________________
११३८
द्वादशरात्र पुं. ( द्वादशभिः रात्रिभिः निर्वृत्तः तद्धितार्थद्विगुः अच् समा.) जर हिवस सुधी याते तेवी खेड सहीन याग, ते नाभे खेड सत्र. द्वादशलोचन पुं. (द्वादश लोचनानि यस्य) अर्तिस्वामी. द्वादशवर्गी स्त्री. ( द्वादशानां वर्गाणां समाहारः ङीप् )
शब्दरत्नमहोदधिः ।
બાર વર્ગનો સમૂહ. द्वादशवार्षिक त्रि. ( द्वादश वर्षान् अधीष्टः भृतो भृतो वा उत्तरपदवृद्धिः) जर वर्ष भाटे निभायेस, जार વર્ષ સુધીનો નોક૨, બાર વર્ષ સુધી કરવામાં આવતું વ્રત વગેરે.
द्वादशशुद्धि स्त्री. ( द्वादशगुणिता शुद्धिः) तंत्रशास्त्र प्रसिद्ध બાર પ્રકારની શુદ્ધિ.
द्वादशशोधित न. ( द्वादशं व्यवस्थानं ग्रहराहित्येन शोधितम् ) जारमा स्थानमां ग्रह रहितपणा वडे झरी शोधेलुं लग्न 'गुरुशुक्रोदये शुद्धलग्ने द्वादशशोधिते' -दीक्षात० । द्वादशसंग्राम पुं. ( द्वादशविधः संग्रामः) हेवी तथा અસુરો વચ્ચે થયેલ બાર પ્રકારનું યુદ્ધ. द्वादशसप्तमीव्रत (न.) २ महिनानी सातमे ४२वानुं સૂર્યનું એક વ્રત.
द्वादशसाहस्र, द्वादशसाहस्त्रक त्रि. (द्वादश सहस्राणि परिमाणमस्य अण् उत्तरपदवृद्धिः / द्वादशसहस्र + पक्षे ठञ्) जार उभरनी संख्यावा. द्वादशाक्ष पुं. ( द्वादश अक्षीणि यस्य षच्) अर्तिस्वामी, કાર્તિકસ્વામીનો તે નામે એક અનુચર. (पुं. द्वादशविषयेषु अक्षिणी यस्य षच् ) युद्धहेव.. द्वादशाक्षर, द्वादशाक्षरमन्त्र पुं. ( द्वादश अक्षराणि यस्य / तादृशो मन्त्रः ) 'खों नमो भगवते वासुदेवाय 'महावीराय' से जार अक्षरनो मंत्र (न. द्वादश अक्षराणि यस्य) र अक्षरनो भगती नामनो खेड छंछ.
द्वादशाख्य पुं. (ज्ञानकर्मेन्द्रियमनोबुद्धिरूपाः पदार्थाः
पूजनीयत्वेनाख्याति आ+ख्या+क) बुद्धद्देव. द्वादशाङ्ग पुं. ( द्वादश अङ्गानि यस्य) हैन भतना जार अंग सूत्रो, खेड प्रहारनो धूप 'गुग्गुलुश्चन्दनं पत्रं कुष्टं चागुरुकुंकुमम् । जातीकोषं च कर्पूरं जटामांसी च बालकम् ।। त्वगुशीरं च धूपोऽसौ द्वादशाङ्गः प्रकीर्तितः । '
Jain Education International
[द्वादशरात्र-द्वादशास्त्र
द्वादशाङ्गी त्रि. (जै. प्रा. दुवालसङ्गि) र अंग सूत्रो (शास्त्र) ना घरनार, अंगशास्त्रवेत्ता. स्त्री. द्वादशाना मङ्गानां समाहारः ङीप् ) हैन सिद्धान्त प्रसिद्ध जार अंगोनो समूह, ते च यथा - आचाराङ्गं सूत्रकृतं, स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गम्, ज्ञाताधर्मकथाऽपि च ।। उपासकान्तकृदनुत्तरोपपातचिकाद् दशाः प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ।। इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः । दृष्टिवादो द्वादशाङ्गी स्याद् गणिपिटकाह्वया अभि० चिन्ता० ।
द्वादशाङ्गुल पुं. (द्वादश अङ्गुलयः प्रमाणमस्य अच् ) बार खांगण प्रभानुं वेंत 'वितस्ति ।' द्वादशात्मन् पुं. (द्वादश आत्मानो मूर्त्तयो यस्य) सूर्य, खडडानु जाउ.
द्वादशादित्य पुं. ब. व. (द्वादश आदित्या) र आहित्य
विवस्वान्, अर्यमा, पूषा, त्वष्टा, सरिता, भग, धाता, विधाता, वरुण, मित्र, शर्ड अने उरुउभ. द्वादशाध्यायी स्त्री. ( द्वादशानामध्यायानां समाहारः ) भनु સંહિતા, દ્વાદશ અધ્યાયવાળો ઐમિનિસૂત્ર ગ્રન્થ-દ્વાદશ अक्षएगी. द्वादशान्यिक त्रि. ( द्वादश अन्ये अन्यथाभूता अपपाठा जाता अस्य द्वादशान्य ठञ्) भेना अध्ययनमां बार પાઠ નિંદ્ય થયા હોય તેવો કોઈ અધ્યયનકર્તા. द्वादशायतन न. (द्वादशविधमायतनम् ) औद्धशास्त्र प्रसिद्ध બાર પૂજા સ્થાનો-પાંચ જ્ઞાનેન્દ્રિય, પાંચ કર્મેન્દ્રિય, મન અને બુદ્ધિ.
द्वादशायुस् पुं. (द्वादशवर्षपर्यन्तं आयुर्यस्य) तरी.. द्वादशार न. ( द्वादश अरा रथाङ्गावयवभेदा इव यस्य)
બાર ખૂણાવાળું રાશિચક્ર વગેરે, તંત્રશાસ્ત્ર પ્રસિદ્ધ સુષુષ્ણા નાડીના મધ્યમાં હૃદયમાં રહેલું બાર દળવાળું કમળ, જૈનશાસ્ત્ર પ્રસિદ્ધ બાર આરાવાળું કાળચક્ર. द्वादशावर्त्त पुं. (जै. प्रा. दुवालसावत्त) वांहगा देती
વખતે બાર આવત્ત આપવા તે. द्वादशाशन न. ( द्वादशविधमशनम्) 'सुश्रुत 'मां डडेलो
जार प्रहारनो जोरा -'अत उर्ध्वं द्वादशाशनप्रविभागान् वक्ष्यामः' - सुश्रुत० ।
द्वादशास्त्र न द्वादशास्त्रा स्त्री. ( द्वादश अस्त्राण्यस्य / द्वादश अस्त्राण्यस्याः ) गणितशास्त्र प्रसिद्ध समजात.
For Private & Personal Use Only
www.jainelibrary.org