________________
१११२
शब्दरत्नमहोदधिः।
[देवसायुज्य-देवाधिदेव देवसायुज्य न. (देवेन सायुज्यम् सम्मिलनम्) वि५j, | देवहूय पुं. (देवा हूयन्तेऽसुरैः यत्र आधारे बा. क्यप्) वित्व, हेव. स्व.३५. 25 ४ ते.
वो तथा असुन युद्ध. (न. देवानां हूयं आह्वानम् देवसावर्णि (पं.) ते नमन। अषि.
___ भावे क्यप्) हेवोन भावान वोन लोयावा . देवसुन्द (पुं.) ते. नामनी में 4.
देवहेडन, देवहेलन न. (देवानां हेडनं. हेल+भावे देवसुषि पुं. (देवैः प्राणादित्यादिभिः रक्ष्यमाणः सुषि ___ ल्युट, लस्य डः) हेवोनो अ५२१५, हेवोन अपमान. . द्वारम्) त नामर्नु हयर्नु मे २.
देवहोत्र (पुं.) ते२॥ मन्वन्तरमiu विष्णुन अंशावतार, देवसू पुं. (सुवन्ति अनुजानन्ति, सू+क्विप् देवाश्च ते योगेश्वरना पिता
सुवश्चेति) अनुश त मे. हे. (स्त्री. देवान् सूयते, देवहद (पुं.) श्रीपर्वतम भावेj ते. नामर्नु . ताथ. सू+क्विप्) हेवोना भात माहिति.
देवा स्त्री. (दिव+अच्+टाप्) 'पद्मचारिणी' नामना देवसृष्ट त्रि. (देवैः सृष्टम्) ४३. सां-उत्पन्न. ४२j, |
वेसी, असनपा नामे वनस्पति- तेजनी पिलुनी उत्सृष्ट हवे. त्या ७२j.
देवा तिक्तवल्की पृथक्त्वचा-वैद्यकरत्नमालायाम् । देवसृष्टा स्त्री.(देवाय क्रीडार्थं सृष्टा) महि२८-६३. देवाक्रीड पं. (देवा आक्रीडन्त्यत्र आ+क्रीड्+आधारे देवसेना स्त्री. (देवानां सेना) हेवान सैन्य, विसैन्य. -
घ) हवाधान, हेवानी , ईन्द्रनो यो. स्कन्देन साक्षादिव देवसेनाम् -रघु० ७।१। (स्री.) | देवागारिक त्रि. (देवागारे नियुक्तः ठन्) देवना ઇન્દ્ર કન્યા, પ્રજાપતિની કન્યા.
સેવાપૂજામાં નિમાયેલા. देवसेनापति पुं. (देवसेनायाः पतिः) तिस्वामी.
| देवाची स्त्री. (देवानञ्चति वेदे वा न लोपः 'नाव्यादेशश्च' देवस्थान पुं. (देवस्य स्थानमिव स्थानमस्य) ते नामना
डीप) हेवा प्रत्ये. नारी स्त्री, हवन पू% ४२नारी में. पि. (न. देवस्य स्थानम्) स्वा, विमाह -
स्त्री. 'अन्यस्थाने कृतं पापं देवस्थाने विनश्यति ।'
| देवाजीव, देवाजीविन् त्रि. (देवेन देवप्रतिमासेवनेन देवस्यत्वक पुं. (देवस्यत्वेति आद्यशब्दोऽस्त्यत्रानुवाके
___ आजीवति, आ+जी+अच् णिनि) हेवनी. पू. अध्याये वा देवस्यत्व+वुन्) अध्यायना अनुवा भi.
કરનારો પૂજારી. ‘દેવસ્યત્વ' એવો આદ્ય શબ્દ છે એવો વૈદિક અધ્યાય. देवस्व न. (देवानां स्वम्) हवद्रव्य-हेवने सपा ४२स.
देवाट पुं. (देवानां आटो गमनं यत्र, अट+ भावे घञ्)
પાટલીપુત્રથી ગંગાપાર આવેલું હરિહર નામનું ક્ષેત્ર. मालभिटत. -यद् धनं यज्ञशीलानां देवस्वं तद् विदुर्बुधाः -मनु० ११।२०।
(त्रि. देवान् प्रति अटति, अट+अण्) वि. सन्मुम देवहविस् न. (देवानां हविः) ५१, वि.निमित्त व्यास
४ना२, ४ . वो पासे. म250२ -यदा नन्दी वगरे.
शूलपाणिर्गोधनेन पुरस्कृतः । स्थितवान् तद्दिनादेव देवहव्य पुं. (देवाय हव्यं यस्य) ते नामनामेषि .
क्षेत्रं हरिहरात्मकम् । -देवानामटनाच्चैव देवाट इति देवहित त्रि. (देवैः हितम्, देवानां हितम् वा) हेवा
संज्ञितम् -वराहपु० .। स्था, भूल, हवाना तिनं.
देवातिथि (पुं.) ते ना. पु२२. मे. २५%t. देवहू स्त्री. (दैवा ह्वयन्तेऽत्र, ह्वे सम्प. भावे क्विप्
देवातिदेव पु. (देवान् अतिक्रम्य दीव्यति, कर्तरि वा क्विप्) हेवाने साइवान-वाने पोuaal
____ अति+दिव्+अच्) नेिन्द्रदेव, ५२भेश्वर, विष्णु, शिव. ते, यश भाटे inRथी. भ.२j uj. (त्रि. देवान्
देवात्मन् पुं. (देव आत्मा यस्य) पाणuk 13. (पुं. आह्वयतीति ढे कर्तरि क्विप्) हेवान भावान ४२नार,
देवश्चासौ आत्मा च) वि. स्व३५ मात्मा. (पुं. देवस्य हैवाने कोदावन२. (पुं. देवानाम् हू: आह्वानमनेन
__ आत्मा) विनो. मात्मा. ढे भावे क्विप्) uci. stन- पितृहूर्दक्षिण: कर्ण
देवाधिदेव, देवाधिप, देवाधिपति पुं. (देवानामधिदेवः। उत्तरो देवहूः स्मृतः-भाग० ४।२९।१२। (पु.) त
देवानामधिपः/देवानामधिपतिः) निव, महाव, નામે એક ઋષિ.
५२मेश्वर- 'देवाधिदेवाय नमो जिनाय' - दर्शन० । देवहूति (सी.) स्वयंभुव मनुनी क्या उन्या-७४
જિન ભગવાન, પરમેશ્વર, ઇન્દ્ર, દ્વાપરયુગમાં થયેલ ઋષિની પત્ની-કપિલદેવની માતા.
તે નામનો એક રાજા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org