________________
नीराग-नीलगणेश शब्दरत्नमहोदधिः।
१२७९ नीराग त्रि. (णीराग, जै. प्रा.) २२ २डित, वात२२. | सुवीरकं पार्वतेयं सौवीरं नीलमञ्जनम्- वैद्यकरत्ननीराज पुं. (नीरमजति, अज्+अच् ष्यभावः) ५.नो. मालायाम् । तासास. ५त्र,ॐ२ (त्रि. नील+अच्) निसा..
ग. श्याम. (त्रि. नील्या रक्तं अन) श्याम गवाणनीराजन न., नीराजना स्त्री. (निर्+राज भावे ल्युट। । नीलस्निग्धः श्रयति शिखरं नूतनस्तोयवाहः - नितरां राजनं यत्र, निर्+राज्+णिच्+भावे युच्) उत्तर०११३३। गणीथी. रंगेल. माति. -नीराजनं च यः पश्येत् देवदेवस्य चक्रिण:- नीलक न. (नील+स्वार्थे संज्ञायां वा कन्) यस.. हरिभक्तिविलासे ।
मे तनुं सो, भोरथुथु, जी.स . (पुं. नीलेन नीरिन्दु पुं. (नि+ईर् कम्पने+भावे क्विप्, नीरा कम्पनेन __ वर्णेन कायति, कै+कः) stuो. मम, अव्यात. __ इन्दति शोभते उन्) अश्वशाखोटक नामर्नु आ3.. રાશિસંજ્ઞાવિશેષ, અસન વૃક્ષ. नीरुच त्रि. (निश्चितं रोचते, निर्+रुच्+क्विप्) न्ति. नीलकण्ठ पु. (नीलो नीलवर्णो कण्ठो यस्य) भोर ___णु, यम. हाप्ति वाणु.
५क्षी. -'कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेऽहं नीरुज् अव्य. (रुजोऽभावः) रागनी समाव, मारोग्य, -सुभा० । -यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्
तन्दु२२१. (त्रि. निर्गता रुक् यस्य) रोगराउत, वः - मेघदूते ७९। 1832 पक्षी, हात्यूड पक्षी, नी0०0. (स्त्री. निर्गता रुक्) माशय, तन्दुरस्ती -
ચકલો, ખંજન પક્ષી, પીતસાર, કાળી ડોકવાળા શિવ, एतेन पाल्या वर्धन्ते नीरुजो निरुपद्रवाः-सुश्रुते २५.
त. ना. राक्षस. (न. नीलः कण्ठो यस्य) भूगो. अ० ।
नीलकण्ठाक्ष पुं. (नीलकण्ठप्रियः अक्षो जपमाला यस्य) नीरुज न. (निर्गता रुजा यस्मात्) दुष्ठ नाभ वनस्पति.
रुद्राक्ष. (त्रि. नीलकण्ठस्य खञ्जनस्य अक्षिणी इव (त्रि. निर्गता रुजा यस्य) रोग विनानु-100. .
| अक्षिणी यस्य षच् समा०) ४. ५क्षीन नेत्रसमान पूतात्मा नीरुजः श्रीमांस्तस्माद् रोगाद् विमुक्तवान्- |
નેત્રવાળું. शाम्बपुराणे ।
नीलकण्ठी स्री. (नीलकण्ठ+स्त्रियां ङीष्) भो२५क्षिण, नीरुजशिख पुं. (निरुजसिंह, जै. प्रा.) 06 64वास
हात्यू.डी. અને પારણું, આયંબિલ તપનો પ્રકાર.
नीलकणा स्त्री. (नीला चासौ कणा च) ॥४२. नीरुजा (स्त्री.) . तनो रोग (Anast).
नीलकन्द पुं. (नील: कन्दो मूलं यस्य) विषय-६, नीरूप त्रि. (निर्गतं रूपमस्य) ३५ २डित, ३५. वर .
મહિષકન્દ વૃક્ષ. नीरेणु, नीरेणुक त्रि. (णीरेणु, जै. प्रा./निर्गतः
नीलकमल न. (नीलं च तत् कमलं च) uj. उमण.. रेणुर्यस्मात्+कप्) २४ २डित, धूप विनानु.
नीलकुन्तला स्री. (नीला नीलवर्णाः कुन्तला यस्याः) नीरोग त्रि. (निर्गतः रोगात्, णीरोग, जै. प्रा.) रोग
हुवानी . सजी -सखी रत्नमुखी नाम जगादेवं रहित -तन्दुरस्त.
शुचिस्मिता, तां निवार्यापरा प्राह सखी सा नीलकुन्तलानीरोगता स्री. (नीरोगस्य भावः तल+टाप्) रोग
बृहद्धर्मपुराणे ।
नीलकुरण्टक पुं., नीलकुसुमा स्त्री. (नीलः कुरण्टकः। ति . नील (भ्वा. पर. स. सेट-नीलति) ng, हेवा.
___ नीलं कुसुमं यस्याः ) आजी. जी.जी.टी. ना. वनस्पति.
नीलक्रान्ता स्त्री. (नीलेन नीलवर्णेन क्रान्ता) वनस्पति. नील पुं. (नील+अच्) श्याम. २२, stuो. २, ते. नामे.
विष्णुकान्ता. એક પર્વત, એક વાનરનું નામ, ગળી, વડનું ઝાડ
नीलक्रौञ्च पुं. (नील: क्रौञ्चः) turnal. नील: स्यानीलपत्रिका-वैद्यकरत्नमालायाम् । इन्द्र
नीलक्रौञ्ची स्त्री. (नीलक्रौञ्च+स्त्रियां जातित्वात् ङीष्) नारामा -माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं
जी. अगदी.. पुष्पकवज्रनीलम्-मुहूर्तचिन्तामणौ । ते. नामे में ना,
| नीलगङ्गा स्त्री. (नीला गङ्गा) ते. नामे मे नही. તે નામનો રાજ, અજમીઢ રાજાનો નીલિની નામની
नीलगणेश पं. (नीलो नीलवर्णो गणेशः) stण ना પત્નીથી થયેલ પુત્ર, અંશ-ભાગ, યમરાજ, એક દિગ્ગજ
1813 नामना पति- 'गणेशाय नमो नीलनाल्योषध (न. नील+अच्) भोरथुथु, आयलवार - | कमलासनकान्तये' -लीला० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org