________________
११८३
धृष्वोजस्-धैर्यवत्
शब्दरत्नमहोदधिः। धृष्योजस् (पुं.) तवाय. २.%1.नो. त. नामनी में.5 पुत्र. | धेनुमत् त्रि. (धेनु+मतुप्) यवाणु, २यनी. स्वामी. धे (भ्वा. परस्मै अनिट् स०-धयति) पान ४२j, पी. वगेरे.
-अधाद् वसामधात्सीच्च रुधिरं वनवासिनाम्-भट्टि० धेनुमती स्त्री. (धेनु+मतुप्+ङीप्) भरतशम पहा
१५।२९ । घाव, यूम-धन्यो धयत्याननम्-गीत० १२ । થયેલ દેવઘુમ્નની ભાર્યા. धेक् (चुरा. उभ. स. से. -धेकयति, धेकयते) .j, धेनुमूल्य न. (धेन्वा मूल्यम्) आयर्नु मूल्य, आयनी. सवतो.
हमत. धेन पं. (धयन्ति धे+नन् इच्च) समुद्र, न६.
धेनुम्भव्या स्त्री. (भव्या धेनुः धेनोभव्यायाम्' गणसूत्रधेना स्त्री. (धेन+टाप्) नही, वा, वाया- धयन्ति तां । __ निर्देशात् परनिपातः मुम् च) सायना स्व.३५i इति धेना-पानमात्रस्वीकारः ।।
આવતી વાછરડી. धेनिका, धेनी स्त्री. (धेनो नदः लक्षणया जलसमीपस्थानम् | धेनुष्टमी, धेनुष्टरी स्री. (अतिशयेन धेनुः तमप्-तरप्
स उत्पत्तिस्थानत्वेनास्त्यस्या इति, धेन+ठन्+टाप्/ __ङीप् सुट षत्वं च) श्रेष्ठ ॥य. धेन+ङीप्) घा, ओथभीर.
धेनुष्या स्त्री. (धेनु+संज्ञायां युत् सुक् च) होडवा माटे धेनु स्त्री. (धयति सुतान् धीयते पीयते वत्सैर्वा धेट नु બાંધેલી ગાય, કર્જ માંડી વાળવા માટે બાંધેલી ગાય.
इच्च) ॥य -धेनुं धीराः सूनृतां वाचमाहुः-उत्तर० -यां बन्धकेन दत्त्वा अर्थ नीतवान सा गौर्महिषी वा ५।३१। ता०वियायेसी वा७२31 सहित गाय. हान या दुग्धबन्धके स्थिता सा धेनुष्येति वृद्धाः-भरतः ।
માટે કલ્પલી દશ પ્રકારની ગાયોમાંની દશમી. धेनुष्यित त्रि. (धेनुष्या संजाताऽस्य तार० इतच्) पोतान धेनुक पुं. (धेनुरिव प्रतिकृतिः कन्) ते नामे मे. हैत्य
महा थाय त्या सुधा हेवाहा२नी ॥य, -अयं तु गर्दभरूपी गोवर्धनस्योत्तरपार्श्वस्थता- पोताना ४४ २जी डोय. तेवो ५६२. लवनवासी-भाग० १५. अ० । मे २नो तिन | धेय त्रि. (धा+कर्मणि यत् धे+यत् वा) धा२९॥ २॥ -'सुप्तां स्त्रियं समालिङ्गय स्वयं सुप्तो रमेत् पुनः । । योग्य, पोष. १२वा योग्य, पीया योग्य. (पुं.)
लघुलिङ्ग चालयेद्यो बन्धोऽयं धेनुकः स्मृतः' -रतिमं० । । ५२मेश्व२. (न. धा+भावे यत्) धा२९॥ ४२j, पोष। धेनुकसूदन, धेनुकहन, धेनुकारि पुं. (धेनुकमसुरं । २j, पान. २, पी.
सूदयतीति, सूद्+णिच्+ल्यु/धेनुकं असुरं हन्ति/ धेष्ठ त्रि. (अतिशयेन धाता इष्ठन् तृणो लोपे गुणः)
धेनुकासुरस्य अरिः) बमद्र, बसव, सावराम.. | सत्यंत धारा 5२नार. धेनुका स्त्री. (धेनुरिव प्रतिकृतिः कन् टाप्) &list... धैनव पुं. (धेनोरपत्यं अञ्) गायन, अय्यु.
(स्री. धेनुसंज्ञायां स्वार्थे वा कन् टाप्) २॥य- इमां धैनुक न. (धेनूनां समूहः ठक्) uयनो समूड, स्त्रीमानो ते तरणी भार्यां त्वदाधिभिरभिप्लुताम् ! कथं सन्धार- २५ मे. यिष्यामि विवत्सामिव धेनुकाम्-महा० ७७६।१८। धैर्य (पु.) पुरुषमेच. यशम भावतो . हेव. (न. धा, ओथमीर.
धीरस्य कर्म भावो वा ष्यञ्) धी२४ -'धैर्यं यस्य धेनुकादुग्ध न. (धेनुकादुग्धवत् स्वादुफलं यस्य) पिता क्षमा च जननी शान्तिश्चिरं गेहिनी ।' - __यीमानो वद. (न. धेनुकायाः दुग्धम्) आयर्नु, दूध. धैर्यमवष्टभ्य-पञ्च० १। -विपदि धैर्यम्-भर्तृ० २।६३ । धेनुकादुग्धकर, धेनुदुग्धकर पुं. (धेनोः दुग्धमिव किरति, -स्थिरचित्तोन्नतिर्या त तद धैर्यमिति कीर्त्यते
धेनोः दुग्धं करोति कृ+अ/धेनोः दुग्धमिव किरति उज्ज्वलनीलमणिः । अप्रमा, साच्या गुणता, किर+क) ॥४२.
નિર્વિકારપણું, સાહિત્યપ્રસિદ્ધ નાયક-નાયિકાનો એક धेनुदुग्ध न. (धेनोः दुग्धम्, धेनोः दुग्धमिव स्वादुफल- रा. -शोभाविलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी । मस्येति वा) ॥यर्नु दूध, यात्मकुं.
ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः-सा० धेनुमक्षिका स्त्री. (धेन्वा उपरि मक्षिका) Mus, o | द०३।५८। भाजी.
| धैर्यवत् त्रि. (धैर्य+मतुप्) घेवाणु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org