________________
चुल्ल-चूरु शब्दरत्नमहोदधिः।
८६३ चुल्ल् (भ्वा. पर. अ. सेट-चुल्लति) अभिप्राय 2 | चूडामणि पुं. (चूडास्थितो मणिः) भरत. ५२. २३८. કરવો, હાવભાવ કરવો, ચાળા કરવા.
भलि. -चूडायामग्रभागे मणिरिव यस्य । ततश्चूडाचुल्ल न. (चुल+ल) यी५iवाजी मामा, मीन न. मणिनिष्कमङ्गदे कुण्डलानि च -महा० १।११९ ।३८ ।
(त्रि.) यी५iatil Mitवाणु, मीना Hinauj. કાકમાંચીનું ફળ, ગ્રહણનો યોગ જેમાં રવિવારે चुल्लक पु. ५. dal भाटे डायनो ४२ मोला. સૂર્યગ્રહણ અને સોમવારે ચન્દ્રગ્રહણ હોય. चुल्लकी स्त्री. (चुल्ल+ण्वुल्+ डीप्) नहीन. समो. 31, | चूडाम्ल न. (डूडायामग्रेऽम्लम्) तनुं माटुं वृक्ष, એક પ્રકારનું નાનું પાત્ર-કુંડી, શિશુમાર નામે એક
ओम.. જાતનું માછલું.
चूडापाश (चूल अ; लस्य डः, दीर्घ नि.) वामन चुल्लणी स्त्री. (जै. द.) अभिपरपुर न. २%ी . २०७0,
गुरछ, उशसमूड- चूडापाशे नवकुरबकम् -मेघ० ६५ । બ્રહ્મદત્ત નામના બારમા ચક્રવર્તીની માતા.
चूडार त्रि. (चूडामृच्छति ऋ+अण्) मस्त ५२ २३ना२, चुल्लणीदेवी स्त्री. (जै. द.) द्रु५६ २५% नी युखए।
માથા ઉપર પામનાર. नामनी हेवी-राए.
चूडारक त्रि. (चूडामृच्छति ऋ+ण्वुल्) मस्त ५२ चुल्लपितृक पुं. (जै. द.) पितानी नानी माछ..
प्राप्त थनार, युयुत, शिपावापुं. चुल्लमातृ, चुल्लमातृका स्त्री. (" ") मो.२मान. भा.
चूडारक्र पुं. ते. नामनी मे. पि. चुल्ला, चुल्लि, चुल्ली स्त्री. (चुल्लयते प्रज्वाल्यतेऽग्निरत्र
चूडारत्न न. (चूडायाः रत्नम्) यू.उमालिस, मस्त ७५२ चुल्ल+इन्/चुल्लि+ङीप्) यूदो, यूस, यिता -पञ्चसूना
२८. रत्न. गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च
चूडाल त्रि. न. (चूडाऽस्त्यस्य ल) शिवाणु, योzelaaj वध्यते यास्तु वाहयन् ।। -मनु० ३।६८। चुस्त पुं. न. (चु+क्त वा. सेट) मांसनो पिएविशेष,
मस्त.७, माथु -चूडाला कर्णिकाराश्च प्रहष्टा पिठरोदरा:
महा० १० १७१३७ । તપેલીમાં રાંધેલું માંસ, ફણસ આદિ ફળનો અસાર भार.
चूडाला, चूडाली स्त्री. (चूडाल+टाप्) वनस्पति. चूचूक त्रि. (चूष+उक् पृषो.) यूसवाना शति. विनानु.
નાગરમોથ, ધોળી ચણોઠી, ઉચ્ચટા નાગનું તૃણ કલગી. न. (चूष्यते पीयते चूष्+ऊक षस्य च) स्त्रीनi
| चूडावत् चूडिक, चूडिन् त्रि. (चूडा+मतुप् चूडा+ठन्) दुयनी असमासही.
यूवाणु, यूविशिष्ट, यो204uj. चूडक पुं. (चोलयति मस्तकाद्युपरि उन्नता भवतीति चूण् (चुरा. उभय. स. अ. सेट-चूणयति, चूणयते) चुल्+ अङ् दीर्घः लस्य डः) वी.
સંકોચ કરવો, સંકોચ પમાડવો, સંકોચ પામવો, चूडा स्री. (चूड अच् दीर्घत्वम्) भोरनी शिl-56oll, संडीया ४.
मस्त ५२ २९ी. शिपा, योटसी, -शिखा चूडा चूत पुं. (चूष्यते पीयते चूष्+क्त चोतति रसम् चूत्+अच् केशपाशो जूटिका जुटिकेत्यपि । शिरोमध्यबद्धचूडे वा) Hink 3, अली- चूताङ्कुरास्वादभवेदेतत् तु पञ्चकम् ।। -शब्दरत्ना० मे. प्र.२र्नु
___ कषायकण्ठः पुंस्कोकिलोऽयं मधुरं चुकूजपाभूषा, भयमा, -अस्ताचलचूडावलम्बिनि | कुमारसं० ३।३२; - तच्चारुचूतकलिकानिकरैकहेतुःभगवति चन्द्रमसि-हितो० वो, 6५२नी ।म, मेड भक्ता० ६. । (च्यू+क्त पृषो.) गुहाद्वार, अपानाद्वार, પ્રકારનો સંસ્કાર-વાળ ઉતરાવવા તે, ચૌલ સંસ્કાર, मलद्वार. धोनी यही, म२०.४, शिरोभूष, घ२॥ ७५रानी. | चूत, चूतक न. (चूतस्य फलम् अण्/चूत+क) 30. વળી વાંસ વગેરે કાષ્ટ, ઘર ઉપર થોડા વખતને માટે (पुं. चूत्+कन्) Rial, को... કરેલ છાપરું.
चूति स्त्री. (च्यू+क्तिन्) गुहार, अपानद्वार. चूडाकरण न. (चूडा+कृ+ल्युट) सोग सं२७२मांनो चूर (दिवा. आ. स. सेट चूर्य्यते) Gunj, पाणी તે નામનો એક સંસ્કાર-વાળ ઉતરાવવા તે.
नin. . चूडाकर्मन् न. (चूडायाः कर्म) 6५२नी श६ हुआ.. | चूरु पुं. (चूर+उण्) मे तनो भूमि-ही..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org