________________
धातुमारिणी-धान्य]
शब्दरत्नमहोदधिः।
११६७
धातुमारिणी स्त्री., धातुवल्लभ न. (धातुं मारयति | धात्रीपुत्र पुं. (धात्र्याः पुत्रः) नो पुत्र, पाव भातानो
मृ+णिच् णिनि ङीप्/धातुनां वल्लभम्, धातुषु वल्लभं छोट, नट, न.2वो. वा) ४९मार.
धात्रीफल न. (धात्र्याः फलम्) भनj, मलाणीनु, धातुराजक न. (धातुषु राजते, राज्+ण्वुल यद्वा धातूनां ३५.
राजा टच् ततः स्वार्थे कन्) वीर्य, शु, पारो.. धात्रेयिका, धात्रेयी स्त्री. (धात्रेयी कन् टाप् हुस्वश्च/ धातुवादिन् त्रि. (धातुं वदति उपायान्तरेण कर्तुं धात्र्या अपत्यम् स्त्री स्वार्थे वा ढक् ङीप्) घावमाता, कथयतीति, वद्+णिनि) औषय वगेरेन प्रयोगथा. G५माता, वातानी पुत्री- धात्रेयिकायाश्चतुरं वचश्चसोन-३घुमानावना२.
मा० ११३२। -कथितमेव नो मालतीधात्रय्या धातुविट् न. (धातूनां विडिव) सी.मुं..
लवङ्गिकया-मा० १। ६.४२... धातुवैरिन्, धातुहन् पुं. (धातूनां वैरीव दूषकत्वात्/ धात्र्यरिष्ट (पुं.) वैद्य शास्त्र प्रसिद्ध inान मारिष्ट, धातुं हन्ति, हन्+क्विप्) ग-4..
औषध. धातुशेखर न. (धातूनामुपधातूनां शेखरमिव) २८.सी.,
धान न. (धा भावे ल्युट) ५.२४॥ ४२j, पोषj. भोरथुथु.
धानक, धानेय, धानेयक न. (धन्याक पृषो साधः/ धातूपल पुं. (धातुरुपधातुरूप उपल:) या5, 3..
धाना एव स्वार्थे ढक्/धानेय स्वार्थे कन्) घull, धातृ पुं. (धा+तृच्). प्र.६u -धातरं तपसा प्रीतं ययाचे
अथभा.२. (पुं.) मे तनु भा५ - षड्भिस्तु रत्तिकाभिः स हि राक्षसः । दैवात् सर्गादवध्यत्वं मत्येष्वास्था
स्यान्माषको हेमधानको' -भावप्र० । पराङ्मुखः -रघु० १०।४३। - मन्ये दुर्जनचित्तवृत्तिहरणे
धाना, धानाका स्त्री. ब. व. (धीयन्ते इति धा+न+टाप/ धाताऽपि भग्नोद्यमः-हितो० २।१६५। विष्ण, भात्म,
धाना स्वार्थे क टाप्) . . (स्त्री. धीयते તે નામનો વાયુ, તે નામનો આદિત્ય, બ્રહ્માનો પુત્ર,
न+धा टाप) नवो संपुर, धाप, ओयभार, साथवी. भृगुनो. पुत्र, प्रस[5125 सप्तर्षि. (त्रि. धा+तृच्)
धानाचूर्ण न. (धानानां चूर्णम्) साथवी, शे... ४4नो धार। ७२८२, पोषाए। ४२नार, धा२७. (पुं. जै. प्रा.
सो2. धाअ-धाइ) क्षिा त२६न। ५९५-५८९९८५. तना
धानिका, धानी स्त्री. (धानी स्वार्थे क पूर्वहस्वश्च। વ્યન્તર દેવતાનો ઈન્દ્ર. धातृभ न. (धातृ दैवतम् भम्) रोडिए. नक्षत्र..
धीयते धार्यतेऽत्र धा आधारे ल्युट टित्वात् ङीष्
આધાર, પીલુનું ઝાડ. धात्र न. (धीयते अन्नाद्यत्र धा आधारे ष्ट्रन्) पात्र, वास.एस. (त्रि. धाता-ब्रह्मा आदित्यो वा देवताऽस्य
धानुर्दण्डिक, धानुष्क पुं. (धनुर्दण्ड इव तेन जीवति अण) बह 8 साहित्य लेनो हेवता डोय. मेवो
ठक्/धनुः प्रहरणमस्येति धनुषा जीवतीति वा ठक् પરોઠાશ વગેરે.
इसु-सुक्तान्तात् ठस्य क) धनु५ 6५२ वना२, धात्रिका, धात्री स्त्री. (धात्री स्वार्थे कन् टाप् हुस्वश्च/
धनुष्ठेन, थियार डोय ते. - निमित्तादपराद्धेषोर्धानुधीयते पीयते इति धेट पाने उणा. कर्मणि ष्ट्रन्
ष्कस्येव वल्गितम् -शिशु० २।२७। - अश्वेऽश्वे ङीष्/दधाति धरतीति, धा+तृच्+ङीप् वा) Minuk
दश धानुष्का धानुष्के दश चर्मिणः । एवं व्यूढानीकानि ॐ3. घाव भudi, , 64माता -उवाच धात्र्या
भीष्मेण तव भारत ! -महा० ६।२०।१७। प्रथमोदितं वचः-रघु० ३१२५ । कुमाराकृत संस्कारास्ते
धानुष्का स्त्री. (धनुरिवावयवो यस्याः ठक् टाप् च) धात्रीस्तनपायिनः -रघु० १०।७८ । माता, भा, सलमान
અઘાડો નામની વનસ્પતિ-અંઘાડી. ॐाउ, छो.४२. संभाजनारी स्त्री. (स्री. जै. प्रा. धाई)
धानुष्य न. (धनुषि साधुरिति ष्यञ्) diस, diस... ધાવનું કામ કરીને પ્રાપ્ત કરેલ ભિક્ષા.
धान्धा (स्री.) भेदाययी, मेलया. धात्रीपत्र न. (धात्र्याः पत्रम्, धात्र्याः इव पत्रमस्य वा)
धान्य, धान्यक न. (धाने पोषणे साधु यत्/धान्य+क) આંબલીનું પત્ર, તાલીસ પત્ર.
અનાજ, ચોખા, મગ વગેરે ધાન્ય, ધાણા, કોથમીર धात्रीपिण्ड पुं. (जै. प्रा. धाईपिंड) धावनी. ५४ ०.४ने. -धान्यकं धानकं धान्यं धाना धानेयकं तथा-भावप्र० ।
રમાડી-બોલાવીને ભિક્ષા લેવી તે, ભિક્ષાનો એક દોષ. | તલભારનું એક વજન.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org