________________
ॐ3.
पङ्क्तिपावन-पचा] शब्दरत्नमहोदधिः।
१३०१ पङ्क्तिपावन त्रि. (पङ्क्ति भोजनार्थमुपविष्टानां श्रेणिं | पच, पचक त्रि. पुं. (पचति, पच्+अच्-स्वार्थे कन्)
पुनाति पावयति वा, पङ्क्ति +पावि+ल्यु) न्यातनी २सोइ २४२, ५.७८-८२.. A. २ने. पवित्र. ४२.२. (विद्यावृद्ध) पुरुष. - पचत् त्रि. (पचति, पच्+शतृ) ५७वतुं, धतुं. पङ्क्तिपावनाः पञ्चाग्नयः-मा० १। -पक्तिपावनाः पचत पुं. (पच्+अतच्) मन, सूर्य, ईन्द्र 4053k पङ्क्तौ भोजनादिगोष्ठ्यां पावनाः, अग्निभोजिनः ____ जाउ, यित्रानु, उ. पवित्रा वा । यद्वा यजुषां पारगो यस्तु साम्नां पचतभृज्जता स्त्री. (पचत भृज्जत इत्युच्यते यस्यां यश्चापि पारगः । अथर्वशिरसोऽध्येता ब्राह्मणः | क्रियायाम्) ५४, शेड में प्रभासले पक्तिपावनः ।। या अग्रयाः सर्वेषु वेदेषु सर्वप्रवचनेषु બોલાય તેવી ક્રિયા. च । ततो हि पावनात् पङ्क्त्या उच्यन्ते पचतिकल्प, पचतिदेशीय त्रि. (ईषदूनं पचति तिङ्न्तात् पङ्क्तिपावना-जगद्धरः । - अपाङ्कत्योपहताः पङ्क्तिः ___ कल्पप्/पचति+ईषदर्थे देशीयः) ४६४ मा ५वना२. पाव्यते यैर्द्विजोत्तमैः । तान् निबोधनकात्स्न्येन पचतितमाम्, पचतितराम् अ. (अतिशयेन पचति द्विजाग्र्यान् पतितपावनान-मनु० ३११८४। __ तमप्+आम्/तरप्+आम्) अत्यन्त धना२, बाई पङ्क्तिबीज पुं. (पङ्क्तिभूतानि बीजानि यस्य) नावणर्नु ५वना२.
पचत्पुट पुं. (पचत् पुटमस्य) सूर्यमलि वृक्ष. पक्तिरथ पुं. (पङ्क्तिषु दशसु दिक्षु गतः रथो पचत्य त्रि. (पचते पाके साधुः यत्) २धवामi. सा.
यस्य) ६२२५. २% -अयोध्यायां महाराजः पुरा पचन पुं. (पचत्यसौ, पच्+कर्तरिल्युः) मान, यित्रार्नु पक्तिरथो बली-पाद्मे ।
उ. (न. पच्यते, पच्+भावे ल्युट) ५व, रसोई पङ्क्तिशूल (न.) शूल रोग
४२वी. राध, प्रौढ ६uwi ाव - द्योतनं पचनं पगु त्रि. (खजि बाहुलका० कु पगादेशः नुम् च) पानमदनं हिममर्दनम्-भाग० ३।२६।४०। (त्रि. पच्यते,
सू, inj- मूकं करोति वाचालं पगुं लङ्गयते पच्+करणे ल्युट) राघवान साधन. 5305 वगैरे, गिरिम् -हितो० । -काञ्चिदन्धांश्च मूकांश्च पङ्ग्रन् રસોઈ કરનાર. व्यङ्गानबान्धवान्-महा० २।५।१२५। (पुं. खजति | पचनी स्त्री. (पच्यतेऽनया, पच्+करणे ल्युट्+स्त्रियां गतिवैकल्यं प्राप्नोति खजि+बा क खजयोः पगौ । ङीप) 14.4t३.
नुमागमश्च) धीमी. यावे. यासनार, शनिश्च२ ४. पचन्ती स्त्री. (ओदनादीन् पचति या, पच्+शतृ+स्त्रियां पगुग्राह पुं. (पङ्गुः गृह्यतेऽनेन, गृह+करणे घञ्) | ङीप्) राधनारी स्त्री.. भ७२ २राशि.
पचपच पुं. (पचप्रकारः पच+प्रकारे द्वित्वम्) मडाव. पगुता स्त्री., पङ्गुत्व न. (पङ्गो वः तल् टाप्- पचप्रकुटा स्त्री. (पच प्रकुट-प्रकर्षेण छिन्धि इत्युच्यते त्व) Vu५, ५ing.
यस्यां क्रियायाम्) राधो भने ५ो' में प्रभारी से पगुत्वहारिणी स्री. (पशुत्वं हरति सेवनात्, ह+णिनि) ક્રિયામાં બોલાય તેવી ક્રિયા. शिमुडीनामे से वनस्पति.
पचमान त्रि. (पचतेऽसौ, पच्+शानच्) संधतुं, ५.७वतुं. पगुल (पुं.) ३५ाना २२ वो अथवा आयना रंग पचम्पचा स्त्री. (पचं पाचकं पचति, पच्+बा. ठेवा. घोड. (त्रि.) सूर्यु अथवा पinj.
खस्+मुम्+टाप्) ३४०६२र्नु , पीजी दूई. पच (१. चरा उभ. स. से. इदित-पञ्चयति-ते) udd.. विस्तृत 5२. (२ पाके भ्वा. उभ. सक. अनि- मयु. स) भाई ५वो' . प्रमो. यामi पचति-ते) 454 -यः पचत्यात्मकारणात्-मनु० । બોલાય તેવી ક્રિયા. ३१११८ । - शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः- । पचा स्त्री. (पच्यते, पच्+अ+टाप्) 15, २सी, राध. भर्तृ० २०. । राध. (३. व्यक्तीकारे भ्वा. आत्म. | ___ स्त्री. (पचत्यसौ, पच्+अच्+टाप्) रसोई 5२नारी स.अ-पचते) 6घाडु ७२, स्पष्ट ४२, पुरद्यु, ४२. | स्त्री, राधनारी स्त्री..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org