________________
१०८०
शब्दरत्नमहोदधिः।
[दुरालाप-दुरुत्तर
हुथी. मेणवाय ते, हुथी. स्पर्श ४२. शाय। पाती, पापवाणु -दुरितैरपि कर्तुमात्मसात् प्रयतन्ते ते, वनस्पति घमासो. -यवासस्य गुणैस्तुल्या बुधैरुक्ता __ नृपसूनवो हि यत्-रघौ ८।२। दुरालभा -भावप्र० । -तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः | दुरितदमन त्रि. (दुरितं दम्यतेऽनेन दम्+करणे ल्युट) सकण्टका:-महाभा० १३।९८।३१।
मनन, साधन.. दुरालाप पुं. (दुर् दुष्टः आलापः प्रा. स.) हुष्ट दुरितदमनी स्त्री. (दुरितं दम्यतेऽनया दम्+करणे ल्युट्
આલાપ, ગાળો ભાંડવી તે, ખરાબ ભાષણ. - डीप) शमी वृक्ष, जी.४ीन जाउ. दुरालोक त्रि. (दुःखेन आलोक्यतेऽसौ खल) हुथी- | दुरितारि त्रि. (दुरितस्य अरिः) ५पनो ना ४२.२. મુશ્કેલીથી જોવાય તેવું તેજસ્વી, ચળકાટવાળું— ! (स्री. दुरिआरि जै. प्रा.) भगवान संभवनाथनी. दुरालोकः स समरे निदाधाम्बररत्नवत्-काव्य० १०॥ શાસનદેવી, તે નામની જૈન શાસનની દેવતા(पुं. दुर+आ+लोक्+घञ्) तस्वीप...
चक्रेश्वर्यजितबला, दुरितारिश्च कालिका । महाकाली दुरालोचित त्रि. (दुर् दुष्टं आलोचितम्) ४२Nथी श्यामा शान्ता, भृकुटिश्च सुतारका ।।१।। अशोका ये-हजे.यु.
मानवी चण्डा विदिता चाकुशा तथा । कन्दर्पा दुरावह त्रि. (दुःखेन आ उह्यतेऽसौ, दुर्+आ+व+खल्)
निर्वाणी बला. धारिणी धरणप्रिया ।।२।। नरदत्ताथ દુર્ધર, દુઃખે કરીને વહન કરી શકાય તેવું.
गान्धार्यम्बिका पद्मावती तथा । सिद्धायिका चेति दुरावार त्रि. (दुःखेन आवियतेऽसौ) हुनथी. aisी.
जैन्यः क्रमाच्छासनदेवताः ।।३।। हेमच० શકાય તેવું, મુશ્કેલીથી કાબૂમાં લાવી શકાય તેવું.
दुरिष्ट न. (दुष्टमिष्टं यज्ञः) हुष्ट यश-अभिया२ य. दुराव्य न. (दुष्टं आव्यं मतिः प्रा. स., दुर्+अव्
दुरिष्टकृत् पुं. (दुष्टं अभिचारयज्ञं करोतीति कृ+ गत्यादौ भावे ण्यत्) हुष्ट बुद्धि.
क्विप्+तुक्) मनियार उ निमित्त यश. ४२नारदुराश त्रि. (दुष्टा आशा यस्य) दुष्ट leuant,
। स याति कृमिभक्षे वै कृमीशे च दुरिष्टकृत्ખરાબ ઇચ્છાવાળો જે પૂરી કરી ન શકાય.
विष्णुपुराणे २।६।१४।।
दुरिष्टि स्त्री. (दुष्टा इष्टिः प्रा. स.) १२स्त्रीय. यज्ञ.. दुराशय त्रि. (दुष्टः आशयः यस्य) दुष्ट माशयवाणु, ખરાબ અંતઃકરણવાળું, ખરાબ અભિપ્રાયવાળું.
दुरिष्ठ त्रि. (दुर्+इष्ठन्) माति. मह. (पुं. दुष्टः आशयः) २५ माशय, ५२ अभिप्राय
दुरीश पुं. (दुष्टः ईशः प्रा. स.) हुष्ट स्वामी, हुष्ट
भास.. - स्फुटनिर्भिन्नदुराशयोऽधमः-शिशु० ।
दुरीषणा स्त्री. (दुर्दुष्टा ईषणा इच्छाभिशंसनम् प्रा. स.) दुराशा स्त्री. (दुष्टा आशा) दृष्ट माप, मथी. पूरा
२५, जोऽनु. ५२ ६२७jd. થાય એવી આશા. दुराश्रय त्रि. (दुःखेन आश्रीयतेऽसौ खल्) ५थी
दुरु (पुं.) ते. नामनी मे. पर्वत.
दुरुक्त न., दुरुक्ति स्त्री. (दुष्टमुक्तं प्रा. स./दुष्टा જેનો આશ્રય કરી શકાય તે, આશ્રય કરવાને અશક્ય
उक्तिः ) हुष्ट वयन, राम.t, um, दुष्ट माप.. डोय ते.
दुरुच्छेद त्रि. (दुःखेन उच्छिद्यतेऽसौ, दुर्+ उत्+ दरास त्रि. (दुर+आस+खल) ४२४दी थी. पाडार जाही.
छिद्+कर्मणि खल्) दुःuथी. 6.31. आय. तेj, શકાય તેવું, કઠિનતાથી જિતાય તેવું, દુર્જય.
हुवार- दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपिदुरासद त्रि. (दुःखेन आसाद्यतेऽसौ, दुर्+आ+सद्
वीतरागस्तोत्रे । (पुं. दुर्+उत्+छिद्+भावे खल्) कर्मणि खल्) भु२४ी थी. भगवी शाय ते, हुपाय
દુખેથી ઉખેડવું તે, દુઃખથી અટકાવવું તે. दुरासदो दुर्विषहो भूतानां स बभूव ह-भाग० ।
दुरुच्छ्वास पुं. (दुष्टः उच्छ्वासः) ५२. श्वास-नि:श्वास., दुभ्य, हुय. 'स बभूव दुरासदः परैः' -रघु० ।
__ रामवियार. दुरित न. (दुष्टमितं नरकादिस्थानप्राप्तिरस्मात्) .s,
| दुरुत्तर त्रि. (दुःखेन उत्तीर्यतेऽसौ दुर्+उत्+तृ+कर्मणि पाप, यथा-जीवन्धरस्य चरितं दुरितस्य हन्तृ' जीव०
खल्) दुस्तर, दुसथा. सीत. यते. (न. दुष्टं च० का० । -दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां
उत्तरम् प्रा. स.) दुष्ट 6त्तरवाय. (पुं. दुःखेन द्रुतं दूरीकुर्वन्-गङ्गाल० २। (त्रि. दुरित+अच्) पापी, | उत्तीर्यतेऽसौ भावे खल्) २९युद्ध-८.15.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org