________________
दावसु-दाश्व]
दावसु (पुं.) ते नामना खेड ऋषि दावाग्नि, दावानल पुं. ( दावोद्भवः अग्निः / दावोद्भावो दावो एव वा अनलः) छावानज, वननो अग्नि दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः- महा० १।१५५ ।१५। -आनन्दमृगदावाग्निः शीलशाखिमदद्विपः । -ज्ञानदीपमहावायुरयं खलसमागमः- भामि० १।१९०। -यद्दावानलतप्तस्य सुधाहूदनिमज्जनेकथासरित्० २६।६९ ।
दाविक त्रि. (देविकायां भवः देयिका + अण् 'दाविकाशिंशपेत्यादिना आद्यच् आत्) हेविडा नामनी नहीभां
थनार
शब्दरत्नमहोदधिः ।
दाश् (दाश् (स्) हिंसने, स्वा. पर. स. सेट् दाश्रोति दास्नोति) हिंसा रवी, भारी नांजवं. (ऋदित् दाश् दाने. चुरा. उभ. सक. सेट-दाशयते, दाशयति) (ऋदित् दाश् दाने, भ्वा उभ. स. सेट् दाशति, दाशते हेवुं खपवु
दाश पुं. (दानोति हिनस्ति मत्स्यान् दाश्+घञ्) भरछीभार, धीवर - मत्स्यगन्धेति नाम्ना गुणेन समजायत । विवर्धमाना दाशस्य गृहे सा वासवी शुभा- भाग० २।१।३९। (पुं. दाश्यते दीयते भृतिरस्मै संप्रदाने घञ्) नो४२, या४२. (पुं. दशति हिनस्ति मत्स्यान् दंश्+ट नस्य आत्) भच्छीमार, धीवर, કૈવત્ત, અયોગવીના પેટે થયેલ નિષાદ પુત્ર. दाशग्राम पुं. ( दाशप्रधानो ग्रामः ) छासप्रधान गाम,
મચ્છીમાર લોકોનું ગ્રામ. दाशग्रामिक त्रि. (दशग्रामाददूरभावः देशादि चतुरर्थ्यां
ठञ्) भच्छीमारोना गामनी पासेनो प्रदेश वगेरे. दाशतयी स्त्री. (दश अवयवा यस्य तयप् दशतयः ततः स्वार्थे प्रज्ञादिभ्यो ण ङीप् ) ६श अवयववाणी 'ऋग्वेद्दसंहिता.'
दाशनन्दिनी स्त्री. ( दाशस्य नन्दिनी) व्यासनी भाता सत्यवती.
दाशपुर न. ( दशानां पुरं यद्वा दाशान् पिपर्ति पालयति
पृ+क+उ) भच्छीभारोनुं गाम-पुर, नागरमोथ दाशपूर न. ( दाशान् पूरयति पूर् + अण्) नागरमोथ. दाशफली स्त्री. ( दाशप्रियं फलमस्याः ङीप् ) खेड भतनी औषधि..
दाशमेय (पुं.) ते नामे खेहेश.
Jain Education International
१०५३
दाशरथ पुं. (दशरथस्यापत्यं पुमान् अण् ) श्रीरामचंद्र - प्रदीयतां दाशरथाय मैथिली- महानाटके । (त्रि. दशरथस्येदं अण्) ६शरथ रामनुं -अजीगणद् दाशरथं न वाक्यम् - भट्टिः २/५३ । ६शरथ संबंधी. (त्रि. दशरथेरिदम् अण्) श्रीरामचंद्र संबंधी, श्रीरामचंद्रनुं. दाशरथि पुं. (दशरथस्यापत्यं पुमान् इञ् ) श्रीरामचंद्र,
- यथा यथा दाशरथिर्धर्ममेवाश्रितोऽभवत् । तथा तथा प्रकृतयो रामं पतिमकामयन् - रामा० २।४५ | ११ | શ્રીરામચંદ્ર વગેરે ચાર ભાઈ.
दाशराज्ञ त्रि. (दशानां राज्ञामिदं अण् उपधालोपः ) ६. રાજાઓ સંબંધી.
दाशरात्रिक न. ( दशरात्रेण निर्वृत्तः ठञ् ) ६श रात्रि साध्य अर्ध सत्र-यज्ञ याग (त्रि. दशरात्रस्येदम् ठञ्) ६शरात्रिनुं, ६शरात्रि संबंधी. दाशार्णक त्रि. ( दाशार्णे भवम्) ६शा देशमां हा थनार.
दाशार्ह पुं. (दाशं अर्हति दाश-दाने भावे घञ् अर्ह+अच्) विष्णु - विजयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः-महा० १३।१४९।६७ । (त्रि. दशार्हे भवम्+अण्) शाई देशमां पेहा धनार- दशार्हदेशजश्च । दाशार्हक त्रि. ( दाशार्ह + कन्) ६शार्ड हेशनां रहवासी. दाशी स्त्री. ( दाशस्य स्त्री. स्त्रियां ङीप् ) हासी, यार्डरडी,
કૈવર્નિની સ્ત્રી, મચ્છીમારની સ્ત્રી.
दाशु त्रि. (दाश्- दाने उन्) छाता, छीधेस, आपेस. दारि त्रि. ( दाश - हिंसने + उरिन्) हिंस, हिंसा डरनार. दाशेय, दाशेर पुं. (दाश्याः धीवर्याः अपत्यम् ढक् /
दाश्या अपत्यं द्रक) भच्छीभारनो छोरो, हासीनो छोडरो.
दाशेयी स्त्री. (दाश्याः अपत्यम् ढक् स्त्रियां ङीप् ) મચ્છીમારની કન્યા, દાસીની પુત્રી, વ્યાસની માતા सत्यवती.
दाशेरक पुं. ( दाशेरप्रधानः देशः संज्ञायां कन्) भासवा हेश, भाषवा देशनो शुभ. (पुं. ब. व.) भासवा દેશમાં રહેનાર.
दाशौदनिक पुं. (दश ओदना यत्र यज्ञे तस्य व्याख्यानो
ग्रन्थः ठञ् ) ६शोधन यज्ञना व्याख्यान३प ग्रन्थ दाश्य त्रि. (दश+क दशस्य दंशकस्यादूरदेशादि चतुरर्थ्यां ण्य) ईशनी सभीपनो प्रदेश वगेरे.
दाश्व त्रि. (दाशति ददातीति दाश्+वन् इडभावः) उधार, छाता, समावत डरनार.
For Private & Personal Use Only
www.jainelibrary.org