________________
दूरसंस्थ- दृश्य ]
दूरसंस्थ त्रि. ( दूरे सम्यक् तिष्ठति) दूर रहेस कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे- मेघ० ३ । दूरवेधिन् त्रि. (दूराद्वेधोऽस्त्यस्य इनि) दूर रखेल निशानने
વીંધનાર, દૂરથી નિશાન વીંધનાર. दूरात् ( दूर - पञ्चमीवि.) हूरथी, आधेथी - प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् । दूरादागतः । दूरात् परित्यज्यताम् भर्तृ० ११८१ । दूरापात, दूरापातिन् त्रि. ( दूरमापतति आ + पत्+कर्तरि ण/ णिनि) दूर ४नार, छेटे ४नार.
दूराप्लाव त्रि. (दूरमाप्लावो यस्य) भोटो डूडी भारनार, લાંબી છલાંગ ભરનાર.
शब्दरत्नमहोदधिः ।
दूरालय पुं. (जै. प्रा. दूरालय) दूर स्थित आश्रय भोक्ष, भोक्षनो मार्ग.
दूरालयिक त्रि. (जै. प्रा. दूरालइय) भोक्षमां नार दूरीकरण न. ( दूर + च्वि + कृ + ल्युट् दीर्घश्च) ६२ ४२ ते, छेटुं कुंते.
दूरीकृत त्रि. ( दूर + च्वि + कृ + क्त दीर्घश्च) ६२ रेसुं. आश्रमे दूरीकृतश्रमे दश० ५। दूरीभवन न. ( दूर+च्चि+भू+ ल्युट् दीर्घश्च) ६२ थवु. छेटे ध्रुवु.
दूरीभूत त्रि. (दूर+च्चि+भू+क्त) दूर थयेबु, छेटे थयेषु -‘दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्' -मेघदूते। दूरूढा स्त्री. (दूर्+रुह्+क्त रेफे परे पूर्वाणो दीर्घः) એક જાતનો ક્ષુદ્ર રોગ.
दूरे (अव्य.) ६२-छेटे. - स्वीचक्रुः सुदृशोऽङ्गसौष्ठवकला दूरे गिरां राजते' -जीवन्धरच० का० । न मे किञ्चित् क्षणमपि न पार्श्वे रथजवात् । - भोः श्रेष्ठिन् ! शिरसि भयमतिदूरे तत्- प्रतीकारः - मुद्रा ० १ । दूरे अमित्र पुं. ( दूरे अमित्रः शत्रुर्यस्य वेदे सप्तम्याः
अलुक्) योगशपयास भरुत्मांनी खेड मरुतू. दूरेण ( दूर - तृतीयावि.) ६२, दूरवर्ती स्थानथी, दूरथी -खलः कापट्यदोषेण दूरेणैव विसृज्यते - भामिनी ०९ । ७८ । दूरेत्य त्रि. (दूरे भवः एत्य ) दूर थनार, छेटे धनार, દૂરથી આવેલો.
दूरेपाक, दूरेपाकु त्रि. (दूरे पचति पच् + उण् कुत्वम् अ.स.) द्दूर शंधनार.
दूरेयम त्रि. (दूरे यमो यस्य) भेने माटे यम दूर रहेस
छे ते.
Jain Education International
१०९५
दूरेरितेक्षण त्रि. (दूरे ईरितमीक्षणं येन) हूर सुधी दृष्टि नामनार, त्रांसुं.
दूरोह त्रि. (दुःखेन रुह्यतेऽसौ दुर् + रुह् कर्मणि खल् रेफे परे पूर्वाणो दीर्घश्च) दुःजथी यढवा योग्य यढवाने खशय दूरारूढः खलु प्रणयोऽसहनःविक्रम० ४। (पुं.) साहित्य लोड.
दूरोहण त्रि. (दुष्करं आरोहं यस्य) भ्यां यढवं भुश्डेल होय ते. (पुं.) साहित्य (न.) ते नाभे खेड छंछ, દુઃખથી ચઢવું તે, દુઃસાધ્ય આરોહણ.
दूर्य न. ( दूरे उत्सार्यम् यत् ) विष्ठा, भेतुं, भज. (न. दूराय रोगदूरीकरणाय साधु यत्) वनस्पति शढयुरो..
दूर्व (पुं.) उनमेभ्यना वंशनो खेड राभ. दूर्वा स्त्री. ( दूर्वति रोगान् अनिष्टं वा, दुर्व हिंसायाम् अच् रेफे परे पूर्वाणो दीर्घः) हूर्वा- कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम् -महा० ३ । ११० ।१७। प्रो, प्रोजड - 'रविमणिमयदीपं रथ्यदूर्वासमेतम्' जीव. च. का. ।
दूर्वाकाण्ड न. (दुर्वायाः काण्डम्) धोनी ४थ्यो, प्रोजउनो समूह, हुवानी समूह.
दूर्वाक्षी स्त्री. (दुर्वा इव अक्षिणी यस्याः) वसुदेवना दूर्वाद्यघृत (न.) वैद्यशास्त्र प्रसिद्ध औषध३५ घी. ભાઈ વૃકની પત્ની. दूर्वावण न. (दूर्वायाः वनम् ) प्रोजउनुं वन, छूर्वानु
वन.
दूर्वावत् त्रि. (दूर्वा + मतुप्) प्रोजउवाणु, दुववाणुं. दूर्वाष्टमी स्त्री. ( दूर्वा प्रिया अष्टमी) (भाद्रपद मासनी સુદી આઠમ-ધ્રોઆઠમ.
दूर्वासोम (पुं.) वैद्यमां रसायनां अंग३प गरोली એક જાતની સોમલતા.
दूर्वेष्टका (स्त्री.) यज्ञना अंगभूत यिति३५ खेड ईष्ट दूलाश त्रि. ( दूडाश डस्य ल वा) दुःथी हिंसा ४२वा
योग्य, हु:जयी भराय तेवु. (पुं.) धनुष-याय. दूलिका, दूली स्त्री. (दूली + कन्+टाप् पूर्वह्रस्वश्च / दूरं दूरताऽस्त्यस्याः अच् दू खेदे भावे क्विप् राति ददाति वा रा+करस्य ल ङीष्) नीली नामनी वनस्पति.
दूश्य न. ( दूयते इति भावे क्विप् दुः खेदं तां श्यायते गमयति दू+श्यै+क) तंजू-रावटी, वस्त्रनुं घर.
For Private & Personal Use Only
www.jainelibrary.org