________________
नीलमक्षिका - नीलवृषा ]
नीलमक्षिका स्त्री. (नीला चासौ मक्षिका च) आजा રંગની માખી.
नीलमणि पुं. (नीलश्चासौ मणिश्च) अजो भशि, इन्द्र नीसमशि- 'परीक्षाप्रत्ययैर्येश्च पद्मरागः परीक्ष्यते । त एव प्रत्यया दृष्टा इन्द्रनीलमणेरपि' - गरुडपु० । (पुं. नीलो मणिर्यस्य) अजा स्यमन्तङ मशिने धारा २नार दृष्य - नेपथ्योचितनीलरत्नम् - गीत० ५। नीलमल्लिका स्त्री. (नीला चासौ मल्लिका च) जीसीनुं
शब्दरत्नमहोदधिः ।
313.
-
नीलमाधव पुं. (नीलश्चासौ माधवश्च ) ४गन्नाथ व प्रेषितोऽहं हरिं द्रष्टुमत्रस्थं नीलमाधवम्-उत्कलखण्डे
७अ० ।
नीलमाष पुं. (नीलो नीलवर्णो माषः) २४भाषणा
ख३६.
नीलमीलिक पुं. (नीला मीलिका निमीलनं यस्य) पतंगियुं, सागियो- डी.डी.
नीलमृग पुं. (नीलमिग, जै० प्रा० ) बीसा वएर्शनी भृग नीलमृत्तिक त्रि. (नीला मृत्तिका यस्य) डाणी भाटीवाजी પ્રદેશ વગેરે.
नीलमृत्तिका स्त्री. (नीला चासौ मृतिका च) आणी भाटी. (स्त्री. नीला मृत्तिकेव) पुष्प अशीश- लोहमाक्षि. नीलमेहिन् त्रि. (नीलं तद् वर्णं शुक्रं मेहति मिह् + णिनि)
પિત્તના દોષથી કાળા રંગના વીર્યવાળું. नीलराज पुं. (नीलस्य राजिः) घोर अंधारनो समूह
- निशा शशाङ्कक्षतनीलराजयः' ऋतुसं० १ २ । नीलरूपक पुं. (नीलं रूपं यस्य क) पारस पीपणानुं
LS.
नीललेश्या स्त्री. (णीललेसा, जै० प्रा० ) अशुभ અધ્યવસાયવિશેષ.
नीललोचन त्रि. (नीलं लोचनं नेत्रं यस्य) अणा रंगना नेत्रवामुं.
नीललोह न. (नीलं नीलवर्णं लोहम्) अणुं सोढुं - घोसाह, डाणां भरी.
नीललोहित पुं. (नीलश्चासौ लोहितश्च) शिव- अंशा
निषिक्तस्य नीललोहितरेतसः - कुमार० २।५७। किमलभ्यं भगवति प्रसन्ने नीललोहिते - बृहद्धर्मपु० । भिश्रित डाणो तथा सास रंग. (त्रि नीलं च लोहितं च) श्याम अनेसास रंगवामुं.
Jain Education International
१२८१
नीललोहिता स्त्री. (नीला चासौ लोहिता च) भूभि ૫૨ની જામ્બુડી.
नीललौह न. (नीलं लौहम्) अणुं सोढुं -पोसाह. नीलवत् पुं. (णीलवंत, जै० प्रा० ) सीता नहीना वयगाणे આવેલ એ નામનો એક દ્રહ, નીલવંત પર્વત, મહાવિદેહની ઉત્તર તરફની સીમા બાંધનર પર્વત, નીલવંતનો અધિષ્ઠાતા દેવ, મન્દર પર્વતનું બીજું शिजर.
नीलवत्कूट पुं. (णीलवंतकूड, जै० प्रा० ) नीसवंत વર્ષધર પર્વતનું બીજું શિખર. नीलवद्द्रकुमार पुं. (णीलवंतदहकुमार, जै० प्रा० ) નીલવંત દ્રહનો અધિપતિ નાગકુમાર.
नीलवर्ण पुं. (नीलो वर्णः) अजो रंग (त्रि. नील: वर्णो यस्य) अणा रंगनु.
नीलवर्षाभू पुं. (वर्षायां भवति, भू+क्विप्, नीलश्चासौ वर्षाभूश्च) अणो हेडडी. (स्त्री. नीला नीलवर्णा वर्षाभूः) કાળી મૂવિવલ.
नीलवल्ली स्त्री. (नीला नीलवर्णा वल्ली) वन्हा नामनो वेलो..
नीलवसन त्रि, नीलवस्त्र पुं. न., नीलवासस् न. (नीलं वसनं वस्त्रं यस्य / नीलं च तत् वसनं वस्त्रं च ) ગળીથી રંગેલા વસ્ત્રવાળું, કાળા રંગના વસ્ત્રવાળું, अणुं वस्त्र. (-स्त्रीक्रीडाशयनीयादो नीलवस्त्रं न दुष्यति ।
वस्त्रं न स्पृशेच्च न नीलीमानिरयं व्रजेत्-गारुडे० । - सहस्रशिरसं देवमनन्तं नीलवाससम् - हरिवंशे ८२ ।४३ । (पुं. नीलं वसनं वस्त्रं यस्य) शनैश्चर ग्रह, जगदेव. नीलवुह्ना स्त्री. (नीला चासो वुह्ना च) अणी खेड
भतनी वुला-शेझणीडा वनस्पति- नीलवुह्वारसस्तैलसिन्धुकाञ्जिकसंयुतः- वैद्यकचक्र-पाणिसंग्रहे । नीलवृक्ष पुं. (नीलो वृक्षः) खेड भतनुं आउ. नीलवृन्त, नीलवृन्तक न. (नीलं नीलवर्णं वृन्तमस्य)
(न. नीलं वृन्तं यस्य कप्) ३, पास. नीलवृष पुं. (नीलश्चासौ वृषश्च) विशेष सक्षएगोथी युक्त
- 'लोहितो यस्तु वर्णेन, मुखे पुच्छे च पाण्डुरः । श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते' शुद्धत्वम् ।
नीलवृषा स्त्री. (नीलं नीलवर्णं पुष्पफलादिकं वर्षति प्रसूते, वृष्+क+टाप्) खेड भतनी वंताडडी, रिंग..
For Private & Personal Use Only
www.jainelibrary.org