________________
१३१८
पतित त्रि. (पत् गतौ + कर्त्तरि क्त) पतन नार પડનાર, પડેલું, જાતિથી બહિષ્કાર પામેલું, નીચ કર્મ डरवाथी न२४ पामनाएं, गयेसुं, भ्रष्ट थयेसुं स्वधर्मं यः समुच्छिद्य परधर्मं समाश्रयेत् । अनापदि स विद्वद्भिः पतितः परिकीर्तितः- मार्क० । पतिता स्त्री, पतित्व न. ( पतेर्भावः तल्+टाप्-त्व) भाविप, स्वामीपशु.
पतित्वन (न.) यौवन, दुवानी. पतिदेवता, पतिदेवता स्त्री. (पतिरेव देवता यस्याः / पतिः दैवतं यस्याः) पतिव्रता स्त्री (-प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि - कुमा० ४।३३ । -कः पतिदेवतामन्यः परिमार्टुमुत्सहेत शकुं० ६ । तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः- रघु०
शब्दरत्नमहोदधिः ।
९ । १७ ।
पतिद्विष् स्त्री. (पत्ये द्वेष्टि द्विष् + क्विप्) पतिनो द्वेष કરનારી સ્ત્રી.
पतिमती स्त्री. (पतिरस्त्यस्याः मतुप् + ङीप् ) स्वाभीवाजी પૃથ્વી વગેરે.
पतिलोक पुं. (पतिभोग्यो लोकः स्वर्गादिः) पति साथै કર્મક્રિયા કરવાથી મળનાર સ્વર્ગાદિ લોક. पतिवत्नी स्त्री. (पतिर्विद्यते यस्याः पति+मतुप् नि वत्वं नुमागमः ङीप् च ) सौभाग्यवाणी स्त्री, સ્વામીવાળી સ્ત્રી.
पतिवेदन पुं. (पतिं वेदयति विद् लाभे + णिच्+ल्यु)
शिव महादेव.
पतिव्रता स्त्री. ( पतिव्रतमिव यस्याः) पतिव्रता स्त्री आर्तार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया प्रतिव्रता -शुद्धितत्त्वम् । पतिष्ठ, पतीयस् त्रि. ( अतिशयेन पतिता इष्ठन् तृणो लोपः / अतिशयेन पतिता ईयस् तृणो लोपः) अत्यन्त
पडनार.
पतीयन्ती स्त्री. (पतिं इच्छन्ती) पतिनी ईच्छा ४२नारी स्त्री.
Jain Education International
-
पतेर स्त्री. पुं. ( पत्+एरक्) पक्षी, पंजी. (त्रि. पत् गतौ + कर्त्तरे एरक् ) ४ना२, गमन ४२नार. (पुं. पतत्यस्मिन्, पत् + अधिकरणे एरक्) जाडी, खेड पासीनुं भाप.
पतेरी स्त्री. (पतेर + स्त्रियां ङीप् ) पक्षिशी..
[ पतित-पत्र
पत्काषिन् त्रि. (पादेन कर्षाति गच्छति, कष् + णिनि पदादेश:) पणे यासनार पाणी वगेरे.
पत्त पुं. (पतत्यनेन पत् + करणे तक नेट) पण, रा. पत्तङ्ग न. (पत्राङ्ग+पृषो.) २तां४जी-रातुं यन्छन, पतंग નામે વૃક્ષ.
-
पत्तन न. ( पतन्ति गच्छन्ति जना यस्मिन् पत् + तनन् ) शडेर, नगर - “एको वासः पत्तने वा वने वा । एका भार्या सुन्दरी वा दरी वा । " पत्तने विद्यमानेऽपि ग्रामे रत्न- परीक्षा - मालवि० १. । भृहंग, ढोस. पत्तनवणिज पुं. (पत्तनस्य वणिक्) नगरनी वेपारी, शडेरी वाशियो
पत्तनाधिपति पुं. ( पत्तनस्य अधिपतिः ) मे राभविशेष पत्तरङ्ग पुं. पत्रङ्ग न. ( पट्टरङ्ग + पृषो. / पत्रमज्यतेऽनेन,
अञ्ज्+करणे घञ् यद्वा पत्रवत् अङ्गं यस्य) पतंगनुं रक्तयंधन झाड.
पत्ति पुं. (पद्यते विपक्षसेनां प्रति पद्भ्यां गच्छति, पद्यौङ् + ति, पद्+ तिन् वा ) शूरवीर योद्धो, पाणी- पत्तिः पदातिं रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढः - रघु० ७ । ३७। (स्त्री. पत् गतौ + भावे क्तिन्) गति-गमन. (स्त्री. पत्यते विपक्षो यया, पत्+करणे) खेड हाथी, खेड રથ, ત્રણ ઘોડા અને પાંચ પાળાવાળી લશ્કરી ટુકડી - “एकेभैकरथा त्र्यश्वा पत्तिः पञ्ज पदातिका' - अमरः
२१८।८० ।
पत्तिगणक त्रि. (पत्तिं गणयति, गण् + अक) २४२ना સિપાઈઓને ગણનાર, પાળાઓને ગણનાર. पत्तिन् त्रि. (पद्भ्यां तेलति, तिल-गतौ बा. डिन्) प ચાલનાર, પગથી જના૨ વગેરે. पत्तिपङ्क्ति, पत्तिसंहति स्त्री. (पत्तेः पङ्क्तिः / पत्तीनां संहतिः) पाणाखोनी पत्रे यासनारासोनी हार, सरडरी સિપાઈઓની હાર.
पत्तूर पुं. (पत् गतौ + ऊर निपातनात् तस्य द्वित्वम्)
शाई विशेष. (न.) २स्तरांछन-रतां४णी..
पत्र न. ( पत्यतेऽनेन पत् गतौ+करणे ष्ट्न्) वाहन, २थ, घोडो, अंट वगेरे दिशः पपात पत्रेण वेगनिष्कम्पकेतुना-रघु० १५।४८ । गाडु, गाडी त्यहि (न. पतति वृक्षात् पत् + ष्ट्रन) पांढ-यान धत्ते भरं कुसुमपत्रफलावलीनाम् भामि० ११९४ । पत्र, शरीर પર તમાલપત્ર (ખાસ કરીને મુખ ૫૨) ચંદન વગેરે सुगंधी द्रव्यनो लेप ४२वो ते रचय कुचयोः पत्रं
For Private & Personal Use Only
www.jainelibrary.org