________________
८५६
शब्दरत्नमहोदधिः। [चित्रार्पितारम्भ-चिन्तामणिविनायक चित्रार्पितारम्भ त्रि. (चित्रेऽर्पितः आरम्भो यस्य) त्रिमi | चिदात्मन् पुं. (चित् चैतन्यमात्मा स्वरूपमस्य) 6५२नो
ચીતરેલ પૂતળી, ચિત્રલિખિત ચિત્રમાં આલેખેલું - | અર્થ જુઓ, ચેતન્ય સ્વરૂપ પરમાત્મા.
चित्रार्पितारम्भ इवावतसथे-कुमारसम्भवम् । | चिदाभास पुं. (चित आभास: प्रतिबिम्बः) बुद्धिमi चित्रावसु स्त्री. (चित्राणि विविधानि चन्द्राकाणि वसन्ति | આત્માનાં પ્રતિબિમ્બ રૂપ જીવ, ચિત્-આત્માનો ___ यस्यां वस्+ उ पृषो० दीर्घः) पत्रि.
આભાસ, અનાત્મામાં આત્મબુદ્ધિ. चित्रिक पुं. (चैत्रिक पृषो.) थैत्र महिनो. चिद्रूप पुं. (चिदेव रूपमस्य) मात्मा, नी, 3e चित्रिका स्त्री. (चित्रा+क) यित्रा नक्षत्र.
6L (त्रि.) स॥२. अंत:४२वाणु, २बुद्धिवाणु, चित्रित त्रि. (चित्र+क्त) यी ३८, मावेल.
सम४.. चित्रिणी स्त्री. (चित्रिन्+स्त्रियां ङीप) नायिहाना यार | चिन्त् (चुरा० उभ० चिन्तयति-ते, चिन्तित) वियार,
हो -पशिनी, -शशके पद्मिनी तुष्टा चित्रिणी विम ४२वी, यिंतन २j -तच्छ्रुत्वा पिङ्गलकश्चिन्तरमते मृगम् । वृषभे शङ्खिनी तुष्टा हस्तिनी रमते यामास-पञ्च०, -तस्मादस्य वधं राजा मनसाऽपि न हयम् ।। -रतिमञ्जरी । यित्रिए, -भवति रतिरसज्ञा चिन्तयेत्-मनु०, ८१३८१, वियारीन. 641य ७२वी - नातिखर्वा न दीर्घा । तिलकुसुमसुनासा स्निग्धनी- ___कोऽप्युपायश्चिन्त्यताम्-हि० १.। लोत्पलाक्षी घनकठिनकुचाढ्या सुन्दरी बद्धशीला | चिन्तन न, चिन्तना स्त्री. (चिति भावे ल्युट/चित्+युच्) सकलगुणविचित्रा चित्रिणी चित्रवक्त्रा-रतिमञ्जरी । ___संभा२, यिन्त, ध्यान, विया२, चिंतन- मनसाऽनिष्ट
શંખિની, હસ્તિની એ ભેદમાંની એક નાયિકા. चिन्तनम् मनु० १२।५।। चित्रिन् त्रि. (चित्र+णिनि) माश्चर्य २.७, अने. गाथा | चिन्तनीय, चिन्तयितव्य त्रि. (चिन्त्+ अनीयर् / यातरे, यित्रवाणु.
चिन्त्+तव्यच्) वियारवा योग्य, ध्यानमा सेवा योग्य. चित्रीयते (ना. धा. आ) भावय 64न. ७२॥२, चिन्तयत् त्रि. (चिन्त्+शत) यिन्तवतुं, वि.थारतुं, ध्यान
चयन थj ते. -एवमुत्तरोत्तरभावश्चित्रीयते २. जीवलोकः -महा० ।
चिन्तयितव्या अव्य. (चिन्त्+त्वा) वियारी ध्यानमा चित्रीयमाण त्रि. वि.41२४, वय यामतुं. .नि. चित्रेश पुं. (चित्रायाः ईशः) यंद्र, पूर.
चिन्ता स्त्री. (चिन्त+अ+टाप्) ध्यान -चिन्ताजडं चित्रेश्वर न. (चित्रायाः ईश्वरः) प्रभास क्षेत्रमा यित्रगुप्ते ___ दर्शनम्-श० ४।५। यिन्तन, ते. नामनो સ્થાપન કરેલું શિવલિંગ.
व्यत्भियारी गुएरा- ध्यानं चिन्ता हितानाप्तेः शून्यता चित्रोक्ति स्री. (चित्रा आश्चर्यकरी उक्तिः) यित्रऽथन, श्वासतापकृत्-सान्द० । शनसभोग भावनानो मे
આકાશવાણી, આશ્ચર્યકારક વાચાતુર્યથી પૂર્ણકથન मेह. -जयन्ति ते पञ्चमनादचित्रोक्तिसंदर्भविभषणेष . | चिन्ताकल त्रि. (चिन्तया आकल:) चिंताथा व्या विक्रम० १।१०।
चिन्तापर त्रि. (चिन्ता परा यस्य) यिन्तामा तत्५२, चित्रोपला त्रि. (चित्र उपलो यस्याम्) ते नामनी में | વિચારવાળું. नही.
चिन्तामणि पुं. (चिन्तायां सर्वकामदो मणिः) छित चित्रौदन पुं. (चित्रमोदनं यस्मिन्) तु नामनामना अयन-धारे. वस्तुने सापना२ मे. भारि -काचमूल्येन બલિદાનમાં અપાતો ભાત.
विक्रीतो हन्त चिन्तामणिर्मया-शा० ११२, तदेकलुब्धे चित्र्य त्रि. (चित्र+कर्मणि यत्) पूय.
हृदि मेऽस्ति लब्धं चिन्ता न चिन्तामणिमप्यनय॑म्चिद् अव्य (चित् पृषो.) असल्य-मसंपू[ सेवा नै० ३८१ । सव मना पूरी पाउन॥२ ५२भेश्वर,
અર્થમાં, નિન્દામાં અને ઉપમામાં વપરાય છે. તે નામનો એક મંત્ર, સ્પર્શમણિ, તે નામનો એક चिदाकाश पुं. न. (चिद् आकाशमिव निर्लेपत्वात् બૌદ્ધ, જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ એક યાત્રાયોગ, ગણેશ.
साधारत्वाच्च) Auशनी ४ निवे५. शुद्ध ब्रह्म- | चिन्तामणिविनायक पुं क्षेत्रमा मावेल. भे. मात्मा.
__ पतिना मूर्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org