________________
चन्दनादि-चन्द्रगोलस्थ] शब्दरत्नमहोदधिः।
८३१ चन्दनादि पुं. यंहन वगेरे पित्तम सात. पायो ४ | चन्द्रकैर्मदजलस्य महानदीनां, नेत्रश्रियं विकसतो
वैधम प्रसिद्ध छ -चन्दनं च तथोशीरं कर्पूरो । विदधुर्गजेन्द्राः -शि० ५।४०। पूर, सोनु, ५0,
गन्धवाकुची । एलाक—रगोह्वलाः सप्तैते चन्दनादयः ।। | પાણીમાં પડેલ તેલનું ચંદ્રાકાર મંડલ. () સરગવાનું चन्दनाद्य (न.) वैद्यशास्त्र प्रसिद्ध मे. तस.. । जी, घोj मरी. चन्दनार्या स्त्री. (जै० प्रा०) योवासमा तार्थ.४२. | चन्द्रकला स्री. (चन्द्रस्य कला) यंद्रभनी सोमो
મહાવીરસ્વામીની મુખ્ય સાધ્વી-ચંદનબાલા. ' CHIL -राहोश्चन्द्रकलामिवाननचरी दैवात् समासाद्य चन्दनी स्त्री. (चन्दयति आह्वादयति जलादिदानेनेत्यर्थः) मे -मा० ५।२८ । नही विशेष- रुचिरां कुटिलां चैव चन्दनी चापगां । चन्द्रकंवत् पुं. (चन्द्रक+मतुप्) भोर पक्षी. तथा । - रामा० ४।४०।२० ।
चन्द्रकवती स्त्री. (चन्द्रकवत्+स्त्रियां डीप्) मयूरी. चन्दनीया स्त्री. (चन्द्यतेऽनया करणे अनीयर) शयन, चन्द्रकवेध्य पुं. (जै. द.) राधावे. २d राधा पूतनानी ગોરુચંદન.
તવા વચ્ચેની આંખની કીકી વીંધવી તે. चन्दालक न. (जै. प्रा.) हेवपू% भित्ते दूर जवान | चन्द्रकाटुकि स्त्री. त. नामनो मे मलि. તાંબાનું પાત્રવિશેષ, છાબડી.
चन्द्रकान्त न. (चन्द्रः कान्तोऽभीष्टो यस्य) यंद्रविडसी चन्दिर पुं. (चन्दन्ति हृष्यन्ति लोका येन चदि+किरच्) उभय-पोय, श्री यंहन. (पुं.) यन्द्रान्त नामनी
डाथी, यंद्र -मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् | मशि- द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः- भामि० ४१, -अपि च मानसमम्बुनिधिर्यशो | उत्तर०६।१२। विमलशारदचन्दिरचन्द्रिका -भामि० १।११३ । ७५२. | चन्द्रकान्ता स्त्री. (चन्द्रस्य कान्ता) यंद्रपत्नी, रोडिए., चन्दिरी स्त्री. (चन्दिर+ङीप्) डाय...
રાત્રિ, તે નામની એક છંદ, ચાંદની, લક્ષ્મણના પુત્ર चन्द्र पुं. (चन्दयति आलादयति चन्दति दीप्यते इति यंदतुन. २धान..
वा चन्द् +रक्) यंद्रमा, यंद्र -प्रहलादनाच्चन्द्रः - चन्द्रकान्त स्त्री. (चन्द्रस्य कान्तिः) यंद्रनाsila. (न.) रघु० ४।१२, -न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डाल- चन्द्रस्येव कान्तिरस्य ३. वेश्मनि -हितो० १६१ । उपूर - विलेपनस्याधिकचन्द्र- चन्द्रकिन् पुं. (चन्द्रकोऽस्त्यस्य इनि) मयू२५क्षी, भोर. भागताविभावनाच्चापललापपाण्डुताम् -नै० १५१ । | चन्द्रकिनी स्त्री. (चन्द्रकिन्+स्त्रियां ङीष्) मयूरी, सोनु, ५0, ते. नामनो में दी५-12, siपि, | चन्द्रकुण्ड पुं. न. महेशम यंद्र ४३वो में . विसlael, मे.नी. संध्या. (पुं. जै. द.) ते. नामर्नु चन्द्रकूट पुं महेशमi audो. त. नमन में ત્રીજા દેવલોકનું વિમાન, વપ્રવિજયની પૂર્વ સરહદ | પર્વત. 3५२- २. पर्वत, ज्योतिषी वोनो द्र, चन्द्रकूप (चन्द्रकृतः कूपः) शीम भावेद तनामना વર્ષમાં અધિક માસ ન હોય તે સંવત્સર, આઠમા | એક કૂવો. ती४२नु छन, २०धावधानी पूतनानी ओ.. | चन्द्रकेतु पुं. (चन्द्रः केतावस्य) ६२थनो पौत्र, समान) (त्रि. चन्द्+रक्) ७४ वस्तु, सुं४२, मनोहर, | पुत्र याडवा योग्य -हतचन्द्रा तमसे
चन्द्रक्षय पुं. (चन्द्रः क्षीयतेऽस्मिन् आधारे अच्) रघु० ८।३७। -न हि संहरते ज्योत्स्नांचन्द्रश्चण्डा- ___ अमावास्या, समास.. लवेश्मनि-हि० १६१। (पु.) भोरपीछाम २३तो । चन्द्रगिरि पुं. यन्द्रकूट नाम.. पत. ચંદ્રક, ચંદ્રગુપ્ત રાજા, થોડાઘણા રાતા રંગવાળું મોતી,
चन्द्रगुप
- पं. भौर्यवंशी. मे २0%0. હીરો, મૃગશીર્ષ નક્ષત્ર.
चन्द्रग्रह न. (चन्द्रस्य गृहम) 5ई शि. चन्द्रक पुं. (चन्द्र इव कायति कै+क) भो२१मi | चन्द्रगोल पुं. (चन्द्र एव गोल:) lust२ यंद्रन २३८ यंद्र - चन्द्रकचारुमयूरशिखण्डकमण्ड- भंग. लवलयितकेशम्-गीतगो० २।३ । नप, . तनु | चन्द्रगोलस्थ पुं. ब. व. (चन्द्रगोले तिष्ठति स्था+क) भा७j (पुं. चन्द्र+स्वार्थे क) यंद, यहो -यां | ચંદ્રલોકમાં રહેનાર સ્વધાભોજી પિતૃઓ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org