SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ११७८ शब्दरत्नमहोदधिः। [धूमसंहति-धूम्रकेतु धूमसंहति स्त्री. (धूमस्य संहतिः समूहः) धूमानी | धूमिता स्त्री. (धूमो जातोऽस्याः) सूर्यन मन. ७२वा समुदाय. (पुं. धूमस्य संहतिर्यत्र) मेघ. યોગ્ય એક દિશાવિશેષ. धूमसी (स्त्री.) शेत वगरनो सहन होट -मायानां | धुमिन् त्रि. (धूमोऽस्त्यस्य इनि) पुष्ण धूमावाणु. दालयस्तोये स्थापितास्त्यक्तकञ्चुका आतपे शोषिताः धूमिनो स्त्री. (धूमिन्+स्त्रियां डीप्) 24°४मी. २0%ी. पात्रे पिष्टास्ता धूमसी स्मृता-भावप्र० । એક પત્ની, અગ્નિની જીભ. धूमाकार त्रि. (धूमस्य आकार इव आकारो यस्य) धूमीक (पुं.) मे तनुं ५क्षा.. ધૂમાડાની આકૃતિ જેવું, ધૂમાડા જેવા આકારનું. धूमीकी स्त्री. (धूमीक+ङीष्) तनी पक्षिी .. धूमाक्ष त्रि. (धूम इव अक्षि यस्य अच्) धूम ठेवा | धूमोत्थ न. (धूमादुत्तिष्ठति परम्परासम्बन्धेनेति, धूम+ नेत्रवाणु. उत्+स्था+क) 4%क्षU२. (त्रि. धूमात् उत्+स्था+क) धूमाङ्ग पुं. (धूम इव अङ्गमस्य) सी.समर्नु जाउ (त्रि.) ધૂમાડાથી ઉત્પન્ન થનાર. धूमाउludau inauj (पुं. धूमः अङ्गं कारणमस्य) धूमोद्गार पुं. (धूमस्योद्गारः अत्र, धूमस्योद्गारो वा) भेघ, भोथ. धूमाउनु पाडार जण त. (-धूमोद्गारानुकृतिनिपुणा धूमाग्नि पुं. (धूमशेषोऽग्निः) में रनो भगिन - जर्जरा निष्पतन्ति'-मेघ० ।) ०४४२निन मंहपशु विज्वालो यो धूमशिखो धूमाग्निः स उदाहृतः ।" સૂચવતો એક પ્રકારનો ઓડકાર. धूमादि (पुं.) व्या७२९६ प्रसिद्ध शिवाय शहरा. स धूमोपहत पुं. (धूमेन उपहतः) वैद्य:॥२. प्रसिद्ध ते. च यथा-“धूम, षडण्ड, शशादन, अर्जुनाव, नमे से रोग. माहकस्थली, आनकस्थली, माहिषस्थली, मानस्थली, धूमोर्णा स्त्री. (धूमेन ऊर्णा) यमपत्नी -शक्रः शचीपतिअट्टस्थली, मद्रुकस्थली, समुद्रस्थली, दाण्डायनस्थली, - देवो यमो धूमोर्णया सह-महा० १३।१६५।११। भाइ34. राजस्थली, विदेह, राजगृह, सात्रासाह, शष्पमित्रवर्ध, भुमिनी स्त्री.. धूमोर्णापति पं. (धूमोर्णायाः पतिः) यमव.. भक्षाली, मद्रकुल, आजीकूल, व्याहाव, त्र्याहाव, संस्फीय, वर्वर, वयं, गर्त्त, आनर्त्त, माठर, पाथेय, धूम्य त्रि. (धूमाय हितम् यत्) धूमाउनु साधन, धूमा। घोष, पल्लीआराज्ञी, धार्तराज्ञी, आवय, तीर्थ, (कूलात् માટે યોગ્ય. सौवीरेषु) (समुद्रान्नावि मनुष्ये च) । कुक्षि, अन्तरीप, धूम्या स्त्री. (धूमाना समूहः, य+टाप्) धूमाउानो समूड. द्वीप, अरुण, उज्जयनी, पट्टार, दक्षिणापथ साकेत ।" धूम्याट पुं. (धूम्या इव अटतीति, अट्+अच्) मे ____ तर्नु ५६. धूमाभ पुं. (धूम इव आभाति, आ+भा+क) धुभार धूम्याटी स्त्री. (धूम्याट+स्त्रियां जातित्वात् ङीष्) 2.5 वो. २८. (त्रि.) धूमा सेवा गवाणु. જાતની પક્ષિણી. धूमाय (ना. धा. आ. अ. सेट् अधूमो धूमो भवति धूम्र पुं. (धूमं धूमवर्णं राति, रा+क, पृषो. साधुः) भृशा० च् च्व्यर्थे क्यङ्-धूमायते) धूम ठेवू थj शिक्षा २स, जो अने. रातो 1 - धूमधूम्रो वसागन्धो - "अकस्मान्ननगरोपान्नते कथं धूमायते चिता ।" ज्वालाबभ्रुशिरोरुहः क्रव्याद् गणपरीवारश्चिताग्निरिव धूमायन न. (धूमाय+ल्युट) भी30२. जङ्गमे-रघौ १५।१६। भूज। २०, सुभा२नो ते नामनो धूमावती स्त्री. (धूम इव वर्णोऽस्त्यस्याः मतुप् मस्य એક અનુચર, શિવ, બલિ રાજાનો સેનાપતિ, એક वः पूर्वपददीर्घः) ६॥ महाविद्यामोमानी : ससुर -समुद्रो रभसश्चण्डो धूम्रश्चैव महासुरः-हरिवंशे महाविद्य.. - "विद्या धूमावती तथा" ।। २३. २।८। ज्योतिषशास्त्र प्रसिद्ध ते. नामनी से धूमावलिः स्त्री. (धूमस्य आवलिः) धूमानी स्ति, यो (त्रि.) stul तथा राता मिश्र रंगवाj. धूममा धूम्रक पुं. (धूम्र इव कायति के+क) 2. धूमिका स्री. (धूम इव जलीयपदार्थोऽस्त्यस्याः, ठन्+टाप्) | धूम्रकी सी. (धूम्रक+स्त्रियां ङीष्) 61251, Aliast.. ॐ31, . तर्नु ५६.. धूम्रकेतु पुं. (धूम्रवर्णः केतुरस्य) भरत२०%नो में धूमित त्रि. (धूमो जातोऽस्यतार० इतच्) धूमावाणु पुत्र, तृलिन्दुनो . पुत्र. (त्रि.) धूम्रवन (पुं.) 15 15t२नो दीक्षीय मंत्र.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy