________________
१३१६
दत्तदृष्टिः शकुं ०१। ७ । अभि + पत्- अभिपतति -पा.से. Asg, ros-ud uslug -aferigeaffमभ्यपतत्- शिशु० ९ । १ । अभ्यु+पत्- तूटी पडवु, हल्सो ४२वो. आ + पत् थवु, जनवु, खावी पडवु - कथमिदमापतितम्-काव्य० २८८ । सूवु, मनम laj, -इति हृदये नापतितम् पञ्च० २। उद्+ पत्उत्पतति छन, धुं -मक्षूदपाति परितः पटलैरलीनाम् - शिशु० ५।३७ । - उत्पततोदङ्मुखः खम्मेघ० १४ ।, - स्वर्गायोत्पतिता भवेत् - विक्रम० ४।२। नि + पत्- निपतति -नये पडवु खगर नीचे खाववु,
शब्दरत्नमहोदधिः ।
तर, डूज - निपतन्ती पतिमप्यपातय्-रघु० ८ ३८ ।, देवास्तदन्ते हरमूढभार्यंकिरीटबन्धाञ्जलयो निपत्यकुमा० ७।९२। पउवु, आमा सिंहः शिशुरपि निपतति मदमलिनकपोल भित्तिषु गजेषु भर्तु० २।३८ । राजवुं, स्थान पर अधिद्वार १२वी अभ्यर्हितं पूर्व, निपतति प्रेर०, निस+पत् निः पतति नीवु, इज खाववुं, नीजी पडवु. अरविवरेभ्यश्चातकैर्निष्पतद्भिः - शकुं ०७१७ | ऐषा विदरीभवतः समुद्रात् सकानना निष्पततीव भूमिः - रघु० १३ | १८ | परा + पत्- परापतति - uslug, ros wag, mal zuag, af+47परिपतति - साभतेम अडवु रसगाव, छाई धुं - बिन्दूत्क्षेपान् पिपासुः परिपतति शिखी भ्रान्तिमद्वारियन्त्रम्-मालवि० २।१३। प्र+पत्-प्रपतति -नये आवयुं
तर, खाम तेभ आपट भारवी प्रणि+ पत्प्रणिपतति - प्रशाम वो, अभिवाहन 5 - प्रणिपत्य सुरास्तस्मै - रघु० १०।१५ । - वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरेकुमा० २। ३ । प्रोद् + पत्-प्रोत्पतति642 Aзg, 684 $2g. fafa+47-fafauafa
उवुं, पडवु, अतवुं. सम् + पत् संपतति - खे561 थर्धने अडवु, खाम तेम ४, रजडवु आमा डर, संग्रह डवो..
पत् पुं. (पद्यते गच्छत्यनेन पद्योङ् गतौ + करणे क्विप्)
पण, थर..
पत, पतक त्रि. (पतति, पत् + अच्/पत् + वुन्) पाजेबुं, पुष्ट रेसुं पोषेसुं पडनार, पतन पामनार, (पुं. पत् + अच्) नीचे पउवु, पतन. पतग पुं. (पत उत्पतितः सन् गच्छति यद्वा पतेन पक्षेण गच्छति, गम् + ड) पक्षी, पंजी - देवदानवगन्धर्वा
Jain Education International
[पत्-पतञ्जलि
रक्षसि पतगोरगाः । तेऽपि भोगाय कल्पन्ते दण्डेणैव निरीडिताः - मनु० ७।२३।
पतगराज पुं. (पतगानां राजा इति टच् ) गरुडपक्षी, પક્ષીઓનો રાજા.
पतगी स्त्री. (पतग + स्त्रियां जातित्वात् ङीष् ) पक्षिशी. पतङ्ग पुं. (पतति गच्छति, पत्+वा. अङ्ग च्) पक्षी - कृमि
कीटपतङ्गेषु श्वापदे मशकादिषु मार्क० १० । ८६ । सूर्य " विकसति हि पतङ्गस्योदये पुण्डरीकम् । द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः”-मालतीमाधवम् । આકડાનું ઝાડ. પતંગિયું, પાણીમાં થતા મહુડાનું ઝાડ, अंगर, विशेष, प्लक्षद्विपनी क्षत्रिय अतिविशेष न. पतत् उत्प्लवन् गच्छति, गम्+ड) निपा० पारो, यन्दनविशेष, डूहीने पडवु नृपः पतङ्गं समधत्त पाणिना - नैष०
१ । १२४ ।
पतङ्गम पुं. (पतः उत्पतितः सन् गच्छति, गम्+खच्+मुम्)
पंजी, पक्षी, पलंगियुं -"अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिहौजसि सोऽसुरस्तदा " - भागवते ७ । ८ । २४ । पतङ्गर त्रि. (पतङ्गं उत्प्लवनेन गमनं यस्यास्ति रः) डूहीने
पडनार.
पतङ्गा (स्त्री.) घोडी.
पतङ्गिका स्त्री. (पतङ्ग + संज्ञायां कन् + स्त्रियां टाप् इत्वम्) भधभाजी -पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशितामहा' १।१०८ | १० |
पतङ्गिन्, पतत् पतत्रि, पतन्निन्, पुं. (पतङ्गेन
उत्प्लवनेन गमनमस्त्यस्य इनि/पत् + अत्रिन्) पतत्त्राणि सन्त्यस्य पतत्त्र+इन्) पंक्षी, पक्षी दयिताद्वन्द्वचरं पतत्त्रिणं (पुनरेति) - रघु० ८ १५६ । - पदं सहेत भ्रमरस्य पेलवं शिरीष पुष्पं न पुनः पतत्रिणःकुमा० ५।४।
पतङ्गिनी, पतङ्गी, पतन्त्रिणी स्त्री. (पतङ्गिन्+ स्त्रियां
नान्तत्वात् ङीष् / पतङ्ग + स्त्रियां जातित्वात् ङीष् / पतत्रिन् + ङीष्) पक्षिणी.
पतञ्चिका स्त्री. (पतमभिगतं शत्रुं चिक्वयति पीडयति स्वारोपितशरेण पृषो.) धनुषनी छोरी. पतञ्जल (पुं.) गोत्रप्रवर्तक ऋषि पतञ्जलि पुं. (पतः पतन् वा अञ्जलिः नमस्कार्यतया यस्मिन्) पाशिनीय ऋषि त अष्टाध्यायी सूत्रो उपर 'भाष्य' रथनार तथा 'योगशास्त्र' ना स्ययिता તે નામના એક ઋષિ.
For Private & Personal Use Only
-
www.jainelibrary.org