SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ परिप्रेष्य-परिभाषा शब्दरत्नमहोदधिः। १३४७ परिप्रेष्य त्रि. (परि+प्र+इष्+यत्। अव्य परि+प्र+ | परिभवपद, परिभवास्पद न. (परिभवस्य पदम् - इन्+ल्युप्) प्रेरक लाय.3, भोला योग्य या७२ | आस्पदम्) अपमान. पात्र., म.ना६२ पात्र, ति२२४१२ વગેરે મોકલીને, પહોંચાડીને, પ્રેરણા કરીને. पात्र. परिप्लव त्रि. (परिप्लवते, परि+प्लु+अच्) -यं.यद परिभविन् त्रि. (परि+भू+ताच्छील्ये इनि) ति२२४२ मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः- કરનાર, અનાદર કરનાર, અપમાન કરનાર, હારેલ. शिशु० १४।६८ । मस्थिर, डासतुं, (पुं. परि+प्लु+भावे परिभाजयन्तिका स्त्री. (पहभायंतिया, जै.प्रा.) पवना अप्) पी वो३ ५२ २. દિવસોમાં સ્વજન વર્ગમાં મીઠાઈ વગેરે ભાગ પડતું परिप्लुत त्रि. (परि+प्लु+क्त) स्नान ७२j, 0wi aj, વહેંચી આપનારી સ્ત્રી. तरेj, ५ulथी. भानु थयेj -आवां जहि न यत्रोर्वी परिभाजित त्रि. (परिभाइय, जै.प्रा.) ९९ ४२. सलिलेन परिप्लुता- मार्कण्डेये देवीमा० १अ ०। परिभाजन न. (परिभायण, जै.प्रा.) मा ५. वय. परिप्लुता स्त्री. (परि+प्लु+क्त/स्त्रियां टाप) ४३, मध, परिभावन न. (परि+भू+णिच्+ल्युट) . य ४j, भैथुननी वहनावाणु, स्त्री- गुप्त अंग - परिप्लुतायां मे४५. भवति ग्राम्यधर्मे रुजा भृशम्- योनिव्यापन्निदाने परिभावना स्त्री. (परि+भू+णिच्+युच्+टाप्) ति२२७१२, (स्री. परिप्पुया, जै.प्रा. elu विशेष. मना६२, वियार, 15, स्यना. परिफल्गु त्रि. (परिफग्गु, जै.प्रा.) तत्व. वि.नान, अ.स२. परिभावनीय त्रि. (परिभावणीय, जै.प्रा.) वियावा परिबृंहण न. (परिबूहण, जै.प्रा.) वृद्धि, 6५यय, वसुं. યોગ્ય, તર્ક કરવા લાયક. परिभाविन् त्रि. (परि+भू+'ग्रहा' भूतेऽर्थे णिनि) यारे परिबर्ह पु. (परि+बर्ह+घञ्) छत्र, नी5२, २.४२. -इयं તરફ થનાર, તિરસ્કારભર્યો વ્યવહાર કરનાર, ઉપેક્ષા प्रचुरपरिबर्हया भवत्या संवध्यताम्-दश० १०८ । २नार -वैद्यरत्नपरिभाविनं गदम-रघ० १९।५३ । याम२ वगैरे २।४यिक, 6५२४२, होयत -परिबर्हवन्ति 'परिभविन्' श६ मी. वेरमानि-रघु० १४।१५। द्रव्य, २०%L &tथी, घो.. वगैरे -निवेश्य गङ्गामनु तां महानदी चमू विधानैः परिभावुक त्रि. (परि+भू+उकञ्) जाने. १२मयुत ४३ તે, બીજાને નમાવનાર, હરાવનાર, પરાભવ કરાવનાર. परिबर्हशोभिनीम्-रामा० २८३।२६।। परिभाषक त्रि. (परिभासअ, जै.प्रा.) Auy भोलना२, परिबर्हण न. (परि+बर्ह + ल्युट) योगसम.की. ગુરુ વગેરે પૂજ્યના સામે થનાર. परिबाधा स्त्री. (परि+बाध्+अ+टाप्) 5ष्ट, दुस, पी.31. परिभाषा स्त्री. (व्यरिभासा, जै. प्रा.) Ailak Huषा, परिभक्षण न. (परि+भक्ष+ ल्युट) मो४न ४२, मा. એ નામની દંડનીતિ, અપરાધીને શિક્ષા કરવાની ભાષા. परिभङ्ग पुं. (परि+भञ्+घञ्) will rinj, तो.. परिभाषण न. (परि+भाष्+भावे ल्युट) निहिपूर्व दुष्ट ___ing. (पुं. परि+भ +करणे घञ्) अपमान.. वयन जोस, नियम. . परिभग्न त्रि. (परि+भञ्+क्त, परिभग्ग, जै.प्रा.) | परिभाषणीय त्रि. (परि+भाष+अनीयर) निहाथी पोसवा मinj, नाश थये.. दाय, होपयुक्त. पोसवा साय5. परि(री) भव पुं., परिभवन न. परि (री) भाव पुं. परिभाषा स्री. (परि+भाष्+अ+टाप्) व्या४२९॥ (परि+भू+अप्+घञ् वा/परि+भू+ल्युट। परि+ શાસ્ત્રકારની એક કૃત્રિમ સંજ્ઞા, અવયવના અર્થના भू+घञ् वा) मना६२, ति२२७८२, अपमान, ५२००४५, અનાદરપૂર્વક વ્યાકરણશાસ્ત્ર પ્રસિદ્ધ સમુદાયના અર્થમાં ॥२- मृग्याः परिभवो व्याध्यामित्यवेहि त्वया कृतम्- मे. विशिष्ट संशा -"अधिकारशब्देन पारार्थ्यात् रघु० १२।३७ । -पराक्रमे परिभवे वैयात्यं सुरतेष्विव परिभाषा प्युच्यते कश्चित् परिभाषारूप इति'... कैयटः। (भूषणम्) -शिशु० २।४४ ।-प्रायो मूर्खः परिभवविधो परितः प्रमिताक्षाराऽपि सर्वे विषयं प्राप्तवती गता नाभिमानं तनोति - शृङ्गार० १६। प्रतिष्ठाम्, न खलु प्रतिहन्यते कदाचित् परिभाषेव परिभवनीय त्रि. परिभवणिज्ज, जै.प्रा.) ति२२७८२ पासव गरीयसी यदाज्ञा-शिशु० १६१८०। ग्रंथमां ओक साय. संकेतविशेष. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy