________________
परिघट्टन-परिच्छद्] शब्दरत्नमहोदधिः।
१३४१ कोष्ठीप्रदीपे । मूंग- fat- एकः कृत्स्ना | परिचयवत् त्रि. (परिचय+अस्त्यर्थे मतुप मस्य वः) नगरपरिघपांशुबाहुर्भुनक्ति-शकुं० २।१५ । घ२, ४५२, जीतुं, परियित. घ), आयनो ढूंपो, भा, त्रिशूल, ति स्वामीनो परिचर त्रि. (परितः चरति, चर्+ट) से, या४२. અનુચર એક ગણ, ચંડાળવિશેષ, વિબ, અવરોધ- (पुं. परितश्चरति, चर्+अच्) शत्रुना प्रा२थी. २थनी. भार्गवस्य सुकृतोऽपि सोऽभवत् स्वर्गमार्गपरिघो २६. २नारी में से पुरुष -उपचारज्ञता दुरत्ययः- रघु० ११८८।
दाक्ष्यमनुरागश्च भर्तरि । शौचं चेति चतुर्थोऽयं गुणः परिघट्टन न. (परि+घट्ट+भावे ल्युट) स्व२७ ४२j, परिचरे जनेचरके ९. अ० । ___wi४, घस, यारे त२६ साव.
परिचरण न., परिचर्या स्त्री. (परि+चर्+ल्युट/परि+ परिधर्म पुं. (परि+घृ+मन्) यशन मडावी२ पात्रथा. चर्+क्यप्+स्त्रियां टाप्) यारी, सेवा -अथवा वार्धके પડેલા ફીણ વગેરેનું પીગળવું.
प्राप्ते परिचर्यां करिष्यति- देवीभाग० १।४।११ । परिघात, परिघातन पुं. (परिहन्यतेऽनेन परि+हन्+घञ्/ | परिचर्यावत् त्रि. (परिचर्याऽस्त्यस्य मतुप मस्य वः)
परिघातयति, परि+हन्+ स्वार्थे णिच् कर्तरि ल्यु) लेनी. सेवा : डोय. त, सेवावाणु, सेव्य. તે નામનું એક શસ્ત્ર, હણવું.
परिचाय्य पुं. (परिचीयते संस्क्रियतेऽसौ, परि+चि+ण्यत्) परिघातन न. (परि+हन्+णिच्+भावे ल्युट्) यारे યજ્ઞનો અગ્નિ.
त२३थी. भार, ५२ ४२वी. (त्रि.) या३ त२३थी. परिचार पुं. (परि+च+भावे घञ्) सेवा, य७२N. भारना२.
परिचारक, परिचारिक, परिचारिन् त्रि. (परि+च+ परिघातिन् त्रि. (परि+हन्+णिच्+णिनि) मारना२, धात. ___ण्वुल/परिचारे प्रसृतः टन्/परिचर+ अस्त्यर्थे णिनि) ४२४२, १५ ७२न॥२-घात..
सेवs, ras२, 2150 3२॥२- तत्रात्मभूतैः कालज्ञैरहार्यः परिघृष्टिक पुं. (परितः घृष्टं ग्राह्यत्वेनास्त्यस्य ठन्) __परिचारकैः-मनु० ७१२१७। વાનપ્રસ્થવિશેષ.
परिचार्य त्रि. (परि+चर्+ण्यत्) सेवा ४२वा योग्य, परिघोष पुं. (परि+घुष्+घञ्) ना६, २०६, भवा४, ચાકરી કરવા લાયક. मेघ, गठन, राम भाषाए.
परिचित् त्रि. (परि+चि+कर्मणि कर्तरि वा क्विप् तुक् परीचक्षा स्त्री. (परि+चक्ष+भावे श) मिन्ह, वर्डन., च) यारे. त२६ स्थापल, वीनार, मेहु ४२॥२. त्याग
परिचित त्रि. (परि+चि+कर्मणि क्त) पश्यियाj, परिचक्ष्य त्रि. (परि वर्जने+चक्ष्+ ण्यत् न ख्यादेशः) — wilvi- त्यक्तव्येयं चिरपरिचिता जन्मभूमीति વર્જવા યોગ્ય, ત્યાગ કરવા યોગ્ય.
बुद्ध्यापदाङ्कदूतम् । परिचतुर्दश त्रि. (परिहीनश्चतुर्दश यतः प्रा० व० ड | परिचिति स्त्री. (परि+चि+भावे क्तिन्) पश्यिय, समा०) २नी संज्यावा.
मोगमाए. परिचय पुं. (परि+चि+अच्) ukवारंवार %uj, | परिचुम्बन न. (परि+चुबि+भावे ल्युट इदित्वान्नुम्)
मोmusl, अभ्यास- हेतुपरिचयस्थैर्य वक्तुर्गुणनिकैव स्ने था. युसन २, नयी ४२वी. सा -शिशु० २७५। - वर्णपरिचयं करोति-शकुं० ५। | परिचेतव्य, परिचेय त्रि. (परि+चि+तव्यच्/परि+ यारे त२३थी मेहुँ ४२- दीवु, प्रय-प्रेम- 'न | चि+कर्मणि यत्) पश्यिय २al eu43, मोना परिचयो मलिनात्मनां प्रसाधनम्' - शिशु० २७५। । ४२वा योग्य. नहानी मे अवस्था- आरम्भश्च घटश्चैव तथा | परिच्छद् त्रि. (परिच्छादयति, परि+छद्+णिच्+क्विप् परिचयोऽपि च । निष्पत्तिः सर्वयोगेषु स्यादवस्था- हुस्वश्च) परिवार वाणु, मा२७।६न, ixel, tथी-२०चतुष्टयम्- हठयोगप्रदीपिका ४।६९।
ઘોડા અને પાયદળથી યુક્ત સેનાવાળુંपरिचयनीय त्रि. (परि+चि+अनीयर्) मोmu. २वा 'सेनापरिच्छदस्तस्य द्वयमेवार्थसाधनम्' -रघु० १।१९ ।
લાયક, પરિચય કરવા યોગ્ય, એકઠું કરવા લાયક. | વસ્ત્ર વગેરે અલંકાર, ઉપકરણ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org