________________
नामकरण-नायक
शब्दरत्नमहोदधिः।
१२२३
तन्नन्दिनीं सुवृतां नाम-दश०७ । नमन, यथार्थता- | नाममुद्रा स्त्री. (नामाक्षरस्य मुद्रा यत्र) नामवी . वी. विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम-शकुं० १। - - उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतःमया नाम जितम्-वेणी० २।१७ । प्रश५j, प्रसिद्धि, | शकुं०१। विस्मय- अन्धो नाम पर्वतमारोहति-गण० । स्भ.२५ - नामयज्ञ पुं. (नामप्रसिद्धये नाममात्रेण वा यज्ञः) नामनो वि.४८५- करोतु नाम नीतिज्ञो व्यवसायमित-स्ततः- યજ્ઞ, ઢોંગથી કરેલ યજ્ઞ, ખ્યાતિ માટે કરેલ યજ્ઞ. हितो०२।१४ । सी-वगेरे विना२ अव्यय. नामलिङ्ग न. (नाम च लिङ्ग च ते, नाम्नः वा लिङ्गम्) नामकरण न. (नाम्नः करणं यत्र) सोप. सं२७॥२मानो | २०६ अने. तेन. ति, शनी . ति. એક સંસ્કાર, નામ પાડવું તે.
नामवाचक त्रि. (नाम वाचयति, वच्+ण्वुल्) नाम नामग्राह त्रि. (नाम गृह्णाति, ग्रहअण्) नम. न.२,
बतावना२. नाम ९८ ४२४२. (पुं. नाम गृह्यते, भावे घञ्)
| नामवाजत (त्रि.) नाम विनानी, भू. નામ લેવું, નામ ગ્રહણ કરવું.
नामवीर पुं. (णामवीर, जै. प्रा.) ®. 3 स®व. नामग्राहम् अव्य. (नाम+ग्रह + णमुल्) नाम 4.न.,
પદાર્થનું નામ. नाम अडन. शन- “नामग्राहमरोदीत् सा भ्रातरौ
नामशेष त्रि. (नाम्नः शेषो यस्य नाममात्रं शेषो यस्य रावणान्तिके-भट्टिः ।
वा) नामथी. ४ uी. २३८, नाश पामेल, भ२५॥ नामतस्, नामधेयतस् अव्य. (नामन्पञ्चम्यर्थे
પામેલ. तसिल्नामधेय+पञ्चम्याद्यर्थे तसिल) नामथी- मातरं
नामाख्यातिक पुं. (नाम च आख्यातं च तयोर्व्याख्यानो
ग्रन्थः नामाख्यात+ठञ्) नाम सने साज्यात-ठियाने नामतः पृच्छेयम्-श०७। । नामद्वादशी स्री. (नाम्नः द्वादशी) गौरी-5140-6भा
પ્રતિપાદન કરનાર ગ્રન્થ. भद्रा-हु-न्ति-स.२२वती-गदा-वैष्णवी-सक्ष्मी
नामाङ्क त्रि. (नाम नामाक्षरमेव अङ्को यत्र) नामना
અક્ષરોથી ચિહ્નવાળું, નામાંકિત. શિવા-નારાયણી-એ બાર દેવીનાં નામ, દેવીને ઉદ્દેશી કરવામાં આવતું એક વ્રત.
नामादेशम् अव्य. (नाम आदिश्य, नामन्+आ+दिश्+ नामधातु पुं. (नामपूर्वक धातुः) व्य८४२५. प्रसिद्ध
___णमुल्) नाम हीन, नाम मतावान. શબ્દમાંથી બનતો ધાતુ.
नामापराध पुं. (नाम्नि तद्विषये अपराधः) ५२भेश्वर
વગેરેનાં નામોથી અવગણના રૂપ અપરાધ. नामधारक त्रि. (नाममात्रं धरति तदर्थं न करोति
नामापराधिन् त्रि. (नामापराधोऽस्त्यस्य इनि) ५२भेश्वर धृ+ण्वुल्) मात्र नाम. पा२९॥ १२॥२, मात्र नामधारी.
વગેરેનાં નામોની અવગણના રૂપ અપરાધ કરનારनामधेय न. (नामन्+स्वार्थे धेयम्) नाम- “नामधेयानि
नाम्नो जनार्दनस्यापराधान् यः कुरुतेऽनिशम् पायोत्तरपृच्छन्तौ वन्यानां मार्गशाखिनाम्'-रघु० ।
खण्डे १०२ अ० । नामन् न. (म्नायते अभ्यस्यते नम्यतेऽमिधीयतेऽर्थोऽनेन
नामित त्रि. (नम्+णिच्+वा क्त) नभेद, नमावर, म्ना-नम् वा नि.) नाम- चकार नाम्ना रघुमात्मसंभवम्
| dig वाणेस, diवणे. रघु० ३।२१। संश, व्या४२७ प्रसिद्ध श६, ५५0...
| नाम्ब पुं. (नास्ति अम्बः कर्षणादिजन्यप्राणिहिंसा यत्र) नामनामिक पुं. (नाम्नि नामः नमनं प्रह्वता अस्त्यस्य
ખેડ્યા-વાવ્યા વિના પોતાની મેળે ઉત્પન્ન થયેલ ધાન્ય, ठन्) ५२मेश्वर.
सामो वगेरे. . नाममात्र त्रि. (नाम संज्ञैव मात्रा यस्य) स्ववीयबीन, | नाय त्रि. (नी+कर्त्तरि ण) होरन॥२, नाय. નામ માત્ર ધારણ કરવાવાળું, નામધારી.
(पुं. नीयतेऽनेन, नी+भावे करणे वा घञ्) 6पाय, नाममाला, नामावली स्त्री., नामसंग्रह पुं.,
Su°४, नीति, ४, हो- “यात यूयं यमश्रायं नामानुशासन न. (नाम्नां माला/नाम्नामावली/नाम्नां दिशं नायेन दक्षिणाम्-'-भट्टि० ७।३६। शब्दभेदानां संग्रहः/नाम अनुशिष्यते अर्थविशेषवत्तया | नायक त्रि. पुं. (नी+ण्वुल) 0 ४२, नेता, ज्ञाप्यतेऽनेन, अनु+शास्+करणे ल्युट्) नमन संय,
पडोयाउन२, श्रेष्ठ, प्रधान, भुण्य. (नायकस्य भावः) શબ્દોનો કોશ-ખજાનો.
प्रभु, स्वामी, नो भुण्य भ31, सेनापति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org