________________
दैविन्-दोह] शब्दरत्नमहोदधिः।
११२१ (न. देवानुदृिश्य प्रवृत्तः ठक्) हेवाने. १२0 ४२वा | दोःसहस्रभृत् पुं. (दोःसहस्रं बाहुसहस्रं बिभर्तीति, दाय5 श्राद्ध वगेरे, हेव निमित्त श्राद्ध भ. (न. | भृ+क्विप्+तुक्) तवाय अर्जुन, मे. २ दैवस्येदं ठक्) न. घारेको स्मात.
હાથવાળો સહસ્ત્રાર્જુન, બાણાસુર. दैविन् त्रि. (दैव+णिनि) मायशी , हैववाj. दोग्धृ पुं. (दोग्धीति दुह्+तुच्) गोपाल, वेतन सई (पुं. देव+णिनि) ज्योतिषी, हैवी, भविष्य होनार.
5व्य ४२८२, २यर्नु, वा७२.ईं, सूर्य, 24050d 03. दैवी स्त्री. (देवस्येयं अण् अञ् वा) हैवविवाsaluथी. (त्रि. दोग्धीति दुह+तृच्) होउनार, होडन ४२नार -
५२ स्त्री, विपत्नी, inना, हिव्य, मसौ. 'मेरौ स्थिते दोग्धरि दोहदक्षे' -कमारसं. १।२। हैवी संपत्ति -'देवीसम्पविमोक्षाय' -गीता । -का | दोग्घ्री स्त्री. (दुह+तृच दोग्धृ+ ङीष) ६धाणी ॥य. . नामेयमत_सेतुगहना देवी सतां यातना-शान्ति
___ 'दोहावसाने पुनरेव दोग्घ्रीम्' -रघु० २।२३। शतके ७।
| दोघ त्रि. (दुह् + अच् वेदे हस्य घः) होन२. दैवोदास पुं. (दिवोदासे भवः अण्) हिवासनो. पुत्र.. | दोडी स्त्री. (दोल्+अच् गौरा. ङीष् लस्य धः) होर्नु (पुं. दिवोदासेनाहूयमानाऽग्निः अण) हिवासथी.
___, होउन स. साडूयमान भनि- 'दैवोदासो अग्निदेवा' ऋग् ।
दोदुल्यमान त्रि. (दुल्+यङ्+शानच्) वारंवार डोलतु, दैवोदासी पुं. (दैवोदासस्य अपत्यं इञ्) हवाहासना
भतिशय रोखतुं. પુત્રનો પુત્ર.
दोध पुं. (दोग्धीति दुह्+अच् बाहु० हस्य धः) 40७२उँ, दैवोपहत त्रि. (देवेनोपहतम्) देवथा. डोल, हुमा,
वत्स-Ouयनो वा७२32. -देव सदोधकदम्बतलस्थश्रीधरદુર્દેવવાળું.
तारकनामपदं मे -छन्दोमञ्जरी । दैव्य त्रि. (देवस्येदं यञ्) हेव. संधी, हेवनु.
दोधक पुं. (दोध+संज्ञायां कन्) ते. नामनी .(म.. (न. देव+यञ्) ॥२४५, हैव., भाय. दैशिक त्रि. (देशे भवं देशस्येदं वा ठञ्) १२संधा,
બે ગુરુ એમ મળી અગિયાર અક્ષરના પાદવાળો हेशन. (त्रि. देशेन निवृत्तः ठञ्) देशे ४ो..
मेड छ, होघ ७-६- आद्यचतुर्थमहीननितम्बे (पुं. देशे भवः ष्णिक्) मंत्राहिनो 6५१ त १२.
सप्तमकं दशमं च तथान्त्यम् । यत्र गुरु प्रगटस्मररागे -'मन्त्राद्युपदेशकर्ता गुरुदेशिकः' - धर्मज्ञाः ।
तत् कथितं तव दोधकवृत्तम्-श्रुतबोधे । दैशिकविशेषणता (स्री.) २५.३५. संध, समावीय
दोधूयमान त्रि. (पुनः पुनः अतिशयेन वा धूयते, धु हैशि६ २५.३५संध-भ: ‘अत्र भूतले घटो नास्ति'
कम्पने+यङ् गुणः शानच्) वारंवार पतुं, सतुं, અહીં ભૂતલ અને ઘટાભાવનો જે સંબંધ છે તે धू४तु, यंय, वारंवार यायतुं -'नभस्वदासङ्गभयेव દૈશિક વિશેષણતારૂપ સંબંધ છે.
साध्वी दोधूयमाना वडभापताकाः' - कृन्मजयोम् । दैष्टिक त्रि. (दिष्टं भाग्यमिति मतिर्यस्य ठक्) भाग्य
-प्रलयेऽपि दोधूयमानाः परमाणवः तिष्ठन्ति - . ५२राय, हैवपराय, मायने भान आपना२.
शिरोमणिः । दैष्टिकता, स्त्री. दैष्टिकत्व न. (दैष्टिकस्य भावः तल्
दोर पुं. (डोर+डस्य दः) हो२31, २४. टाप् -त्व) मायाधीनता, हैव५२।यता, टेष्टि५j.. | दोरक न. (डोरक निपातनात् डस्य दः) dlu cigatil दैहिक त्रि. (देहस्येदं ठञ्) हैन, संधी -भीरूणां | तंतु, didu, होरी.
भैरवानां भवति सविहिता दैहिकी गोपिता|- | दोरिका स्त्री. (दोर+कप्+टाप् अत इत्वम्) होरी,
कूर्चिकातन्त्रे । (त्रि. देहे भवः ठञ्) थना२. दैह्य त्रि. (देहे भवः ष्यञ्) हेडमां थन।२ (पुं.) 94, दोर्गण्डु, दोर्गन्तु पुं. (दोषा बाहुना गडुः-गन्तुः कुण्ठितः) आत्मा .
કાર્ય કરવામાં અસમર્થ હાથવાળો, ટૂંઠા હાથવાળો. दो (दिवा. पर. अनिट् स. द्यति) पर्नु, छ, . | दोर्ग्रह त्रि. (दोर्गृह्यतेऽनेन, ग्रह+करणे घञ्) सवान, शिरोऽवद्यति विद्विषां यः -दुर्गादासः ।
२।१२. (पुं. दोष्णो ग्रहः) थर्नु ५.७७, मे. दोःशिखर न. (दोष्णः शिखरम्) २४, Hig. જાતનો રોગ જેમાં બાહુ જકડાઈ જાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org