________________
चित्त-चित्याधिरोहण ]
चित्त न. ( चेतति अनेन चिति ज्ञाने + करणे क्त) अन्तःनो खेड लेह, वित्त, मन, अंतः४२ चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । एषोऽणुरात्मा चेतसा वेदितव्यो, यस्मिन् प्राणः पञ्चधा संविवेश - मुण्डकोप० ३ । १ । ९ । (त्रि. चित् कर्मणि कर्त्तरि वा क्त) भोसु भगनार. चित्तकलित त्रि. (चित्तेन कलितम्) भनथी भरोस મન વડે કળેલું.
चित्तज, चित्तजन्मन्, चित्तभव, चित्तभू पुं. (चित्ते जायते जन् डः चित्ताज्जन्म यस्य / चित्ताद्भवः उत्पत्तिरस्य / चित्ते भवति भू क्विप्) अमहेव, प्रीति, डोंश - सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा शि० १।२० ।
चित्तज्ञ त्रि. (चित्तं चित्तवृत्तिं जानाति ज्ञा+क) भनने જાણી જનાર, ચિત્તવૃત્તિ-આશયને જાણનાર कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृता सा० द० । चित्तदोष पुं. (चित्तस्य दोषः) वित्तनी शून्यता, पोताना કામમાં અસામર્થ્ય.
शब्दरत्नमहोदधिः ।
चित्तनदी स्त्री. (चित्तवृत्तिरूपा नदी) पुएय ने पापश्य प्रवाहवाणी वित्त-मनोवृत्ति३प नहीं विवेकनिम्ना कैवल्यप्राग्भारा पुण्यवाहिनी, अविवेकनिम्ना संसारप्राग्भारा पापवाहिनी । चित्तपरिकर्मन् न वित्तशुद्धि, भनने साई वुं ते. चित्तप्रसन्नता स्त्री. (चित्तस्य प्रसन्नता) हर्ष, उमंग, ચિત્તનું પ્રસન્નપણું.
चित्तप्रसादन न. ( चित्तस्य प्रसादनम् ) यत्तने निर्माणप्रसन्न ४२वुं ते. -मनः(चेतः) प्रसन्नतामेति पूज्यमाने जिनेश्वरे - बृहच्छान्तौ ।
चित्तभूमि स्त्री. (चित्तस्य भूमिरवस्था, चित्तमेव भूमिः क्षेत्रम् ) योगशास्त्र प्रसिद्ध चित्तनी रोड अवस्था, ચિત્તરૂપ ક્ષેત્ર.
चित्तभ्रम पुं. (चित्तस्य भ्रमो यस्मात्, चित्तस्य भ्रमः) सन्निपात, मानसिङ भ्रमणा, भननी भ्रांति. चित्तयोनि पुं. (चित्तमेव योनिर्यस्य सः) प्रेमनी हेव
अमहेव -चित्तयोनिरभवत् पुनर्न यः - रघु० ११ ।४६ । चित्तराग पुं. (चित्तस्य रागः ) मानसिङ राग-स्नेह, मननी प्रीति.
चित्तल पुं. (चित्तं लाति मनोहरत्वात् ला+क) खेड જાતનો મૃગ.
Jain Education International
८५१
चित्तवत् त्रि. (चित्त + मतुप् ) मृदु मनवाणुं, सडा, सहृदय वित्तवाणुं, तयुक्त.
चित्तविक्षेप पुं. (चित्तस्य विक्षेपः) भननी खेडायता नहीं ते, उाभाडोज थित्त, उन्माद रोग, पागलप चित्तविद् पुं. (चित्तमात्मत्वेन वेत्ति विद् + क्विप्) ते नामनी खेड जौद्ध. (त्रि. चित्तं वेत्ति) मनने भानार चित्तविप्लव, चित्तविभ्रम पुं. (चित्तस्य विप्लवोऽनवस्थानं यस्मात् / चित्तस्य विभ्रमो यस्मात् ) ઉન્માદ રોગ, पागस, वित्तनी अस्थिरता. चित्तवृत्ति स्त्री. (चित्तस्य वृत्तिः - विषयाकारपरिणामभेदः) भननुं विषयाद्वारे परिणाम पामवु ते योगश्चित्तवृत्तिनिरोधः- पातञ्जलसूत्रम् - एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते - श० २. । चित्तसमुत्रति स्त्री. (चित्तस्य समुन्नतिः - उत्तेजनम्) भान, गर्व, भननी उन्नति.
चित्तसंस्राव पुं. (चित्तस्य संस्रावो यत्र ) वियारनो
खोध, वियारोनो समूह.
चित्तहर, चित्तहारक, चित्तहारिन् त्रि. (चित्तं हरति ह+ ताच्छील्ये ट / चित्त + ह + ण्वुल् / चित्तं हरति ह+ णिनि) भनने हरी से तेयुं, वित्तने आर्षनार. चित्ताभोग पुं. (चित्तस्य आभोगः एकविषयता) मननी अमुखेड विषयमा अग्रता -एकस्मिन् विषये मनसः पुनः पुनः प्रवृत्तिः ।
चित्तासंग पुं. (चित्त + आ + सञ्ज् + ञ्ञ) महेव, प्रीति, होंश, खासक्ति, अनुराग.
वित्ति स्त्री. (चित् ज्ञाने + भावे क्तिन्) प्रज्ञा, विन्तन, दुर्भ, विचार, ज्याति, प्रसिद्धि (स्त्री. चित् कर्त्तरि क्तिच्) ४ए॥वनार, पहींयाउनार. चित्तोद्रेक पुं. चित्तस्योद्रेकः) गर्व, अभिमान. चित्तोन्नति स्त्री. (चित्तस्य उन्नतिः) चित्तसमुन्नति शब्द दुखो
चित्पति पुं. (चितः ज्ञानस्य पतिः) खात्मा, मननो અભિમાની જીવ.
चित्य न. चित्या स्त्री. (चि + क्यप् / चि+क्यप्+टाप्) थिता, येड - चित्यमाल्याङ्गरागश्चायसाभरणोऽभवत्रामा० १।५८ ।११ (त्रि.) खेडहुँ ४२वा योग्य, वीएावा योग्य. चित्याधिरोहण न भवता जणी भरवु ते, सती थ ते.
For Private & Personal Use Only
www.jainelibrary.org