________________
१२१६ शब्दरत्नमहोदधिः।
[नागपुर-नागरङ्ग नागपुर न. (नागम्य नागाख्यं वा पुरम्) dun, | नागेश्वरी नागमाता सुन्दरी नागवाहिनी-अध्यात्मહસ્તિનાપુર નગર.
रामा०६।१८। नागपुष्प पुं. (नागस्य हस्तिनः मदगन्धयुक्तं पुष्पं यस्य) | नागमण्डलीक (पुं.) महारी, स.२८. नास.२र्नु , शर, यंपी- नागपुष्पः स्मृतो नागमहावर पु. (णागमहावर, जै. प्रा.) नया समुद्रना नागः केसरो नागकेसरः । चाम्पेयो नागकिजल्कः અધિષ્ઠાયક દેવ-રક્ષણ કરનાર. कथितः काञ्चनाह्वयः -राजनिघण्ट । -नागैर्नागपुष्पैश्च नागमार त्रि. (नागं मारयति, मृ+णिच्-अण्) थामीने.
लकुचैः पनसैस्तथा । चम्पक:-मेदिनी । __भारी नामना२-सपने मारी नमन२. (पुं.) Hind. नागपुष्पफला स्री. (नागस्य नागकेशरस्येव पुष्पफले नागयष्टी, नागयष्टिका स्त्री. (नागाधिष्ठिता यष्टिः। यस्याः) नो वेदो.
नागयष्टि+कन्+टाप्) ता. वगैरेम लामो रातो नागपुष्पिका स्त्री. (नागस्य पुष्पमिव पुष्पं यस्याः कप् |
લાકડાનો સ્તંભ. ____टाप् अत इत्वम्) सोनेरी ठून जा.
नागर त्रि. (नगरे भवः अण्) नगरमा थनार, यतु। नागफल पुं. (नागस्य पुन्नागस्येव फलं यस्य) पंगानो
दुशल, नगरभ उत्पन्न थये, पराल, निन्ध, (त्रि. देसी.
नगराय हितं अण) नगरना हितनु, शन। यहार्नु. नागबन्धक पुं. (नागबन्ध+स्वार्थे क) हाथी. ५६उना२.
(न. नगरे भवं अण) V8- नागरं दीपनं वृष्यं ग्राहि नागबन्धु पुं. (नागानां हस्तिनां बन्धुरिव प्रियत्वात्)
हृद्यं विबन्धनुत् । रुच्यं स्वादुपाकं स्निग्धाष्णं પીપળાનું ઝાડ.
कफवातजित - वाग्भटे ६. अ० । भोथ, पौर नामे नागबल पुं. (नागानामिव बलं यस्य) भीमसेन- यतो
अडोन में युद्ध. (पुं. नागरो विदग्धस्तद्वत् भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः । प्राङ्मुखश्चो
भावोऽस्त्यस्य अच्) हियर, न०, तर्नु पविष्ट : स रसं पिबति स्म महाबल:
બીજોરું, એક જાતનો રતિબન્ધ. એક દેશનું નામ, महा० ११२८।६८। (त्रि. नागस्य बलमिव बलं
नागर श्रा, विद्वान - नागरगीतिरिवासौ यस्य) हाथी 8240 वा. नागबला स्त्री. (नागस्येव बलं यस्याः टाप) सतना
ग्रामस्थित्याऽपि भूषिता सुतनु । कस्तूरी न मृगोदरवेतो, गटो. ना. वनस्पति- जग्ध्वा नागबलाचूर्ण
वासवशाद् विस्रस्ततामेति- आर्यासप्तशत्याम् ३२३ ।
नागरक त्रि. (नगरे भवः कुत्सितः प्रवीणो वा वुञ्) श्वासकासादिनुद् भवेत्-गारुडे १७९ अ० । नागबलाघृत (न.) वैध प्रसिद्ध औषधी ३५ घी.
પ્રવીણ, કુશલ, કારીગર, નગરમાં ઉત્પન્ન થનાર. नागबिल (न.) ते. नामनु मे तीर्थ.
(पुं. नागर+कन्) नागर पुं. २०६ हुमो, ते. नाभे. नागभगिनी स्त्री. (नागस्य वासुकेर्भगिनी) वासु नानी
रति ऊरुमूलोपरि स्थित्वा योषिदूरुद्वयं यदि । बडेन-४२४२.
ग्रीवां धृत्वा कराभ्यां च बन्धो नागरको मतःनागभद्र पुं. (णागभद्द, जै. प्रा.) नारीपना भविष्ठाता
रतिमञ्जरी । हेव.
नागरक्त न., नागसंभव, नागसंभूत, नागरेणु पुं. नागभूत न. (णागभूय, जै. प्रा.) आई रोड स्थविरथी (नागकृतं रक्तम् नागात् सम्भवति, संभूतम् नागस्य નીકળેલું ઉદ્દેહ ગણનું પ્રથમ કુળ.
सीसकस्य रेणुः) सिंदूर. नागभूषण पुं. (नागो भूषणमस्य) शिव, महेव.
नागरखण्ड (न.) २४६५२।७'नो पेटमा. नागभृत् पुं. (नागः क्रूरचारी सन् बिभर्ति आत्मानं, नागरधन पुं., नागरमुस्ता, नागरोत्था स्री. (नागर
भृ+क्विप् तुक् च) . मयं.४२ स॥५- डुण्डुसर्प । । ___ एव घनो मुस्ता/नागरी चासौ मुस्ता च/नागरादुत्तिष्ठति, नागमल्ल पुं. (नागेषु मल्ल:) औरावत हाथी.. उत्+स्था+क+टाप्) ना।२भोथ. नागमातृ स्त्री. (नागानां हस्तिनां मातेव भूषकत्वात्) | नागरङ्ग, नागरुक पुं. (नागस्य सिन्दूरस्येव रङ्गो
भासिदा धातु. (स्त्री. नागानां माता) भनसाहेवी, ___ फलेऽस्य/नागं रवते सादृश्येन प्राप्नोति, रु गतौ+क) नामाता - नागेश्वरस्यानन्तस्य भगिनी नागपूजिता । नान3, न..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org