________________
१०८८
दुर्विकल्प पुं. (जै. प्रा. दुव्वियप्प) दुष्ट वितर्ड. दुर्विगाह त्रि. (दुर् + वि + गाह् + कर्मणि खल्) दुःखथी प्रवेश रखा योग्य, प्रवेश उरवाने सशस्य (पुं.) તે નામે ધૃતરાષ્ટ્રનો એક પુત્ર. दुविंद त्रि. (दुःखेन विद्यते विद् + खल्) भएावाने उठा સમજવાને મુશ્કેલ.
दुर्विदग्ध त्रि. (दुष्टो विदग्धः) गर्विष्ट, अभिमानी, गर्वित -'ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति' - भर्तृहरिः २।३ । (त्रि. जै. प्रा. दुव्विअड्ढ, दुव्विअद्ध) ज्ञाननुं हुं अभिमान ४२नार - वृथा शस्त्रग्रहणविदग्धः
वेणी० ३। दुःशिक्षित.
दुर्विदत्र त्रि. (विद् ज्ञाने विद् लाभे वा बाहुलकादत्र विदत्रं धनं लभ्यं ज्ञानं वा ततः दुष्टं विदत्रं यस्य प्रा. व.) दुष्ट धनवाणुं, दुष्ट ज्ञानवाणुं, जोटा-मिथ्या ज्ञानवाणुं.
दुर्विध त्रि. (दुर्दुष्टा विधा यस्य) हरिद्र-गाण, निर्धन, भूर्ज - शास्त्रेष्वन्येषु मुख्येषु विद्यमानेषु दुर्विधाः । बुद्धिमान्विक्षिकीं प्राप्य निरर्थान् प्रवदन्ति ते गो.
शब्दरत्नमहोदधिः ।
रामा० २११०९ । ३० ।
दुर्विनय पुं., दुर्विनीति स्त्री. ( दुर्+वि+नी+भाव अच् /
दुर् + वि + नी + क्तिन्) दुष्ट विनय, खविनय. दुर्विनीत त्रि. (दुष्टः विनीतः, दुर्+वि+नो+कर्तरि
क्त) उद्धत - शासितरि दुर्विनीताम् श० १।२५ । अविनयी, दुष्ट डेजवीवाणु -कुपुत्रोऽपि भवेत् पुंसां हृदयानन्दकारकः । दुर्विनीतः कुरूपोऽपि मूखोऽपि व्यसनी खलः - पञ्चतन्त्रे ५। १७ । (पुं.) खरियस घोडो, अशिक्षित अश्व
दुर्विपाक पुं., (दुर् दुष्टो विपाकः प्रा. स.) राज પરિણામ, દુષ્ટ ફલ-ખરાબ ફળ, આ જન્મમાં અથવા પૂર્વ જન્મમાં કરેલાં કર્મોનું ખરાબ ફળ'विपाकोऽनुभवः- तत्त्वार्थ० ।
दुर्विभाव त्रि. (जै. प्रां दुव्विभाव दुष्टो विभावः)
દુઃખથી જેની આલોચના થઈ શકે તે, દુર્લક્ષ્ય. दुर्विभाव्य त्रि. (दुष्टं विभाव्यम्) विभावन न थाय तेवु, भावाने अशज्य, न मनाय तेवु. दुर्विभाष न. ( दुर् + वि + भाष् + खल् ) गाण वगेरे जराज भाषा, दुष्ट भाषा.
दुर्विमोचन, दुर्विरोचन (पुं.) ते नामनो धृतराष्ट्रनी
खेड पुत्र
Jain Education International
[दुर्विकल्प-दुव्यवहार
दुर्विलास पुं. (दुष्टो निन्दितो वा विलासः प्रा. स.) दुष्ट-निन्धित-सभ्य विलास.
दुर्विलसित न. (दुष्टं निन्दितं वा विलसितं जै. प्रा. दुव्विलसिय) स्वच्छंदी विवास, निदृष्ट अर्थ, જઘન્યઘૃણિત કામ.
दुर्विवाह पुं. (निन्दितो विवाहः) निन्दित-घृणित विवाह, मुत्सित विवाह, गान्धर्व, राक्षसी, खासुरी वि. विवाह दुर्विवृत त्रि. (जै. प्रा. दुव्विअड) परिधान-वस्त्र वर्णित,
नग्न
दुर्विवृता स्त्री. (दुर् निकृष्टा विवृता तदाख्या योनिरुत्पत्तिस्थानम्) येडेन्द्रिय, जेन्द्रिय, तेहन्द्रिय, ચતુરિન્દ્રિય અને અસંશી પંચેન્દ્રિય જીવોનું તે નામનું निरृष्ट उत्पत्ति स्थान – 'विवृताऽन्येषां नारकैकेन्द्रियदेवव्युत्क्रान्तितिर्यङ्मनुष्यव्यतिरिक्तानां सम्मूर्च्छनजद्वीन्द्रियादितिर्यङ्मनुष्याणामित्यर्थः '
तत्त्वा०
-
21.27.1
दुर्विष पुं. (दुस्थितो विषोऽस्य प्रा. स.) विषडृत विहार, शून्य, शिव महादेव.
दुर्विषह त्रि. (दुःखेन विषह्यतेऽसौ दुर् + वि + सह् कर्मणि
खल) सहन दुरी न राहाय तेवु, भुडेसीथी सहन थाय तेवु, दुर्धर - 'दुर्विषहप्रतापे पद्मायताक्षि ! मयि जीवति जीवितेशे' चन्द्रप्रभकाव्यम् । (पुं.) ते नामनो ધૃતરાષ્ટ્રનો એક પુત્ર.
दुर्वीरण न. (दुष्टं वीरणम् - प्रा. स.) खेड भतनुं घास. दुर्वृत्त न. (दुष्टं वृत्तम् प्रा. स.) दुष्ट आयरण, निंध
२ - दुर्वृत्तवृत्तशमनं तव देवि ! शीलम् चण्डी । (त्रि. दुष्टं वृत्तमस्य) ञराज खायरावाणु-- दुर्वृत्तं धार्तराष्ट्राणामुक्तवान् भगवानृषिः - महा० १ । १ । १०० । हुन, भंगली, घातडी दुर्वृत्ति स्त्री. (दुष्टा वृत्तिः) दुष्ट वृत्ति, जराज आळविला, इन्द्रभव विद्या-गारुडी विद्या. (त्रि. दुष्टा वृत्तिर्यस्य) દુષ્ટ વૃત્તિવાળું, ખરાબ આજીવિકાવાળું, ઇન્દ્રજાલ विद्यावाणु.
दुर्वेद त्रि. (दुःखेन विद्यते लभ्यतेऽसौ दुर्+विद् लाभे+कर्मणि खल) भेजववाने खशस्य, दुःजयी भेजववा योग्य. (त्रि. दुरुत्सन्नो वेदोऽस्य) वेहपाठ રહિત વિપ્ર વગેરે.
दुर्व्यवहार पुं. (दुष्टो व्यवहारः) हुष्ट-निन्धित व्यवहार, તે નામનો એક નયવાદ, વિપરીત-એકાન્ત વ્યવહાર
नय.
For Private & Personal Use Only
www.jainelibrary.org