________________
दर्पहर-दर्शन शब्दरत्नमहोदधिः।
१०३५ दर्पहर त्रि. (दर्प हरतीति, ह+अच्) . ७२ना२. । दर्वा स्त्री. (दृ+व+टाप्) .न.२ नामाना २०%81.नी. स्त्री.. दर्पा स्त्री. (दर्प+टाप्) उस्तूरी.
दर्वि, दर्वी स्त्री. (दृणाति विदारयति व्यञ्जनादिकं या, दरम्भ पुं. (दर्पस्य आरम्भः) गर्वनो आम.. दृ+विन्+ दृ+विन्+वा ङीष्) 539ी - आलोच्य दपिन् त्रि. (दर्पोऽस्यास्ति, दर्प+णिनि) 452, विष्ठ. ___ चतुरो वेदान् धर्मशास्त्राणि सर्वदा । योऽहं ब्रह्म न दोपशान्ति स्त्री. (दर्पस्य उपशान्तिः) गवनी शन्ति, जानामि दर्वी पाकरसं यथा-उत्तर-गीतायाम् २।३७ । અહંકાર ઊતરી જવો તે.
સર્પની ફેણ. दर्भ पुं. (दाति विदारयति, दु+भ गुणश्च अथवा
दर्विका स्त्री. (दवि+कन्+टाप्) उछी, मे. तनी __ दृभ्+घञ्, अच् वा) ६, दुश्, हामना. घास..
वनस्पति, ४-४८. - सौवीरं जाम्बलं तुत्थं दर्भट न. (दृभ्यते निभृतस्थाने विरच्यते दृभ् ग्रन्थने,
मयूरश्रीकरं तथा । दर्विका मेघनीलश्च अञ्जनानि ट्टभ्+अटन्) ५२नो पानगा भाग, मेघान्त गृह,
भवन्ति षट्कालिकापु० ६८ अ० । मो.२, पानी ३म.
दविहोम, दर्वीहोम पुं. (दा होमः) छ. 43 डोम.. दर्भपत्र, दर्भपत्रक पुं. (दर्भस्येव पत्रमस्य/दर्भपात्र +
दर्वीकर पुं. (दर्वी फणा कर इव यस्य दीं फणां कन्) 5२८, सो नामे घास..
करोतीति, कृ+ट) ३९ो सा५. ना२. (त्रि. दर्भपुष्प (पु.) . तनो साप.
दौं करोतीति कृ+ट) 33छीन जनावना२. दर्भमय त्रि. (दर्भात्मकः शराः० मयट) हममय, मनु..
दर्वीसंक्रमण (न.) ते नामे मे तार्थ.. दर्भमूल न. (दर्भस्य मूलम्) मन भूणियुं, हमन
दर्श पुं. (दृश्येते चन्द्रसूर्यो यत्र दृश् + आधारे घञ्)
समास तिथि - (“एकत्रस्थो चन्द्रसूर्यो दर्शनाद्दर्श दर्भमूला स्त्री. (दर्भस्येव मूलमस्याः) मे. सातनी
उच्यते'' - मत्स्यपुराणे । पुं. दर्शः निमित्ततयाऽस्ति
अस्य दृश्+अच्) सभासने हिवसे. 5२वानी यस.. वनस्पति.
(पुं. दृश्यतेऽनेन दृश्+भावे घञ्) ६शन, हर्ष, दर्भर पुं. (दर्भ+र) 5 तर्नु . (त्रि. दर्भस्य
सवताउन. सनिकृष्टदेशादि, दर्भ+र) हमना पासेन. प्र. वगैरे.
दर्शक त्रि. (पश्यतीति, युट्टश् ण्वुल दर्शयति इति, दर्भानूप पुं. (दर्भप्रचुरोऽनूपः) (मथी. भरपूर नि.४५
दटश् + णिच् + ण्वुल् वा) हेमना२, हेमाउना२ प्रदेश.
- अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य दर्भाह्यय पुं. (दर्भमाह्ययते स्पर्द्धते सादृश्यात् आ+
लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः - हितो० वे+श) मुं४ नामर्नु तृ-घास..
१।११। 1.5॥२॥ ४२नार, दुशव-नि., प्रधान, भुज्य. दर्भि (पुं.) ते नमन षि.
(पुं. दर्शयति नृपादिसमीपगमनपथमिति, ददृश् + दर्म त्रि. (दृ विदारे, बाहुलकात् मः गुणश्च) भारी.
णिच् + ण्वुल्) द्वारा, विशेष - "काश्मीराः __नमनार, 13 नजना२.
सिन्धुसौवराः गान्धारा दर्शकास्तथा" - महाभारते । दर्य्य त्रि. (दराय दरस्य वा हितं गवादिभ्यो यत् द्वित्वं
(पुं. दुट्टश् + तुमर्थे ण्वुल् एतद्योगेन कर्मणि न च) मयन, साधन.
षष्ठी) वान, हेमवाने, हेमावाने - “अनिमन्त्रितो दर्व पुं. (दृणाति विदारयतीति दृ + व) राक्ष.स., हिंसा न गच्छेत् यज्ञं गच्छेत दर्शकः ।"
२नार मनुष्य, नव२ वगैरे. (त्रि.) हिंस.. दर्शत पुं. (दृश्यते गगनमार्गे, दृश्+कमणि अतच्) दर्वक पं. (दुणातीति द+ण्वल) 33. 839ी..
सूर्य, यन्द्र, ७५२, म र्नुआ3. (त्रि. दृश्+कर्मणि दर्वट पुं. (दर्वाय हिंसायै अटति, अट् + अच् अल्लोपश्च) | अतच्) लोवा योग्य, शशन 3२वा योग्य. કે શહેરનો ફોજદાર, દ્વારપાલ.
दर्शन न. (दृश्यते अनेन, दृष्टिमात्र, पश्यतीति दर्वरीक पुं. (द विदारे, फर्फरीकादयश्च इति निपातनात् दश्+भावकरणादौ ल्युट) नेत्र, स्वप्न, बुद्धि, धर्म,
ईकन् प्रत्ययेन साधुः) ईन्द्र, वायु, ५वन, मे. सतर्नु ६, भारसी, शास्त्र, al, हेमj, लो. -मारीचस्ते वाहित्र.
दर्शनं वितरति- श० ७। - चिन्ताजडं दर्शनम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org