________________
१३७०
शब्दरत्नमहोदधिः।
[पवित्रक-पशुप
(पुं. पुनाति, पू+कर्तरि इत्र) तदनु, आउ ‘पुत्रजीव' | पशव्य त्रि. (पशवे हितं यत्) ५शुना तिर्नु- रम्यं - ®या-पोतो. नामे वृक्ष, सति स्वामी -षष्ठीप्रियश्च पशव्यमाजीवं जाङ्गलं देशमावसेत्- याज्ञवल्क्ये
धर्मात्मा पवित्रो मातृवत्सल:-महा० २।२३१।६। १३२१। (त्रि. पशोरिदम् यत्) पशु सन्धी .. पवित्रक पुं. (पवित्रमिव कायति कै+क, स्वार्थ क, संज्ञायां | पशु पुं. (सर्वमविशेषेण पश्यति, दृश्+कु पशादेशः)
कन् वा) पवित्र .०६ हुमी, पापणान आ3, ५२रानु aiटी भने पूंछsiauj भृग वगैरे. पशु- पुरुषपशोश्च ॐ3, ६०-3, मन-उभरी वृक्ष. (न. पशोश्च को विशेषः-हि० १, नृपशुः, ४२.305uel, पवित्र+स्वार्थे क) भा<i 4534100. 1-शानी. व, भूत, 4.5२), मे यश, यशन 34२, तंत्र होरी
પ્રસિદ્ધ સાધકોનો એક ભાવ, શૈવમત પ્રમાણે पवित्रता स्त्री., पवित्रत्व न. (पवित्रस्य भावः तल् ®वात्मा, अनि, यित्रानु उ. (अव्य. दृश्+कु __टाप्त्व) पवित्र५, शुद्ध५j.
पशादेशश्च) . पवित्रधान्य न. (पवित्रं धान्यम्) ४५.
पशुकल्प पुं. (पशोः यज्ञाङ्गपशोः कल्पः) यश ५शुर्नु पवित्रा स्त्री. (पवित्र+स्त्रियां टाप्) तुलसी, मेड नही, संस्डसहि भ. ६२, पी५जन उ.
पशुक्रिया स्त्री. (पशोरिव क्रिया कार्यम्) भैथुन, आम.8131, पवित्रारोपण, पवित्रारोहण न. (पवित्रस्य यज्ञोपवीतस्य
सियशनी. प्रजिय.. आरोपणं प्रदानम्/पवित्रस्य यज्ञोपवीतस्य आरोहणम्)
पशुगायत्री स्त्री. (पशुकर्णजप्या गायत्री) यशम वान વિષ્ણુ વગેરે દેવને ઉદ્દેશી જનોઈ આપવી તે, જનોઈ
પશુના કાનમાં કહેવાનો હાસ્યમય અનુકરણરૂપ ધારણ કરવાના સંસ્કાર, વિષ્ણુ વગેરેને જનોઈ
.: मन्त्र- 'पशुपाशाय विग्रहे शिरच्छेदाय यावावा...
__ (विश्वकर्मणे) धीमहि, तन्नो जीवः प्रचोदयात् ।' पवित्रित, पवित्रीकृत, पवित्रीभूत त्रि. (पवित्रमस्य
पशुघात पुं. (पशोः घातः) पशुनो. वध. जातः, पवित्र+इतच्/पवित्र+च्चि+कृ+ क्त/
पशुचर्या स्त्री. (पशोरिव चा आचारः) ५शुन ठेवो पवित्र+च्चि+भू+क्त) पवित्र ४२j, शुद्ध ४२,
निर्म°४ आया२-स्त्रीप्रसंग. પવિત્ર થયેલું.
पशुतन्त्र न. (पशूनाम् तन्त्रम्) मनेने. देशान. मे. पवित्रीकरण न. (पवित्र+च्वि+कृ+ल्युट) पवित्र. २. पवित्रीभवन न. पवित्रीभाव पुं. (पवित्र+च्चि+
तन मे. ५शुर्नु, अL, ५शुने. स्वाधीन, ५९५भू+ ल्युट्/पवित्र+च्चि+भू+घञ्) पवित्र थj, शुद्ध
पशु सर.
पशुता स्त्री., पशुत्व न. (पशोः भावः तल् टाप्-त्व) य. पविन्द (पुं.) ते नमन षि.
पशुप. पवीतृ त्रि. (पू+तृच् वेदे इटो दीर्घः) पवित्र. ४२४२.
पशुद त्रि. (पशुं ददाति, दा+क) ५शु ॥५॥२, ४२315 पवीनस (पुं.) शमन उपद्रव. २८२ मे. सु२.
प्रारीनु हान ४२२. पवीर न. (पवि+स्वार्थे ईर) मायुध, थियार, 4%8,
पशुदा स्त्री. (पशुद+स्त्रियां टाप्) surत. स्वामीना. अनुय२ शल-उजनी भागो मास
में मातृ.. पवीरव पुं. (पवे रवः वेदे दीर्घः) 4% ०६
पशुदेवता स्त्री. (पश्वधिष्ठात्री देवता) ५शुन भविष्य
ઉપરી દેવી, જેને પશુ અર્પણ કરવાનો હોય તે દેવી. अवा. पव्य त्रि. (पू+ण्यत्) पवित्र ७२वा वाय, शुद्ध ४२वा
पशुधर्म पुं. (पशूनामिव यथेष्टमैथुनादिरूपो धर्मः) यथेष्ट યોગ્ય યજ્ઞપાત્ર વગેરે.
મૈથુન વગેરેના સેવનરૂપ પશુસમાન ધર્મ-સ્વચ્છેદ पश् (भ्वा. उभ. स. सेट-पशति-ते) (अदन्त चु. उभ.
भैथुन. स. सेट् पशयति-ते) मा १२वी, ४२७. २वीपशुनाथ पुं. (पशूनाम् नाथः) महाव, पशुओनी ५४. सय ४२वी, गमन. ४२j, स्पर्श २al, virg, |
पशुप त्रि. (पशून् पाति, पा+क) ५शुभान. पाणना२, २i ung. (चु. उभ. सेट् पाशयति-ते) wiuj,
गोवा, पशुमानी. स्वामी. (पुं. पशूनाम् पतिः) કેદ કરવું.
मडावशिव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org