SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ११९० ध्वनिकार त्रि. (ध्वनिं करोति कृ + अण्) शब्द ४२नार वारनार. (पुं. ध्वनिं ध्वन्याख्यं काव्यं करोति कृ + अण्) उत्तम अव्य २नार अवि. ध्वनिकृत् पुं. (ध्वनिं तत्प्रतिपादकं ग्रन्थं करोति कृ क्विप् तुक्) खेड संडारशास्त्र जनावनार पंडित - ध्वन्यालोक और भगन्नाथ पंडित. ध्वनिग्रह पुं. (ध्वनिं गृह्णात्यनेन, ग्रह् + करणे अप्) शब्दरत्नमहोदधिः । डा. ध्वनित त्रि. (ध्वन्यते स्म ध्वन् + क्त) शब्दित, वागसुं शब्द रेल- समीरणसमाकीर्णमुण्डरन्ध्राग्रनिर्गतैः । ध्वनितमनुशोचन्तमिवावस्थां तथाविधाम् राजतर० २।८९। ध्वनिनाला स्त्री. ( ध्वन्युत्पादकं नालं यस्याः ) वीyu, पाव, वांणी वगेरे. ध्वनिबोधक पुं. (ध्वनिं बोधयतीति बुध् + णिच् + ण्वुल्) खेड भतनुं घास - 'रोहिषतृण ।' ध्वनिविकार पुं. (ध्वनेर्विकारः) शोड, भय वगेरेथी અવાજમાં જણાતો ફેરફાર, કાકુ. ध्वसन् त्रि. (ध्वंस् अन्तर्भूतण्यर्थे ध्वंस्+कनिन् ) नाश २नार. ध्वसन न ( ध्वंसते अत्र ध्वंस् बा. आधारे क्यु ) નાશનું સ્થાન. ध्वंस् (भ्वा. आ. गतौ सक., भृशे नाशे च अ. से.ध्वंसते ) ४, नाश पावो. ध्वंसि (पुं.) नीये. पडवु, भुहूर्तनो सोभो लाग ध्वंसित त्रि. (ध्वंस् + क्त) नाश अरेतुं नाश पामेसुं. સ્વ્યંજનોમાં વીસમો દન્યત્યંજન અનુનાસિક. न अव्य. (नह् नश् + ड) निषेधार्थमां अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् - मनु० ६ । ४७ । उपमामां, अने नहि सेवा अर्थमां वपराय छे. (पुं. नह+ड) बंध, बंधन, नद्वार अक्षर. (पुं. नम्+ड) बुद्धद्देव, गणपति, सोनुं, २त्न, युद्ध. (त्रि. नम्+ड) स्तुति पाभेल, ईश- हुर्जल, नहि थाडेसुं. (पुं. नम्+ड) औद्धमतानुसारी पुरुष, उल्यास, हित, प्रतिष्ठित, भोती. नःक्षुद्र त्रि. (नसा नासिकया क्षुद्रः ) नाना नाडवामुं. Jain Education International [ध्वनिकार-नकुट ध्वंसिन् त्रि. (ध्वंस् + णिनि ) नाश प्रतियोगी, नाश पामनार, गवित. (पुं.) पीलुनुं आउ, डुंगरी, खजरोटनुं आउ. न ध्वस्त त्रि. (ध्वस्यते स्म ध्वंस् + क्त) गणतुं, पलुं नाश पामेसुं क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति । मिष्टान्नध्वस्ततृड्जानन्नामूढस्तज्जिधत्सति - पञ्चदश्याम् ७ १४१ । नाश प्रतियोगी.. ध्वस्ति स्त्री. ( ध्वंस् + भावे आधारे च क्तिन्) नाश, કર્મક્ષયાધાર વિદ્યા. ध्वस्मन् त्रि. (ध्वंस्+अन्तर्भूतण्यर्थे बाहु. मनिन् किश्च) ध्वंस, नाश अरनार. ध्वान पुं. ( ध्वन् + भावे घञ्) शब्द, खवा -शशामाक्रन्दितध्वानो न च चौरो व्यभाव्यत- राजतर० ३ । १८ । ध्वान्त न. ( ध्वन् + क्तप्रत्ययेन निपा. सा.) अंधार ध्वान्तं नीलनिचोलचारुसुदृशां प्रत्यङ्गमालिङ्गतिगीत० ११ । फणातपत्रायुतमूर्धरत्नद्युभिर्हतवान्तयुगान्ततोये - भाग० ३।८।२४ | खेड २४. ध्वान्तवित्त, ध्वान्तोन्मेष पुं. ( ध्वान्ते वित्तः पृथितः / ध्वान्ते उन्मेषः प्रकाशो यस्य, उद् + मिष् + अच्) પતંગિયું આગિયો કીડો. ध्वान्तशात्रव पुं. (ध्वान्तस्य शात्रवः) अग्नि, सूर्य, यन्द्र, घोणो रंग, चित्रानुं आउ, खडडानुं आउ, ड्यूर. ध्वान्ताराति पुं. ( ध्वान्तस्यारातिः ) यन्द्र, अग्नि, सूर्य. ध्वृ (भ्वा. पर. स. अनिट् ध्वरति) वांडुं डर -ध्वरति तृणं वायुः दुर्गादासः । भावु, हार वु, वर्णवदु. नंशुक त्रि. (नश् + णुकन् नुमागमश्च) नाश पामतुं, नाश उरतुं, नाश. नंष्टृ त्रि. (नश् + तृच् + तुम्) नाश पामनार. हरउत पामनार. नक् अव्य. (नश् + क्विप्) रात्रे, रात्रि. नकिञ्चन त्रि. ( नास्ति किञ्चन यस्य) निर्धन, हरिद्री. नकिम्, नकिर् अव्य. ( न किम् च / न+किर्) वर्णनार्थे खव्यय, त्याग दुरवा योग्य. नकुच पुं. ( न कुचति, कुच् +क) भंहार वृक्ष. नकुट पुं. (न कुटति, कुट् +क) नाऊ, नासिडा. - For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy