખાટો રસ, રાતો એરંડો, ચિત્રાનું ઝાડ. पाक्य त्रि. (पच् कर्मणि ण्यत् यस्य कः) 4taal (त्रि. पाचयति, पच्+णिच्+ल्यु) ५, राधU२, योग्य, राधवा योग्य- अवश्यायस्थितं पाक्यमेतत હજમ કરનાર. पित्तज्वरापहम्-सुश्रुते १।४२। (त्रि. पाकेन साध्यम् पाचनक न. (पाचन+संज्ञायां कन् । ७५५८२, (पुं. पाकस्य हितं वा यत्) 405 यहान, पाथी पाचन+स्वार्थे क) पायन. शन्दु म.. सध्य-तैयार थनार. (न. पच्+ण्यत् कुत्वम्) | पाचनी स्त्री. (पाचन+स्त्रियां डीप) 33- रूक्षोष्णा बीउस, क्षा२ ए, (पुं.) ४२, सार, पाचनी कासश्वासज्वरकफानिलान्-भावप्र० १ सुरोणार, अंगार. पाचल त्रि. (पाचयति, पच्+णिच्+बा० कलन्) राधनपर, पाक्ष त्रि. (पक्षस्येदम्, पक्ष्+अण्) ५क्षनु, पक्षसंबंधी, પકાવનાર, હજમ કરનાર, પાચન કરનાર. પખવાડિયાનું, પખવાડિયા સમ્બન્ધી. (पुं. पच्+णिच्+क्लन्) अग्नि, वायु, यित्रानुं 3, पाक्षायण, पाक्षिक त्रि. (पक्षस्यायं, पक्षे भवः, पक्षण संधवानो पार्थ, २सोऽयो. (न.) राधj, staj निर्वृत्तः, पक्ष+फक् पक्षे तिथ्यात्मककाले, પાચન કરવું. संशयकोटिभेदे वा भवः ठञ्) ५५वाउियाम यार, पाचा, पाचि स्त्री. (पच्+अ+टाप्/पच्+इञ्) राध, पक्षमi mवालियाम थना२- नियमः पाक्षिके सतिः । પકાવવું. संशयी टीम बना२, ५क्षy-५७पान... पाचिका स्री. (पच्+ण्वुल्+टाप्) राधनारी, २सोड पाखण्ड त्रि. (पातीति पा+क्विप. पाः त्रयीधर्मस्तं २नारी. खण्डयति खडि भेदने + अच् नुम्) ५i.sी- | पाची स्त्री. (पच्+णिच्+इन+गौरा. ङीष्) 2.5 तनो पाखण्डचण्डालयोः पापारम्भकयोमुंगीव वृकयो- दो- हरितलता । भीरुर्गता गोचरम्-मा० ५।२४। ढों, नास्ति।. | पाच्य त्रि. (पच्+ण्यत्+आवश्यकार्थत्वात् न कुत्वम्) पागल त्रि. (पा+कर्तरि क्विप्, पा रक्षणं तस्माद्गलति અવશ્ય પકાવવા લાયક, અવશ્ય રાંધવા યોગ્ય. गल्+अच्) 6न्मत्त, डु, मान, वातुस- | पाजस् न. (पाति रक्षत्यनेन, पा+असुन् जुट च) , पागलायाङ्गहीनाय चान्धाय बधिराय च । जडाय सामथ्य. चैव मूर्खाय क्लीबतुल्याय पापिने ब्रह्महत्यां लभेत् | पाजस्य त्रि. (पाजसे हितम्, यत्) 41Punj, सोऽपि यः स्वकन्यां ददाति च- ब्रह्मवैवर्ते १४. अ०। ने रित5२, 4. वधारन॥२. पाक्त त्रि. (पङ्क्तौ भवादि वा उत्सा. अञ्) पाञ्चकपाल त्रि. (पञ्चकपालस्यायं अण्) पांय 540 પંક્તિઓમાં થનાર, પંક્તિછન્દવાળું. સંબન્ધી, પાંચ ખોપરીનું, પાંચ માટીના વાસણનું. पाङ्क्तेय, पाङ्क्त्य (त्रि.) तिने योग्य, पंस्तिमा पाञ्चजन्य पुं. (पञ्चजनस्य दैत्यविशेषस्येदं बा. ण्य) બેસવા લાયક. પંચજન દૈત્યના હાડકાથી બનાવેલો વિષ્ણુનો શંખपाचक त्रि. (पच्+ण्वुल्) २राधना२, ५05 5२॥२- पुत्र- "स तु पञ्चजनं हित्वा, शङ्ख लेभे जनार्दनः । पौत्रगुणोपेतः शास्त्रज्ञो मिष्टपाचकः । शूरश्च कठिनश्चैव स च देवमनुष्येषु पाञ्चजन्य इति श्रुतः''-(दधानो) सूपकारः (पाचकः) स उच्यते - चाणक्यम् । निध्वानमश्रूयत पाञ्चजन्यःशिशु० ३।२१ । પાચનક્રિયામાં મદદ કરનાર ઔષધ વગેરે. (પુ.) (पुं. पञ्चभिर्जननिर्वृतिः ष्यञ्) २५५, वसिष्ठ, मग्नि, ४४२नि, पित्तधातु, वनस्पति यित्री. પ્રાણ, અંગિરસ અને ચ્યવન એ પાંચની અગ્નિથી पाचन न. (पाच्यतेऽनेन पच्+णिच्+करणे ल्युट) 42 थयेस मनि पाञ्चजन्यं हषीकेशो देवदत्तं પાપનો નાશ કરનાર પ્રાયશ્ચિત્ત, અજીણિિદ દોષના धनञ्जयः । पौण्डूं दध्मौ महाशङ्ख भीमकर्मा पायन साधनद्रव्य- ज्वरितं षडहे ऽतीते वृकोदरः-गीतायाम् १।१५। लघ्वन्नप्रतिभोजितम् । सप्ताहात् परतोऽस्तब्धे सामे पाञ्चजन्यधर पुं. (पाञ्चजन्यं धारयति, धारि+अच् स्यात् पाचनं ज्वरे-सार कौमुद्याम्/सर्वज्वरे पाचनम् । | ह्रस्व:) विष्ण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy