________________
१०७६ शब्दरत्नमहोदधिः।
[दुःसाधिन्-दुग्धिन् दुःसाधिन् त्रि. (दुष्टं साधयति साधि+णिनि) हुष्ट | तण्डुलचूर्णविमिश्रितनष्टक्षीरेण सान्द्रपिष्टेन । साधs. (पुं.) द्वारपास, ५३२००२.
दृढकूपिकां विदध्यात् तां च पचेत् सर्पिषा सम्यक् - दःसाध्य त्रि. (दःखेन साध्यम साध+ण्यत) थी । भावप्र० ।
सघाय. तेवू, मु२४साथ पूरे थाय - ततो | दुग्धता स्त्री. (दुग्धस्य भावः तल टाप्) दुग्धपशु,
दुर्गस्थो दुःसाध्यो रिपुर्भवति -पञ्च० १।२५८।। दूधuj.. दुःस्त्री स्त्री. (दुष्टा स्त्री) हुष्ट स्त्री, न611. स्त्री.. दुग्धतालीय न. (दुग्धस्य तालाय प्रतिष्ठायै हितम् दुःस्त्रीता स्त्री., दुःस्त्रीत्व न. (दुष्टस्त्रियाः भावः तल् दुग्धताल+छ:) दूधनु, ५, दूधनी. त२, दुधाम. टाप्-त्व) दुष्ट स्त्री५.
दुग्धपाचन न. (दुग्धं पाच्यतेऽनेन पाचि+करणे ल्युट) दुःस्थ त्रि. (दुष्टं तिष्ठति स्था+क) ut, गरीब,
दूध. २iधवान, पात्र, वास.. सुद्ध, हुति, ५२ स्थितिवाणु- त्वां दुःस्थमून- दुग्धपाषाण, दुग्धपाषाणक पुं. (दुग्धं क्षीरं पाषाण पदमात्मनि पौरुषेण सम्पादयन् -भाग० १।१६।३४ ।
इव कठिनं यस्य दुग्धपाषाण+क) .5 तनुं वृक्ष દુષ્ટ રીતે રહેવું, મૂર્ખ, અજાણ્ય, દુર્દશામાં આવેલું. __-शिरगोला । दुःस्थिति स्त्री. (दुष्टा स्थितिः) राम स्थिति, हुति.
दुग्धपुष्पी स्त्री. (दुग्धमिव शुभ्रं पुष्पं मञ्जरी यस्याः दुःस्पर्श त्रि. (दुःखेन स्पृश्यतेऽसौ दुर्+ स्पृश् कर्मणि
__ ङीष्) मे तनी वनस्पति- 'दूधपेया' खल्) भुवीथी. . मे दु. शने. स्पश
दुग्धफेन, दुग्धफेनक पुं. (दुग्धस्य फेनो यत्र/दुग्धफेन 50. शाय. तेवं -रवौ वायुः सुदुःस्पर्शः फुत्कारानीरयन्
स्वार्थे क) स॥७२ सहित क्षीरान, दूध५४७. मुहुः -भागवते ३।१७।५।
(न. दुग्धस्य फेनम्) दूधनु २५, दूधनी त२. दुःस्पर्शा स्त्री. (दुःखेन स्पृश्यते खल+टाप् च) वनस्पति
-दुग्धफेनी स्त्री. (दुग्धवत् शुभ्रः फेनी यस्याः डीए) ભોરીંગણી, વનસ્પતિ ધમાસો, આકાશવલ્લી-આકાશની
___ में तनी वनस्पति- दुग्धफेनिका ।' वेद, 230. सता- कण्टकारी तु दुःस्पर्शा -भावप्र० ।
दुग्धबन्ध, दुग्धबन्धक पुं. (दुग्धार्थं गोः बन्धः। पि.७२-क्य.
दुग्धबन्ध+क) दूध होडवा माटे यनो बांध, मायने दुःस्फोट पुं. (दुष्टं स्फोटयति स्फुट्+ अच्) १२०
બાંધવી તે. ફોલ્લો, ખરાબ વ્રણ, એક જાતનું હથિયાર.
दुग्धबीजा स्त्री. (दुग्धवत् शुभ्रं बीजं यस्याः टाप्) दुःस्वप्न पुं. (दुष्टः स्वप्नः) जब स्वप्न.
तनी वनस्पति. दुकूल, दुगूल न. (दुष्टं कूलति कूल्+आवरणे क।
दुग्धसमुद्र पुं. (दुग्धस्य समुद्रः) दूधनो हरियो-क्षी.२समुद्र. दुगूल पृषोदरादित्वात् साधुः) ३शमी वस्त्र. -दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः-रघु० ७।१९।
दुग्धाक्ष पुं. (दुग्धवत् शुभ्रं अक्षं चिह्नविशेषो यस्य) - श्यामलमृदुलकलेवरमण्डनमधिगतगोरदुकूलम्
એક જાતનો પથ્થર. गीत० ११। जी - 05 वस्त्र, सुत16 0.मुं. वस्त्र
दुग्धाङ्क पुं. (दुग्धमिव शुभ्रः अङ्कः चिह्नभेदो यस्य) 'अस्याश्च नितम्बतलं दुकूलस्वच्छजलविलसित
એક જાતનો પથ્થર. सैकतमिव' जीव. च. काव्ये ।
दुग्धाब्धि पुं. (दुग्धस्याब्धिः) दूधनो हरियो-क्षीर समुद्र. दुग्ध न. (दुह्यते स्म दुह+कर्मणि क्त) दूध-दु२६, दुत्सित.
दुग्धाब्धितनया स्त्री. (दुग्धाब्धेः तनया) सक्ष्मी.. तृ ५, तृ५॥ - कतृणं ध्यामलं दुग्धम्- वैद्यकरत्न
दुग्धाश्मन् पुं. (दुग्धं क्षीरं अश्मा प्रस्तर इव कठिनं मालायाम् । (त्रि. दुह+क्त) होस- तेनेयं गौमहाराज!
| यस्य) हुघपाषा वृक्ष. दुग्धा शस्यानि भारत ! -हरिवंशे २।२५ । पू. ४३८.,
दुग्धाम्र न. (दुग्धपक्वमानम्) दूधमi 451व.स. २१.. भ.३८.. (न. दुह+भावे क्त) होडन-
होते.
दुग्धिका स्त्री. (दुग्धं क्षीरमिव निर्यासोऽस्त्यस्यां ठन्+टाप्) दुग्धकूपिका स्त्री. (दुग्धकूपः साधनत्वेनास्त्यस्याः इति
दूधीनो वेदो, दूध. दुग्धकूप+ठन्+टाप्+ इत्वम्) मे तन ५वान. - | दुग्धन् त्रि. (दुग्ध+इनि) दूधवाणु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org