SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ नारायणक्षेत्र-नारीष्ठ शब्दरत्नमहोदधिः। १२२५ नारायणं-ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री (उर्वशी)- | नारिकेल, नालिकेर, नालिकेल पुं. (नल बा. इण् नालि: विक्रम० १।२। २.मि.ना. पुत्र. (त्रि. नारायणस्येदं केन वायुना जलेन वा इलति चलति क+इल+क अण) ॥२॥यन, ना२।सम्पन्धा. (न.) वैध नालिः केलः/किल क्रीडने घञ्, नार्या केल इव केलः प्रसिद्ध वायुना तेल - वातातौ येषामन्त्रवृद्धिश्च सम्मोदो यत्र/नाल बा. इण, केन वायुना इर्यते, ईर्+घञ् दारुणा । एतत् तैलवरं नाम्ना नारायणं स्मृतम् नालिश्चासौ केरश्च केलश्च वा) नाजिय२र्नु, झाड, जिये२ स्वल्पनारायणतैलम् । ३५ - नारिकेलसमाकारा दृश्यन्ते हि सल्हज्जनाःनारायणक्षेत्र न. (नारायणाख्यं क्षेत्रम्) ojpudटे भावदु हितो०१।९४ । - विशेषतः कोमलनारिकेलं निहन्ति से क्षेत्र. पित्तज्वरमूत्रदोषान्-भावप्र० । सि..नाम. १२२. नारायणतीर्थ न. (नारायणाख्यं तीर्थम्) ते नामर्नु । नारिकेलक्षीरी स्त्री. (नारिकेलोद्भवा क्षीरी) वैद्य प्रसिद्ध मौषध. तीर्थ. नारी स्त्री. (नुर्नरस्य वा धा अञ्+ङीष्, नृ-नर वा नारायणप्रिय पुं. (नारायणस्य प्रियः) भाव, शिव - जातौ ङीष् निपात०) स्त्री, मनुष्य तिनी स्त्रीनारायणप्रियमनङ्गमदापहारम् । वाराणसीपुरपतिं भज अर्थतः पुरुषो नारी या नारी सार्थतः पुमान्-मृच्छ० विश्वनाथम्-शिवस्तोत्रस् । पाणु यंहन. (त्रि. नारायण: ३।२७। ते नामनो मे छन्६, सनरा. प्रियो यस्य) न॥२य ने प्रिय छ त. नारीकवच पुं. (नार्यः कवचः सन्नाह इव यस्य) सूर्यवंशी नारायणबलि पुं. (नारायणमुदृिश्य देयो बलि:) नारायण એક રાજા. વગેરે પાંચ દેવોને ઉદ્દેશી અપાતો બલિ જે અકાલ नारीकेली स्त्री. (नारीकेल+स्त्रियां ङीष्) नालिये. મૃત્યુ પામેલાઓની મરણક્રિયામાં અપાય છે. नारीच न. (नाडीच पृषो. डस्य रत्वम्) 2. तनु नारायणसरस् न. (नारायणाख्यं सरः) ते. ना. . ___us, भगवा.. तीर्थ-सरोवर. नारीतरङ्गक पुं. (नारी तरङ्गयति, तरङ्ग+कृतौ नारायणाश्रम पुं. (नारायणाख्यः आश्रमः) ते. नामर्नु __णिच्+ण्वुल्) २, व्यभियारी पुरुष. એક તીર્થ-આશ્રમ વગેરે. नारीतीर्थ (न.) ते. नामे में. तार्थ.. नारायणास्त्र पुं. (नारायणस्य अत्रम्) नाराय। न नारीदूषण न. (नारीणां दूषणम्) मनुझे. ४. स्त्रीन દેવ છે તેવું દિવ્ય અસ્ત્ર. છ દૂષણો-દુર્જનનો સંગ, પતિથી અલગ વાસ, ભટકવું, नारायणी स्त्री. (नारायणस्येयं अण+ङीप्) नारायनी અત્યંત નિદ્રા, પારકા ઘરમાં નિવાસ, મદિરાપાનशस्ति, दमाहेवी, दुहवी, शतावरी वनस्पति, पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नोऽમુદ્દગલ મુનિની પત્ની. न्यगेहवासश्च नारीणां दूषणानि षट्मनु० ९।१३। नारायणीय त्रि. (नारायणस्येदम् छ) नाराय। संधी, नारीप्रसङ्ग पुं. (नार्याः प्रसंगः) स्त्रीनो प्रसं०1, નારાયણનું. લંપટતાવ્યભિચારી કર્મ. नारायणोपनिषद् स्त्री. (नारायणप्रतिपादिका उपनिषद्) नारीमय त्रि. (नारी+मयट) स्त्रीभोथी. व्याप्त. તે નામે ઉપનિષદ नारीमुख पुं. (नारी मुखं प्रधानं यत्र) नैऋत्य yeuwi. आवेतो. हेश. नाराशंस पुं. (नरैराशंस्यते, आ+शंस्+कर्मणि घञ्) नारीयान न. (नारीवाहार्थं यानम्) स्त्री मीने. असवानु નારાશંસપિતૃઓને સોમરસ પીવાનું સાધન ચમસ-એક પડદાવાળું વાહન. पात्र. नारीरत्न न. (नारीषु रत्नम्) उत्तम. स्त्री, श्रेष्ठ स्त्री.. नाराशंस (पुं. ब.) ते नमन पितृमो. (पुं.) शंस. नारीष्ट त्रि. (नारीणां ईष्टम्) स्त्री.मे. याउ, नारीन. પિતૃઓના ચમસ પાત્રમાં રહેલ સોમ, તે નામે વેદ saj, स्त्रीन. य. मन्त्र. नारीष्टा स्त्री. (नारीणां ईष्टा प्रिया) भोगी. नारिक त्रि. (नारस्येदम्) ly, us संधी, ५२मात्मा नारीष्ठ पुं. (नार्यां तदानुकूल्ये तिष्ठति, स्था+क) ते संबंधी. नामे मे गन्धर्वति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy