________________
१३७२
शब्दरत्नमहोदधिः।
[पश्यत्-पा
पश्यत् त्रि. (दृश्+शत) तुं, निहायतुं, हेपतुं- | २४त. ४२वी., . (चुरा. उं. स. सेट-पासयति
पश्यतामेव देवानां तत्रैवान्तरधीयत-मार्कण्डेये । ते) Miuj,३६ ४२. (अदन्त० चुरा. उभ. स. सेट पश्यतस् अव्य. (पश्य+तसिल्) ddi, udi, प्रत्यक्ष. | ___ पसयति-ते) 38, . पश्यतोहर त्रि. (पश्यन्तमनादृत्य हरति, ह+अच् अनादरे | पसस् न. (पस्+णसुन्) राष्ट्र, हे.
षष्ठी अलुक् स.) को ना२. समक्ष तनो भास यो२ना२ पस्त्य न. (अपस्त्यायन्ति संघीभूय तिष्ठन्ति जीवा यत्र સોની વગેરે, ચાલાક ચોર.
अप+स्त्यै+क उपसर्गस्याकारलोपो निपा.) घर, गहपश्यन्ती स्त्री. (दृश्+शतृ+ङीप् नुम्) हेजती, ती स्त्री, पस्त्यं प्रयातुमथ तं प्रभुरापपृच्छे-कीर्ति० ९७४।
.5 तनी वनि- "मूलाधारात् प्रथममुदितो यस्तु पस्त्यावत् त्रि. (पस्त्यमस्त्यस्येति, मतुप् मस्य वः दीर्घः) तारः पराख्यः । पश्चात् पश्यन्त्यथ हृदयगो ઘરવાળું. बुद्धियुङ्मध्यमाख्यः-'अलङ्का० कौ० । - द्योतितार्था | पस्पश (पुं.) 305 शास्त्रानो साम ४२वामा समर्थ तु पश्यन्ती सूक्ष्मा वागनपायिनी- मल्लिनाथ- 6पायात, संह-अन्यविशेष- "शब्दविद्येव नो भाति धृतवाकयम् ।
राजनीतिरपस्पशा"-शिशु० २।२१२। (अपस्पशानो पश्वयन (न.) मे तनो य.
अर्थ छ गुप्तय२ २डित'. पश्वयन्त्र न. (पशोरिदं बा. ड्व, पश्वं यन्त्रम्) ५शुभाने पह्नव (पुं.) Eढी-भूछ रामनार में २७ ति, નીકળવાનું યન્ત્ર, પશુ સંબંધી યંત્ર.
संभवत: शियावासी. ति. पश्ववदान न. (पशोरङ्गविशेषस्यावदानं छेदनम्) | पह्निका स्त्री. (अप+नु+बा. ड संज्ञायां कन् कापि अत
પશુઓના અમુક અમુક અંગનું છેદન, યજ્ઞીય પશુનું इत्वम् अपस्याऽल्लोपः) वारिपृश्री नामनी वनस्पति. અંગ છેદવું તે.
पा (भ्वा. प. स. अनिट-पिबति) पान. २. पाव.. पश्वाचार पुं. (पशूनाम् अधिकारिविशेषाणामाचारः) श्वासे. पी. ४- पिब स्तन्यं पोत ! - भामिनी १६० ।
ila.sमत प्रसिद्ध : तनु, माय२५८- “वेदोक्तेन - दुःशासनस्य रुधिरं न पिबाम्युरस्तः-वेणी १।१५ । यजेद्देवी, कायसंकल्पपूर्वकम् । स एव वैदिकाचारः यूम- पिबत्यसौ पाययते सिन्धूः-रघु० १३।९। चिंतन पश्वाचारः स उच्यते"-आचारभेदतन्त्रे । पुं. (पशोः કરવું, ઉત્સવ મનાવવો, ધ્યાનપૂર્વક સાંભળવું -
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः पश्विज्या स्त्री. (पशुना इज्या) में पशुया.
सुताननम्-रघु० ३।१७। सशोष। ७२j, प.jपश्विष्टका स्त्री. अग्निचयनार्थ इष्टकाविशेष.
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः-रघु० १२।४८। पश्विप्टि स्त्री. (पशोरिष्टिः) पशुयशन अवयव.३५. मे. सीयj, पीवानी. ६२७८ ४२वी- पिपासति-हालाहलं खलु ष्टि
पिपासति कौतुकेन-भामिनी० १९५। पी4314. पश्वेकादशिनी स्री. (एकादश परिमाणस्य, डिनि+ङीप् पाययति । अनु+पा -पछीथी. पी., अनुस२५। ३२
पशुना एकादशिनी) मागियार पशुओथी. साध्य यश. अनुपास्यसि बाष्पदूषितं परलोकनतं जलाञ्जलिम्पष् (भ्वा. उभ. स. सेट-पषति-ते) 23. ४२वी, रघु०८।६८। आ+पा - पावं, प४, यूसी. से.g
Suj. (चु. उभ. स. सेट-पाषयति-ते) ५॥श नामको, आपीतसूर्य नमः-मृच्छ० ५।२०। - उपैति सविता Miuj, ३६ ४२. (अदन्त० चु. उभ. स. सेट ह्यस्तं रसमापीय पार्थिवम्-महा० । पीवानो उत्सव. पसयति-ते) २५० ४२वो, ४.
मनाववा- ता राघवं दृष्टिभिरापिबन्त्यः-रघु० ७।१२। पष्ठवाह पुं. (पृष्ठेन वहति षष्ठं भारं वा वहति, वह्+ण्वि नि+पा-पीj, यूम- अत एव निपीयतेऽधरः-पञ्च०
पृषो.) भा२. य.डी.शतवो पायवबनो मह. १।१८९। - दन्तच्छदं प्रियतमेन निपीतसारम्-मनु० पष्ठीही स्त्री. (पष्ठवाह+स्त्रियां ङीप् वाह ऊ) पाय ४।१३। परि+पा - सात्मसात ४२- उपनिषदः वर्षन ouय.
परिपीताः-भामिनी० २।४०। (अदा. प. स. सेट पस् (चु. उभ. स. सेट इदित्वान्नुम्-पंसयति-ते) नाश | पाति) २६९४२, ५, ६५२५. २५वी, अयाव
5२वी, नाश ५माउ. (भ्वा. उ. स. सेट-पसति-ते) पर्याप्तोऽसि प्रजाः पातुम्-रघु० १०।२५। - जीवन् पुरः
-आचारभेद एव वैदिकाचा
पश्चिमाचारः) ५शन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org