________________
१११४ शब्दरत्नमहोदधिः।
[देवावृध-देवेज्य देवावृध पुं. (देवा वर्द्धन्तेऽत्र, वृध्+क्विप् पूर्वपददीर्घः) | देवी शब्दक्षमा सती । स्नानीय-वस्त्रक्रियया તે નામનો એક પર્વત.
पत्रोर्णवोपयुज्यते-मालवि० ५।१२। - देवीभावं गमिता देवावृध पुं. (देवा वर्द्धन्तेऽनेन, वृध्+घञर्थे क दीर्घः) परिवारपदं कथं भजत्येषा-काव्य० । -देवीं सुखेन સાત્વતવંશી તે નામે એક રાજા.
रमयन्नधिपो नराणाम्' -जीवं. च. का. । (स्त्री. जै. देवाश्व पुं. (देवस्य इन्द्रस्य अश्वः) 6य्यैःश्रवा नामना प्रा. देवी) सातमा 25वत्तानी माता, १०मा यवता द्रनो घोो.
परिषेनी स्त्री (२ल.), १८ ता.२नी भाता, ते. देवाहार पुं. (देवयोग्य आहारः) देवयोग्य आहार. નામની એક વિદ્યાધર કન્યા. (पुं. देवानामाहारः) अमृत.
देवीकृत त्रि. (जै. प्रा. देवीकय देव+च्चि+कृ+क्त) देवाह्यय (पु.) ते. नामनी में A%.
हेव३५. ४२j, हेव बने -अणिमिसणअणो सअलो देविक पुं. (अनुकम्पितो देवदत्तः 'वह्वच्कमनुष्यनामत्वात्' __ जीए देवीकओ लोओ ।
ठन् द्वितीयादचः परस्य लोपः) अनुपित. हैवहत्त । | देवीकोट पुं. (देव्याः कोटो दुर्गमिव देवी कोटे यस्य (त्रि. देव+ठन्) हेवर्नु, विसंधी.. (पुं. दिव्+ठन्) _ वा) queuसुरनु २-शातपुर. धंतो .
देवीता स्त्री., देवीत्व न. (देव्याः भावः तल टाप्-त्व) देविका स्त्री. (दीव्यति दिव्+ण्वुल कापि अत इत्वम्) वी५. तनामनी में नही -अर्धयोजनविस्तारां पञ्चयोजन- देवीन्धियक पुं. (देवीं धिया इत्याद्यप्रतीकशब्दोऽस्ति मायताम् । एतावद् देविकामाहुर्दे-वर्षिपरिसेविताम् - अत्र अनुवाके अध्याये वा वुन्) 'देवींधिया' मे पद्मपु० -इयं तु हिमवत्पादनिःसृता । युधिष्ठिर न. આદિ શબ્દ જેમાં છે તેવા વેદનો અનુવાદ-વેદની તે નામે એક પત્ની.
કડી યા અધ્યાય. देविन् त्रि. (दिव+णिनि) 50.31 ७२न॥२, २॥२ सना२. | देवीपुराण न. (देवीमाहात्म्यवर्णकं पुराणम्) तनामनु देविय पुं. (अनुकम्पितो देवदत्तः ‘बह्वच्कमनुष्यनामत्वात्' એક ઉપપુરાણ.
घ द्वितीयादचः परस्य लोपः) अनुपित. हैवहत्त. देवीभागवत न. (देव्या माहात्म्यावेदकं भागवताख्यं देविल त्रि. (दीव्यति आनन्देन दिव्+इलच्) धार्मि, पुराणम्) ते. नामर्नु मे पुरा९।-(भतांतर ते
धर्मिष्ठ. (पुं. अनुकम्पितो देवदत्तः इलच्) मनुपित. મહાપુરાણ પણ ગણાય છે.) हेवहत्त.
देवीमाहात्म्य न. (देव्याः माहात्म्यम्) 'म0834' देवी स्री. (दीव्यतीति दिव्+अच् ततो डीप्) हु - पु२५तात. 'सावर्णिः सूर्यतनयः' माथी. भांडीन.
देव्या यया ततमिदं जगदात्मशक्त्या । निःशेषदेवगण- 'सावर्णि भविता मनुः' इति- सन्त सुधीनो तर शक्तिसमूहमूर्त्या-मार्कण्डेये । पार्वती, भोरवेद, અધ્યાયરૂપ ચંડીપાઠ-સપ્તશતીપાઠ ૫ ગ્રંથ. શિવલિંગી વનસ્પતિ, વધ્યા કર્કોટકી-કડવી ઘીલોડી, | देवीरापसक (पुं.) 'देवीराप' सेवा मा. श६unt સમેરવો, કાળીપાટ, મગેવર કાકડી. રૂક્કા-કપરીમધુરી | વૈદિક અધ્યાય યા અનવાક. नामे वनस्पति, भदोही, नागरमोथ, ७२3, मणी, | देवीसूक्त न. (देव्याः सूक्तम्) 'd.' प्रसिद्ध मे. ઉપનિષવિશેષ, રવિ સંક્રાંતિ, શ્રુતદેવતા, દેવની सूत, सप्तशतीमा 'नमो देव्यै महादेव्यै' इत्यादि सामान्य पत्नी-inl, श्री, श्री, धृति, ति, बुद्धि, सूत. લક્ષ્મી આ છ કુલ ચલવાસિની દેવી
| देवृ पुं. (देवयतीति देवृ+ऋ) हियर, पोतन पतिन श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्यो पमस्थितयः नानो मus. ससामानिकपरिषत्काः' -तत्त्वार्थः । सूर्य. न34स. | देवेन् पुं. (देवं यजते यज्+क्विप्) हैवान यन 05 स्त्री. (स्री. देवयति प्रवृत्तिनिवृत्त्युपदेशेन | ४२८२, हेवान पून. ४२८२. यथाधिकारं व्यवहारयति सर्वान् देव+णिच्+अच् | देवेज्य पुं. (देवानामिज्यः पूज्यः) स्पति-सुरायाय, ङीप्) २॥नी ५४२-मडिवी- प्रेष्यभावेन नामेयं ।
0व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org