________________
दुस्थ-दूत]
दुस्थ त्रि. (दुःखेन तिष्ठतीति, दुर्+स्था+क विसर्गलोपः ) हुःजयी रहेनार, भुश्डेसीथी रहेनार- बलिर्बबन्धे जलधिर्ममन्थे जह्नेऽमृतं दैत्यकुलं विजिग्ये ! कल्पान्तदुस्स्था वसुधा तथोहे येनैष भारोऽतिगुरुर्न तस्य- भट्ट २ । ३९ । (पुं.) तरी, डूडी. दुस्थिति स्त्री. (दुष्टा स्थितिः, दुर् + स्था + क्तिन्) दुष्टजराज स्थिति.
greft an. (gr+faui anfaraid słą) gs3l, gaa. दुस्पर्श पुं. (दुःखेन स्पृश्यते इति दुर् + स्पृश् + कर्मणि खल्) दुरालभा नामनी वनस्पति (त्रि.) दुःजथी અડી શકાય તેવું.
दुस्पृष्ट न. (दुष्टं स्पृष्टम् ) व्या२श प्रसिद्ध षित्स्पर्श
शब्दरत्नमहोदधिः ।
રૂપ અભ્યન્તર પ્રયત્ન.
राज
दुस्फोट (पुं.) खेड भतनुं हथियार. दुस्वर पुं. (जै. प्रा. दुस्सर विसर्गलोपो वा) અવાજ, કુત્સિતકણ્ઠ, જૈન સિદ્ધાન્ત પ્રસિદ્ધ કર્મ વિશેષ કે જેના ઉદયથી સ્વર કર્ણકટુ થાય છે. दुस्सह त्रि. (दुःखेन सह्यते जे. प्रा. दुस्सह) भुरडेलीथी સહન થાય તેવું. દુઃખથી સહન થઈ શકે તેવું
असह्य ।
दुस्साध्य त्रि. (दुःखेन साध्यते, दुःखेन साधयितुं शक्यं वा; जै. प्रा. दुस्सज्झ ) ६०५२.
दुस्सोढ त्रि. (दुःखेन सोढुं शक्यम्, जै. प्रा. दुस्सहिय) દુઃખથી સહન કરેલું તે, મુશ્કેલીથી સહન થઈ શકે तेवु.
दुस्संचर, दुस्संचार त्रि. (जै. प्रा. दुस्संचर) भ्यां दुःखथी ४६ शाय- 'दुर्गम ।' दुस्संबोध्य त्रि. (जै. प्रा. दुस्संबोह) 'दुर्बोध्य' - दुःथी સમજી શકાય તેવું.
दुस्संहत त्रि. (जै. प्रा. दुस्साहड) हुः जथी खेडत्रित रेसुं. - 'दुस्साहणं घणं हिच्चा बहु संचिणिया रयं ' ( उत्त. ७, ८)
दुह् (भ्वा. प. स. सेट् - दोहति) वध ४२वो भारी नit. (अदा द्वि. कर्म. उभ. अनिट्- दोग्धि दुग्धे) घोडवु – 'पयो घटोघ्नीरपि गा दुहन्ति' भट्टि० १२ । ७३ । - कामान् दुग्धे विप्रकर्षत्यलक्ष्मीम्
दुदोह गां स १।२१। - राजन्
उत्तर० ५।३१ । दूध उडाउ यज्ञाय शस्याय मघवा दिवम् - रघु० दुधुक्षसि यदि क्षितिधेनुमेनाम् भर्तृ० २/५६ । gan fa. (g6+917) Elég, ga sesj, cun sej.
Jain Education International
-
१०९३
दुहादि (पुं.) व्या२शास्त्र प्रसिद्ध खे धातुग. सच - 'दुह्, याच्, दण्ड, रुधि, प्रच्छि, चि, ब्रू, शासु, जि, मथ्, मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नी, ह, कृष् वहां' - व्याकरणकारिकायां पठितः । ' दुहि पुं. (दुह् धातुनिर्देशे इक्) दुह् धातु, छोडदु. दुहितुःपति, दुहितृपति पुं. (दुहितुः पति: अ. स.) मा. दुहितृ स्त्री. ( दोग्धि विवाहादिकाले धनादिकमाकृष्य
गृह्णातीति यद्वा दोग्धि गा इति दुह् + तृच् निपातनात् गुणाभावः) हीडरी, पुत्री, न्या.
दुह्य त्रि. (दुह्यते इति, दुह् + क्यप्) होडवा साय, दूध
अढवा. योग्य (न.) हुग्ध, दूध.
दू (दिवा. आ. अक सेट-दूयते) जे पाभवु, दुःख सन २ - कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् - गीत० ८ । न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति' - शिशु० ५।२।१ ।
दू स्त्री. (देप् शुद्धौ बा. कू) आए ३५ खेड हेवता. दूडभ त्रि. (दुर् दुःखेन दभ्यतेऽसौ, दुर्+दन्भ्+कर्मणि खल् रनकारयोः लोपः ऊत्त्वं दकारस्य डकारश्च ) दुःखी, पीडित. (त्रि. दूर्दहं शत्रुभिर्विनाशयितुमशक्यम्, दुर्+दह् +खल् ऊरेफस्य लोपः दकारस्य डकारः, हकारस्य भकारश्च) शत्रु वडे नाश पाभवाने खशस्य. दूडाश त्रि. (दुःखेन दाश्यते, दुर्+दाश् + कर्मणि खल् ऊत्वं डत्वं) दु:जी, पीडित.
दूढी स्त्री. (दुष्टं ध्यायति दुर्+ध्यै चिन्तायां कर्तरि सम्प्रसा० भावे वा क्विप्) ६ष्ट ध्यान डरनार, हुष्ट वियार २२. (स्त्री. दुष्टं ध्यायति, दुर्+ध्यै चिन्तायां कर्तरि सम्प्रसा० भावे वा क्विप्) हुष्ट बुद्धि, जोटी बुद्धि दूढ्य त्रि. (दुष्टं ध्यायति, दुर्+ ध्यै + खल् ष्टुत्वं ऊत्वं
च) दुष्ट ध्यान ४२नार, नीय, उलहुँ. दूणाश त्रि. (दुःखेन नाश्यतेऽसौ दुर्+नाशि + खल् ऊत्वं
णत्वं च) हुःथी नाश पभाउवा योग्य, संडरथी नाश પામેલું, સરખું નહિ કરેલું. (કું.) ચાતુમયિાંગ એક યજ્ઞ लेह.
दूत, दूतक पुं. ( दूयते वार्ता वहनादिनेति, दु+क्त दीर्घश्च / दूत + स्वार्थे क) असह, संदेशो वह नारमेधावी वाक्पटुः प्राज्ञः परिचित्तोपलक्षकः । धीरो यथोक्तवादी च एष दूतो विधीयते - चाणक्ये १०६ । (त्रि. दु + क्त) भोडलेलुं गयेयुं, उपतप्त, दुःख हीघेल, दुःखी थयेल, संताय पाभेल. (न. दु गतौ भावे क्त) संताप, जेह, उपताप.
For Private & Personal Use Only
www.jainelibrary.org