________________
परिकर्मिन् - परिक्षेपक ]
परिकर्मिन् त्रि. (परिकर्म कार्यतयाऽस्त्यस्य इनि) पोताना શરીરને શણગારનાર નોકર વગેરે. परिकर्ष पुं. (परि+कृष् + भावे घञ्) आर्ष, जेंयवु. (अव्य. कर्षस्य वर्जनात् यवानी भाव. परिकलित न. ( परि + कल् + भावे क्त) भएावु, वियावं. (त्रि. परि+कल्+क्त) भएरोद्धुं वियारेसुं, पडेसु. परिकलितिन् त्रि. (परिकलित + इनि) विद्यारनार,
भानार, पडनार.
शब्दरत्नमहोदधिः ।
परिकल्पन न., परिकल्पना स्त्री. (परि+क्लृप् + ल्युट् / परि+क्लृप्+युच्+टाप्) उत्पना, स्यवु, अन्न वगैरे આપી મદદ કરવાનું કામ કરવું, વહેંચવું. परिकल्पित त्रि. (परि+क्लृप् + कर्मणि क्त) उल्थेसुं वडेंथेसुं, ठरावेसुं. परिकाङ्क्षित पुं. (परित्यक्तं काङ्क्षितं अभिलाषो येन) तपश्चर्या ४२नार पुरुष, वैरागी, ४२छा विनानी साधु.
परिकीर्ण त्रि. (परि+कृ+क्त) यारे जादु ईलायेयुं, प्रसरेसुं, विजरायेयुं.
परिकीर्तन न. ( परि + कृत् + ल्युट्) जोसवु, हेवु, जडाई
भारवी, भडेर २, वजावं.
परिकीर्तित त्रि. (परि+कृत् कर्मणि क्त) उडे, वएवि,
वजारोयुं, भेनुं डीर्तन रेस छे ते, भगावे. परिकूट न. ( परि सर्वतो भूषितं कूटम् ) नगरना ६२वाभ आगणनो ढाण, यढवा-उतरवानी ढाण, हस्तिनख । परिकूल न. ( परितः कूलम्) जने तरइनो डांठी. परिकृश त्रि. ( परितः कृशः)
श-हुजणुं थयेयुं, सुअर्ध
गयेसुं, अत्यन्त दुर्जन. परिकेश अव्य. (केशस्योपरि ) देशनी उपरनो लाग. परिकोप पुं. (परि+कुप्+घञ् न वृद्धिः) अत्यन्त झोप.
परिक्रम पुं., परिक्रमण न. ( परि + क्रम्+भावे घञ् न वृद्धिः / परि + क्रम् + ल्युट् ) यारे तरई लभ- परिक्रम्य यथाध्वानं प्रमाणगणितं शुभम् वराहपु० । प्रक्षिशा अरवी, अनुभ, परिपाटी, रमत माटे पाथी भj. परिक्रमसह पुं. (परिक्रमं विहारं सहते, सह् +अच्)
जहरो.
परिक्रमसही स्त्री. (परिक्रमसह + स्त्रियां जातित्वात् ङीष्)
जहरी
Jain Education International
१३३९
परिक्रय पुं. परिक्रयण न. ( परि + क्री + अच् / परि + क्री + ल्युट् ) भूल्य खायी जरीहवु, विनिमय, निभेला समय सुधी पगार वडे स्वीडावं- 'कोषान् रक्षार्धकोषेण सर्वकोषेण वा पुनः । शेषप्रकृतिरक्षार्थं परिक्रय उदाहृतः ' -कामन्द० । परिक्रान्ति स्त्री. ( परि + क्रम्+ क्तिन्) यारे तरई लभवु. પ્રદક્ષિણા કરવી.
परिक्रामिन् त्रि. (परि + क्रम् + अस्त्यर्थे णिनि ) यारे तरइ लभतुं, प्रदक्षिणा अस्तु.
परिक्रिया स्त्री. (परितः क्रिया) यारे तरइथी जाई वडे ગામ શહેર વગેરેનો ઘેરાવ કરવો, એક દિવસ ચાલનાર यज्ञविशेष.
परिक्लेद पुं. (परि+क्लिद् + भावे अच्) भीनाश, भीनु. पारक्लिश पुं. (परि + क्लिश् + भावे अच्) ४ष्ट, उसेश,
दुःख.
परिक्लिष्ट त्रि. ( परि + क्लिश् +कर्मणि क्त) उलेश पामेसुं દુઃખ પામેલું.
परिक्वणन त्रि. ( परि + क्वण् + कर्त्तरि ल्यु) वाहन, भेघ. परिक्षय पुं. (परि+क्षि + भावे अच्) नाश, विनाश
परिक्षयोऽपि अधिकतरं रमणीयः- मृच्छ० १ | क्षय. परिक्षाण न. ( परि + क्षै+भावे ल्युट् ) परीक्षा, सोटी.. परिक्षित् पुं. (परिक्षीणे क्षयति वर्द्धते, क्षि + क्विप्)
खभिमन्युनो पुत्र राम - विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः - महा० १० । १६ । २ । जेरनो पुत्र, અવિક્ષતનો પુત્ર એક રાજા. परिक्षित त्रि. ( परि + क्षिप् + क्त) घेरायेलु, ईसायेयुं, इंडेसुं, त्याग डरेलुं.
परिक्षीण त्रि. (परि+क्षी+क्त) नाश पामेसुं, क्षीरा थयेलुं -'परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये । स पश्चात् संपूर्णः यति धरित्रीं तृणसमाम्' - भर्तृहरिः । परिक्षीव त्रि. (परितः क्षीवः) मद्य वगेरे पीने छोटो थयेसो, महभत्त थयेस.
परिक्षेप पुं. (परितः क्षिप्यते विषयवासनया जीवात्मा
येन परि + क्षिप् +करणे घञ्) भुजनासिडा वगेरेइन्द्रिय (पुं. परि + क्षिप् + भावे घञ) यारे जादुथी यदाववु, योतरईथी झेंडवु. परिक्षेपक, परिक्षेपिन् त्रि. (परि + क्षिप् + ण्वुल् ताच्छील्ये वुञ् वा / परि + क्षिपs + ताच्छीले घिनुण् यारे जादुथी ચાલવાના સ્વભાવવાળું, ચોતરફ ફેંકનાર-ફેલાવનાર.
For Private & Personal Use Only
www.jainelibrary.org