________________
धवली - धाक]
धवली स्त्री. (धवल + गौरादित्वात् ङीष्) धोणी गाय - 'धवली सौरभेय्यां स्यात्' - विश्वलोचने । धवलीकरण, धवलीभवन न. ( धवल +च्वि+कृ+ ल्युट् / भू+ ल्युट् ) घोणुं डवु, घोणा थवु, श्वेत वुं वुं. धवलीकृत, धवलीभूत त्रि. (धवल +च्वि+कृ+क्त /
शब्दरत्नमहोदधिः ।
भू+क्त) धोणुं रेसुं, उभ्भ्वल थयेलुं. धवलोत्पल न. ( धवलं च तदुत्पलं च) धोनुं उमज. धवाणक पुं. (धुनोति वृक्षादीन्, धू+आणक) वायु,
पवन
धवित्र न. ( धूयतेऽनेनेति धू+ इत्र ) यज्ञाग्निने अहीप्त કરવા માટે બનાવેલો મૃગના ચામડાનો વીંજણો मृगचर्म रचितव्यजनम् - अमर० २।९।६७ । धस् त्रि. (धा+कसुन्) धार५, धारा ४२नार. (पुं.) बृहस्पति, ब्रह्मा (पुं. जै. प्रा. धस ) धस जेवो जवा४.
धा (जुहो. उभय. अनिट् दधाति धत्ते ) धारा ४२, विज्ञातदोषेषु दधाति दण्डम् महा०, -धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते दधुः कुमारातुपमे मनांसि - भट्टि० ३ । ११ । पोषाखु, रक्षाए। ४. सोपसर्प 'धा' धातुना प्रयोगो, पं. भगनाथद्धृत निम्नांडित
मां निर्दिष्ट छे - निधानं धर्माणां किमपि च विधानं नवमुदां, प्रधानं तीर्थानाममलपरिधानं त्रिजगतः । समाधानं बुद्धेरथ खलु तिरोधानमधिधियां, श्रियामाधानं नः परिहरतु तापं तव वपुः - गङ्गाल० १८ । अति + धा अत्यंत धारा 5. अधि + धा अधि धारा खु. अनु+धा पाछन धारा ४ अन्तर्+धा अदृश्य थ, ढig- पितुरन्तर्दधे कोटिं शीलवृत्तसमाधिभिःमहा० । - तथा विश्वंभरे देवि ! मामन्तर्धातुमर्हसि - रघु० १५ । ८१ । अपि+धा ढांड, खारछाहान ४ध्वनति मधुपसमूहे श्रवणमपिदधाति - गीत० । अभि + धा हे - साक्षात् संकेतितं योऽर्थमभिधत्ते स वाचक:काव्य० । यांयां 'अपि' ना अनो सोप पाए। थाय छे. ठेभडे - प्रभावपिहिता - विक्रम० प्रति+अभि+धा उत्तर खपवो अव + धा ध्यान खापवु, सावधान थवुं - इतोऽवधतां देवराजः - महावी० ६। वि + अ + धाढ, वस्ये कुं. आ + धा स्थाप भूवु, यढवु - प्रतिपात्रमाधीयतां यत्नः श० १। - चाधाय विवाहसाक्ष्ये - रघु० ७।२० । अति + आ + धा મર્યાદા ઓળંગીને ધારણ કરવું, અનિષ્ટાચરણ કરવું.
1
Jain Education International
१९६५
अनु + आ + धापा भूडुवु अभि+आ+धा साभे स्थापक, सामे मूडवु. उप + आ + धा धर्म यिन्ता रवी. निर् + आ +धा नि२२ ४२, दूर ४२. परि + आ + धा योतर स्थापवुं सम् + आ+धा समाधान - पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः-पञ्च० १।३२७ । पूर्वे सक्षिप्त घोषनुं निरा २४२ - मनः समाधाय निवृत्तशोकः- रामा० । आविस्+धा प्रगट कुं. उप+धा समीप स्थापअधिजान बाहुमुपधाय - शि० ९।५४। तदुपहितकुटुम्बः- रघु० ७ । ७१ । तिरस्+धा अदृश्य थपुं, अंतर्धान थवुं अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे - रघु० १० । ४८ । नि+धा भूवुं, स्थाप- शिरसि निदधानोऽञ्जलिपुटम् भर्तृ० ३ । १२१ । प्र+नि+धा भनने खेडा ४ तस्मात् प्रणम्य प्रणिधाय कायम् - भग० ११।४४, प्रति+नि+धा तुल्यरूपतया करणादौ प्रतिनिधिः । प्रतिनिधि अवो, समान३ये ४२. सम्+नि+धा सारी रीते भूडुवु. परि+धा वटवु, ढांडवु, पहेरवु वि+परि+धा योतरइथी ढांडवु-वींटवु. पुरस्+धा खागण भूडुवु, આગળ થવું तुरासाहं पुरोधाय धाम स्वायंभुवं ययौ - कुमा० २ १ । प्रधा अत्यंत धारा ४२वु, मुख्य, प्रधान प्रति +धा झेंडुवुं नाज वि+धा 'विधान' ४२ - यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः - रघु० ३ । १० । - विधेयासुर्देवाः परमरमणीय परिणतिम् - मा० ६ । ७ । अनु + वि+धा पार्छु र्खु, समान ३ये ४२ प्रति + वि + धा विरुद्ध खयर - अर्थवाद एष, दोषं तु मे कञ्चित् कथय येन स प्रतिविधीयेत उत्तर० १। श्रद्+धा खाहर रखो, विश्वास ४२वो - श्रद्दधे त्रिदृशगोपमात्रके दाहशक्तिमतिकृष्णवर्त्मनि - रघु० ११ । ४२ । सम्+धा સારી રીતે વિધિપૂર્વક કરવું, યોજના કરવી, પ્રતિજ્ઞા ४२वी - शत्रुणा न हि संदध्यात् सुश्लिष्टेनापि संधिनाहि० ११८८ । अति + सम्+धा छेत भगवन् ! कुसुमायुध ! त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः श० ३ । अनु + सम्+ धा अनुसंधान 5. अभि + सम् + धा २७. प्रति + सम्+धा सांध, 2isg.
धाक त्रि. ( दधातीति धा+क तस्य नेत्वम्) धा२५, धारा ४२नार, (पुं.) ब्रह्मा, जगह, खाहार, अन्न, स्तंल.
For Private & Personal Use Only
-
www.jainelibrary.org