________________
.८६०
चन्द्रावतीतरङ्गार्द्राश्चीकयन्ति च यद्वपुः - हलायुधः । सहन अवु, जमवु, उतावणुं धनुं. चीचीकुटी स्त्री. भेना वगेरे पक्षीखोना अवानुं અનુકરણ.
चीडा स्त्री. (चिड पृषो.) खेड प्रहारनुं सुगंधी द्रव्य. चीन पुं. (चीयते सञ्चीयते वृषलत्वादि दोषो यत्र
चि+नक् पृषो. दीर्घः) ते नामनो खेड देश-यीनयाना, -काश्मीरं तु समारभ्य कामरूपात् तु पश्चिमे । भोटान्तदेशो देवेशि ! मानसेशाच्च दक्षिणे ।। मानसेशाद् दक्षपूर्वे चीनदेशो प्रकीर्तितः ।। शक्तिसंगमतन्त्रम् । यीन देशमां थतुं वस्त्र, अंगनी જાતનું એક જાતનું ધાન્ય, સુતર, એક જાતનો મૃગ, थीना ड्यूर, यीनहेशनो आयार (न. चिनोति कीर्त्यादिकमिति) ६भ, ताडा, सीसुं. (पुं. ब.) थीनमां रहेनार बोड़ो - चीनदेशवासिषु बहुवचनान्तः, यथा -सुनाङ्गांश्च वादांश्च निषधान् पुण्ड्रचीनकान् - महा० ८ । ८ । १९ । यीननो राभ चीनक पुं. (चीन + कन्) अंगनी भतनुं खेड प्रहारनुं धान्य, यीना (यूर.
चीनकर्पूर पुं. (चीनजः कर्पूरः) थीना यूर-यीनी
शब्दरत्नमहोदधिः ।
ड्यूर.
चीन न. ( चीने तद्देशे जायते जन्+ड) थीना सोढुं पोदाह. (त्रि.) सीन देशमां उत्पन्न थनार. चीनपिष्ट न. ( चीनस्य सीसकस्य पिष्टं चूर्णम्) सीसानो लूडो-सीसुं - चीनपिष्टमयो लोकश्चारणैकमयी च भूः कथासरित्सागरः २३।८५, सिंधू२. चीनबङ्ग न. ( चीनभवं बङ्गम्) सीसुं. चीनांशुक न. ( चीननिर्मितमंशुकम् ) थीनहेशनुं वस्त्र. थीना डाय- चीनांशुकमिव पीवरस्तनजघनायाः कुलीनायाः उद्भटः, चीनांशुकमिव केतोः प्रतिवादं नीयमानस्य - श० १. अङ्के । चीनाक पुं. (चीनं तदाकारमकति अक् + अण्) थीना उपूर, थीनी डयूर - चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः भावप्र० ।
चीनाकर्कटी स्त्री. (चीनमिव स्वादुः कर्कटी) खेड જાતની સ્વાદિષ્ટ કાકડી.
खु.
ची (भ्वा पर. स. सेट् चीबति) से श्रद्धा ची (भ्वा. आ. सक० सेट्-चीभते) प्रशंसा रवी, वजारावु, स्तुति ४२वी.
Jain Education International
[चीचीकुटी - चीर्णपर्ण
चीर, चीरक न. ( चिनोति आवृणोति वृक्षं कटिदेशादिकं वा । चि+कन् दीर्घश्च / चीर + कन्) वस्त्रनो टुकुडी, यींथरं झटेलुं वस्त्र -चीराणि किं पथि न सन्ति दिशन्ति भिक्षाम् - भाग० २।२।५ । उनी छाटल - पूर्वजस्यानुयात्रार्थं द्रुमचीरैरलङ्कृतः - रामा० ५। ३१ । २२ । ગાયનો આંચળ, વસ્ત્રવિશેષ, એક પ્રકારનો હાર, रेखालेह, सीसुं, भाषा, खेड प्रहार विहार सेजन, शिरोभूषा, भुगट.
चीरपत्रिका स्त्री. (चीरमिव पत्रमस्याः कप् अत इत्त्वम्) છૂંછ નામે એક જાતનું શાક. चीरपर्ण पुं. (चीरमिव पर्णमस्य ) सागनुं झाड, शास वृक्ष.
चीरनिवसन पुं. (चीर निवसनं वस्त्रं यत्र ) ते नामनो
खेड हेश. (पुं. ब. व.) गीरनिवसन देशमां रहेनार, ते देशनो शुभ. (त्रि.) थीर धारा ४२नार, વલ્કલછાલનાં વસ્ત્ર ધારણ કરનાર. चीरल्लि पुं. खेड भतनुं पक्षी.
चीरवासस् त्रि. (चीरं वासो यस्य) भीर पहरनार, ચીથરાં પહેરનાર, વલ્કલ ધારણ કરનાર. चीरि स्त्री. (चि. बा. क्रि दीर्घश्च) नेत्र ढांडवानुं वस्त्र, तम- नेत्रांशुक ।
चीरिक पुं. रस्तामां पडेसां यींथरांनो सूरजी जनावी પહેરનાર એક ભિક્ષુકવર્ગ, ફાટેલાં કપડાં પહેરનાર साधु.
चीरिका स्त्री. (चीरीति कार्यात कै+क) तभरुं, वे राते બોલે છે તે, આંખે ઢાંકવાનું વસ્ત્ર.
चीरिणी स्त्री. हरीश्रममां आवेली खेड नहीं, थीरवाणी थीथरांवाजी स्त्री, वडल-धारिएशी स्त्री. चीरितच्छदा स्त्री. (चीरवदाचरितः च्छदो दलं यस्याः)
ટાંકો નામે એક જાતનું શાક,
चीरिन् त्रि. (चीर + इनि) यीथरावाणुं, वल्लघारी. चीरी स्त्री, चीरीवाक पुं. (चीरीति शब्दो वाचः वाचको यस्य) खेड भतनो डीडी-तम.
चीरुक न. इसविशेष, पुष्डण इजवाणु खेड वृक्ष. चीर्ण त्रि. (चर्+नक् पृषो. अत इत्वम्) यीरेखु, ફાડેલું, સંપાદન કરેલું અભ્યાસ કરેલું, આચરેલું, शीसित.
चीर्णपर्ण पुं. (चीर्णं पर्णमस्य ) सींजानु आउ, जबूरीनुं
313.
For Private & Personal Use Only
www.jainelibrary.org