SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ११५४ शब्दरत्नमहोदधिः। [धनी-धनुस्तम्भ धनी, धनीका स्री. (धनमस्त्यस्याः गौरा. ङीष्/धनी | धनुर्मख पुं. (धनुरुपलक्षितो मखः) इने पोसावा स्वार्थे कापि न ह्रस्वः) सुवान स्त्री, त२९॥ स्त्री... માટે કંસે કરેલો કપટ યજ્ઞ. धनीय (नामधा. आत्मनोऽलोभेन धनमिच्छति क्यच् | धनुर्मध्य न. (धनुषो मध्यम्) धनुषानो मध्य भा. पर. अक. सेट् धनीयति) धननी ६२७८ ७२वी..... धनुर्माला स्त्री. (धनुषो माला श्रेणीव) भूव नामनी. धनीयक न. (धनाय हितम् छ संज्ञायां कन्) ओयभा२. वनस्पति. धा . धनुर्यास पुं. (धनुरिव यासः) वनस्पति घमासाधनु पुं. (धनतीति धन्+उन्) प्रियं-ink, 13, भारवा "दुरालभा" । १२, धनुष, धनराशि, यार डायन प्रभा. धनुर्लता स्त्री. (धनुषो लतेव) सोमवारी नामनी ता. (त्रि. धन्+ उन्) धनुनी धा२९॥ १२॥२- धनुर्वका पुं. (धनुरिव वक्त्रमस्य) हुभारनी में अनुय२. धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति-हितोपदेशे । धनुर्विद्या स्त्री. (धनुषः विद्या) धनुर्विद्या. धनुधारी, शा. नार, उतावणे. ना२. धनुर्वृक्ष पुं. (धनुषो वृक्षः) वासन, आ3, भीमाभानु धनुःकाण्ड न. (धनुश्च काण्डं च) धनुष, अ.ने. पा.. ॐ3, पी५मार्नु आ3, घाम नामर्नु काउ.- धन्वनः धनुःखण्ड न. (धनुषः खण्डम्) धनुषनी 5232. पिच्छलत्वक् च धनुर्वृक्षश्च धर्मणः-वैद्यकरत्नमालायाम्। धनुःपट . (धनुरिव पटो विस्तारो दले यस्य) प्रियास धनुर्वेद (पुं.) विषय. (पुं. धनूंषि तदादीन्यत्राणि विद्यन्ते यारोली नामर्नु, मे. वृक्ष- प्रियालस्तु खरस्कन्धश्चारो ज्ञायन्तेऽनेन, विद् ज्ञाने+करणे घञ्) यदुनो बहुलवल्कलः । राजादनस्तापसेष्टः सन्नकद्रुर्धनुर्पट: 6५३६. - यजुर्वेदस्योपवेदो धनुर्वेदः पादचतुष्टयात्मको भावप्र० । विश्वामित्रप्रणीतः-प्रस्थानभेदे । (त्रि. धनूंषि धनुषः धनुःशाखा स्त्री. (धनुरिव शाखा यस्याः) भूक-भोरवे.स. प्रयोगोपसंहारान् वेत्ति, विद्अण) धनुध२. નામની વનસ્પતિ, પ્રિયાલ-ચારોલી નામે વૃક્ષ. धनुष न. (जै. प्रा. धणु) धनुष, ती२.51मई, या२. धनुःश्रेणी स्त्री. (धनुषः श्रेणीव) भडन्द्रवा२४. नामनी. हाथर्नु भा५. वनस्पति, भूवा-मोरवेस. नामनी ता - धनुःश्रेणी धनुष पुं. (जै. प्रा. धणु) धनुष्यथा. न.२.४ीमान. दुः, मधुरसा मूर्वा निर्दहनीति च-वैद्यकरत्नमालायाम् : मापना२ ५२माधामी. (पुं.. धन+बा. उषन्) ते. धनुर्गुण पुं. (धनुषो गुणः) धनुषनी होरी - अनवरत નામના એક ઋષિ. धनुास्फालनक्रूरपूर्वम्-श० २।४।। धनुर्गुणा स्त्री. (धनुषो गुणो यस्याः) भूक नामनी धनुषाक्ष (पुं.) ते. नामना . ऋषि. धनुष्कपाल पुं. (धनुषः कपालमिव) धनुषनी मा. वनस्पति. धनुर्ग्रह त्रि. (धनुर्ग्रह+अच्) धनुष १४४२५८२, धनुष्कर त्रि. (धनुः करे यस्य) धनुष टन यमi. धनुधर. (.) त. नामनो धृतराष्ट्रनो मे. पुत्र... डोय. त, धनुधर (त्रि. धनुः करोतीति कृ+ट) धनुष्ने બનાવનાર.. धनुर्दुम पुं. (धनुषः साधनं द्रुमः धनुषो द्रुमो वा) ___iसन, . धनुष्पट पुं. (धनुरिव पटो दले यस्य धनुष इव पटो धनुर्धर, धनुर्धारिन्, धनुर्भृत् त्रि. पुं. (धरतीति धृ+अच् विस्तारो यस्य) प्रयास-यारोवीन वृक्ष. धनुषो धरः/धनुः धरतीति धृ+णिनि/धनुर्बिभर्तीति, धनुष्पाणि, धनुष्मत् त्रि. (धनुः पाणौ यस्य/धनुः भृ+क्विप् तुक्) धनुष धार५८ ४२॥२- प्रयतिष्ये धार्यत्वेनास्त्यस्य मतुप्) ठेन धनुष, डोय तथा कर्तुं यथा नान्यो धनुर्धरः । तत्समो भविता त, धनुध२ - रथी निषङ्गी कवची धनुष्मान् दृप्तः लोके सत्यमेतत् ब्रवीमि ते-महा० १।१३४।२७। स राजन्यकमेकवीरः-रघु० ७५६।। धनधाश- शरश्च बलयक्तश्च गजाश्वरथकोविदः । धनुस् न. (धन्+उस्) धनुष, महु, या२. बाथर्नु भा५, धनुर्धारी भवेद् राज्ञः सर्वक्लेशसहः शुचिः- | धनराशि, वृत्तनो गोणार. (त्रि.) धनुर्धर, धनुषने. मत्स्यपु० १८९ अ० ।- अवनिमेकरयेन वरूथिना घ॥२९॥ ४२ ॥२. (पुं.) यारोलीन, प्रियालवृक्ष" । जितवतः किल तस्य धनु तः-रघु ० ९।११। ते. | धनुस्तम्भ (पुं.) 'सुश्रुत' नामना वैध.5 अन्यमा मतावे.तो નામે ધૃતરાષ્ટ્રનો એક પુત્ર, વિષ્ણુ. એક વિકૃત વાયુ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy