________________
११५६
शब्दरत्नमहोदधिः।
[धन्वसह-धरणिज
धन्वसह, धन्वायिन् त्रि. (धन्वं धनुर्ग्रहं सहते सह+अच्/ | धम्मल, धम्मिल, धम्मिल्ल पुं. (धम्+विच मिल+क
धन्वना सह एति गच्छति इ+णिनि) धनुधारी, धनुध२. ___ पृषो.) उशपाल, गूंथेसा माणेदा ४२-"धम्मिल्ले धन्वायन त्रि. (धन्वा मरुदेशोऽयत्यनेन, अय्+ल्युट) नवमल्लिका समुदयो हस्ते सिताम्भोरुहम्'-सा० द०। મરુદેશમાં જવાનું સાધન.
आकुला- कुलगलद्धम्मिल्ल०-गीत० । उरसि धन्विन् त्रि. (धन्वं चापोऽस्त्यस्य इनि) धनुधा - निपतितानां स्रस्त धम्मिल्कानाम् (वधूनाम्)
उत्कर्षः स च धन्विनां यदिषवः सिद्धयन्ति लक्ष्ये भर्तृ० १।४९। चले-शकुं० २।४ ।-कुर्यां हरस्यापि पिनाकपाणेधैर्यच्युति धय त्रि. (धेट पीने+श) पान ४२ना२, पीनार, घावना२. के धन्विनोऽन्ये-कुमा० ३।१०। यतुर. (पुं.) अर्जुन, | धया स्त्री. (धेट+श टाप्) नवी अवतरे धावा घनश, मावि., वि.६०३-विद्वान, वनस्पति घमास., न्या . બકુલ વૃક્ષ-બોરસલીનું ઝાડ, વિષ્ણુ, તામસ મનુનો | धर पुं. (धरति पृथिवीमिति, धृ+अच्) ५वत, ४५सनु से पत्र - तपोरतिकल्माषस्तन्वी धन्वी परंतपः । ३, ते. नामनो मे वसु तिनो हेव, भ२०४, -तामसस्य मनोरेते दश पुत्रा महाबलाः- मडाव, वि, श्रीकृष्(त्रि. धरतीति, धृ+अच्) हरिवंशे० ७।२४। सार्नु आ3.
घा२९॥ ४२नार, घा२४ -उत्कन्धरं द्रष्टुमवेक्ष्य धन्विन पुं. (धन्व+इनन्) y3, २.
शौरिमुत्कन्धरं दारुक इत्युवाच शिशु० ४।१८। धन्विनी स्त्री. (धन्विन+स्त्रियां डीए) y७४, हुरी.. धरण न. (धरति धृ+ल्यु ल्युट वा) घा२५ ७२ ते, धन्विस्थान न. (धन्विनः स्थानम्) धनुघाशन. मा ચોવીસ રતિનું એક વજન, પલનો દશમો ભાગ, રહેવાની રીત.
माश्रय. (पुं. धृ+युच् ल्यु वा) पर्वत, सूर्य, 20.531र्नु धम् (सौत्र. भ्वा. सक. सेट-धमति) मूंगजी. ३ मा ॐाउ, सेतु, इस, तंदुर, धान्य, , स्तन, या२ ___ वगेरेथा. ४.
भाषानुव, स्थस. (त्रि. धृ+युच्) घा२४ २नार, धम त्रि. (धम् ध्वाने, ध्माने, धम्+अच्) २०६ २२, संभावना२, निभावना२ -सारं धरित्री धरणक्षमं च
घमना२, अनि संयो। ४२४२. पुं. ५२०, यंद्र, कुमा० १।१७। - धरणिधरणकिणचक्रगरिष्ठे-गीत०१। यम, कृष्ण, ५२.
धरणप्रिया (स्त्री.) त. ना. म. छैन शासनवता. धमक त्रि. (पुं. (धमतीति ध्मा+क्वुन् धमादेशश्च) धरणि स्त्री. (धरति जीवादीनीति, धृ+अनि) पृथिवी. घमनार, डूंना२, सुडा२..
__ -लुठति धरणिशयने बहु विलपति तव नाम-गीत० ५। धमधम पुं. (धम+प्रकारे द्वित्वम्) हुमा२न. ते. नामनो धरणिकन्या, धरणिजा, धरणिपुत्री, धरणिसुता, એક અનુચર.
धरणीकन्या, धरणीजा, धरणीपुत्री, धरणीसुता, धमधमा स्त्री. (धम+प्रकारे द्वित्वं ततः टाप्) सुमारानुयर धराकन्या, धरात्मजा स्त्री. (धरणेः कन्या/धरणितो એક માતૃકા.
जायते जन् ड/धरणेः पुत्री/धरणेः सुता/धरण्याः धमन पुं. (धम्यतेऽग्निरनेन, धम्+करणे ल्युट) झूवान कन्या/ धरणीतो जायते जन् ड/धरण्याः पुत्री/
साधन, भूगजी. कोरे, नर नामर्नु घास -नल: पोटगल: धरण्याः सुता/ धरायाः कन्या/धरायाः आत्मजा) शून्यमध्यश्च धर्मनस्तथा-मेदिनी ७८। (त्रि. धमतीति सात, पृथ्वीमाथी. 6त्पन्न नारी -तद्भूमिजातसीतायां ल्यु) धमथी. डूंना२-३मनार, दूर.
शुभा कन्या समुत्थिताम् । लभे राजा मुदा युक्तः धमनि, धमनी स्त्री. (धम्यतेऽनेन धम्+करणे अनि सर्वलक्षणसंयुताम्-कालिकापु० २७. अ० ।
धमनि वा ङीष्) डायन. सं.81न भूगम ४९udl. | धरणिकन्द पुं. (धरणेः कन्दः) तनी है. ®वनी Aul.३५. थे. 131 - दश विद्यात् धमन्योऽत्र धरणिकीलक पुं. (धरणेः कीलक इव) पर्वत. पञ्चेन्द्रिय गुणावहाः । श्रीवा, डोड, १६२, मेड धरणिज, धरणिपुत्र, धरणिसुत, धरणीज, धरणीपुत्र, જાતનું સુગંધી દ્રવ્ય પૃથ્રિપર્ણી- પીળો સમેરવો, धरणीसुत, धरात्मज पं. (धरणितो जायते जन
सुगंधीद्रव्य नजदी, वानी. नजी-मुंगी, धम... ड/धरणेः पुत्रः/ धरणे सुतः। धरणीतो जायते जन् धमनिल, धमनील त्रि. (धमनि-धमनी+सिध्या. लच्) ड/ धरण्याः पुत्रः/ धरण्याः सुतः धरायाः आत्मजः)
धमनी नuslaaj, 3.5वाणु, घमवाणु, १६२वाj. भंगण अड, न.२.सुर दैत्य, पृथ्वीमांथी. उत्पन थना२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org