________________
१०२८
दन्तचाल, दन्तचालन पुं. (दन्तानां चालश्चलनं यत्र चल + अण्दन्तान् चाल्यति चल् + णिच्+ल्यु) એક જાતનો દાંતનો રોગ. दन्तच्छद पुं. (दन्ताश्छाद्यन्तेऽनेन छद् संवरणे + णिच्+घ ह्रस्वश्च) खोष्ठ, डोह- वारंवारमुदार-शीत्कृतकृतो दन्तच्छदान् पीडयन् - भर्तृ० १।४३ । दन्तच्छदैः सव्रणदन्तचिह्नः - ऋतुसंहारे १२ । दन्तच्छदोपमा स्त्री. (दन्तश्छदः उपमीयते अनया अङ्) घीसोडांनी वेलो, घोसानो वेलो, जिम्बइ. दन्तजात पुं. (दन्तेन जातम्) छांतथी येहा थयेस. (त्रि.
शब्दरत्नमहोदधिः ।
जाता दन्ता अस्य निष्ठान्तत्वात् परनिपातः) ने દાંત ઊગેલા હોય તે, જેને દાંત આવેલા હોય તે. दन्तजाह न. ( दन्तानां मूलं जाहच् ) छांतनुं भूज. दन्तदर्शन न. ( दन्तानां दर्शनं दृश् + णिच् + ल्युट् ) हांत દેખાડવા, યુદ્ધની આદિમાં યોદ્ધાએ પ્રતિયોદ્ધા પ્રત્યે દાંત બતાવવા તે.
दन्तधावन पु. ( दन्तान् धावयति शोधयति धाव् + ल्यु) ખેરનું ઝાડ, ગુંજ, કરંજ વૃક્ષ, બોલસરીનું ઝાડ, દાંત साई ४२वा ते. (न. दन्तानां धावनम् धाव् + ल्युट् दन्तानां धावनं यस्मादिति च ल्युट् ) ांत साई ४२वा, छातए २वु, छाता - उषःकाले तु सम्प्राप्ते शौच कृत्वा यथार्थवत् । ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् -गारुडे २१४ अ० । दन्तपत्र न ( दन्त इव पत्रमत्र) खेड भतनो अननो छागीनो- कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखमुन्नमय्य - कुमा० ॥७।२३। अलंझर, हाथीहांतनुं पत्राद्वार खेड अर्शभूषा (न. दन्तेन गजदन्तेन निर्मितं पत्रम्) हाथी छांतनी डांस.डी. दन्तपत्रक न, दन्तपत्रिका स्त्री. (दन्त इव शुभ्रं पत्रं दलं यस्य कप् यस्या वा स्वल्पार्थे कन् अत इत्वम्) भोगरानुं पुष्प, नानुं एभूषा यथा "विदग्धलीलो - चितदन्तपत्रिका " - शिशु० । दन्तपवन न. ( दन्तं पुनाति अनेन पू+भावे करणे ल्युट् ) छाता डवु, छांत साई डरवा, छतमंठन, घता. दन्तपात पुं. (दन्तानां पातः) घांतोनुं पडवु, हांत पडी
gat.
Jain Education International
[दन्तचाल-दन्तवल्क
दन्तपात्र न. ( दन्तनिर्मितं पात्रम्) तनुं जनावेसुं पात्र, દાંતનું ભાજન.
दन्तपाली स्त्री. (दन्तानां पाली) छांतनो अग्रभाग. दन्तपुष्पुटक पुं. (दन्तपुप्पुट+कै+क) छतनी हारमा
ફોડલો પડે છે તે, દંતવ્રણ - એક જાતનો દાંતનો रोग. -" दन्तयोस्त्रिषु वा यस्य श्वयथुः सरुजो महान् । दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः " - सुश्रुते । दन्तपुष्प, दन्तफल न. ( दन्त इव शुभ्रं पुष्पमस्य /
दन्तवच्छुभ्रं फलं यस्य) भोगरानुं डूल, निर्मणीनुं उतई इस, उतऽ ईल. (पुं.) डोनुं आड. दन्तफला स्त्री. (दन्तवच्छुभ्रं फलमस्याः) वनस्पति, पीपर.
दन्तबीज, दन्तबीजक पुं. (दन्त इव बीजमस्य /
दन्तबीज + स्वार्थे कप्) हाउभनुं आउ दन्तभाग पुं. (दन्तसहितो भागः शाकपार्थिवादिवत्समासः दन्तस्य भागः इति वा ) डाथीना भुजथी स्ध सुधीनो અગ્ર ભાગ, દાંતનો ભાગ.
दन्तभेद पुं. (दन्तस्य भेदो यस्मात्) भेड भतनो દાંતનો રોગ.
दन्तमल पुं. न. ( दन्तमग्नं दन्तस्य वा मलम् ) छांतमां सागेसो भेस, छांतनो भेस.
दन्तमांस न. ( दन्तसंलग्नं मांसम् ) छांतनी आसपास વળગેલું માંસ.
दन्तमूल न. ( दन्तस्य मूलम् ) तनुं भूण, खेड भतनो દાંતનો રોગ.
-दन्तमूलिका स्त्री. (दन्त इव शुभ्रं मूलमस्याः कप् टाप् अत इत्वं च) हन्तिवृक्ष, नेपाजनुं वृक्ष. दन्तमूलीय पुं. ( दन्तमूले भवः छ) हांतना भूसभां થનાર, હોના૨ તે વર્ગ વગેરે.
दन्तरोग पुं. (दन्तस्य रोगः ) छांतनो रोग- काकजङ्घा शिग्रुमूले मुखेन विधृते शिवे । चर्वित्वा दन्तरोगाणां विनाशो हि भवेद् धर गारुडे १८९ अ० । दन्तलेखक त्रि. (दन्तान् लिखति जीविकार्थम् लिख् + ण्वुल् ) छांत जोतरनार.
दन्तवक्र पुं. (दन्ताः वक्रा: यस्य) वांडा हांतवाणी (त्रि. ) ते नामनो राक्षस राभ
दन्तवल्क पुं. (दन्तस्य वल्कमिव ) छांतने ढांडनार यामडी३प मांस. यथा - " दलन्ति दन्तवल्कानि यदा शर्करया सह "
सुश्रुते ।
For Private & Personal Use Only
-
www.jainelibrary.org