________________
त्रिलोचनी-त्रिवृत्]
त्रिलोचनी स्त्री. (त्रिलोचनस्य स्त्री ङीष् ) पार्वती, गौरी, भवानी, दुर्गा.
त्रिलोहक न. ( त्रयाणां लोहकानां समाहारः कन् वा ) સોનું, રૂપું અને ત્રાંબું એ ત્રણ ધાતુ. त्रिलौही स्त्री. ( त्रीणि लौहानि साधनत्वेनाऽस्त्यस्याः
शब्दरत्नमहोदधिः ।
गौरा. ङीष् ) सोनुं, ३५ नेत्रां से त्राण घातुनी वींटी -सोम- सूर्याग्निरूपाः स्युर्वर्णा लौहत्रयं तथा । रौप्यमिन्दुः स्मृतो हेमः सूर्यस्ताम्रो हुताशनः । लौहभागाः समुद्दिष्टाः स्वराद्यक्षरसंख्यया-तन्त्रसारः । त्रिवत्स पुं. ( त्रयो वत्सा वत्सरा वयो यस्य पृषो. ) વર્ષનો બળદ.
.
त्रिवत्सा स्त्री. (त्रिवत्स+टाप्) । वर्षनी गाय. त्रिवर्ग पुं. ( त्रयो वर्गाः) धर्म, अर्थ सने अभ; सत्व, २४स् जने तमस् खे त्रा गुएा -यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति । नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् - महा० १।१८१ । ३ । हरड, जঊडां અને આમળાં એ ત્રણ ફળ; સૂંઠ, મરી અને પીપર सेत्र औषधि भागान् दशैतान् विपचेद् विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम् - सुश्रुते ४१ अ० । क्षय, स्थान जने वृद्धि से राडीय पधार्थ क्षयं स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् - अमर० । सारी नीति, सुंदर यास त्रिवर्गपारीण त्रि. (त्रिवर्गे पारीणः) धर्म, अर्थ अने કામ એ ત્રણે જેણે પ્રાપ્ત કરેલા હોય તે. त्रिवर्ण न. ( त्रयाणां वर्णानां समाहारः ) ત્રણ વર્ણ
બ્રાહ્મણ, ક્ષત્રિય અને વૈશ્ય એ ત્રણનો સમુદાય. त्रिवर्णक न. ( त्रयो वर्णाः पुष्पेष्वस्य) गोजर, त्रिइणा, त्रिभुः सूंह, भरी, पीपर त्रिवर्णत्र्यूषणयुक्तमेतद् गुडेन लिह्यादनवेन चूर्णम्- सुश्रुते । (न. त्रिवर्ण+कन्) ब्राह्मएा, क्षत्रिय, वैश्य मे वर्श अजो, सीसो અને પીળો રંગ. त्रिवर्त्म न. (त्रिषु वसन्तादिषु ऋतुषु वर्त्तते वृत्+उन्) સૂર્યનું તેજ.
त्रिवर्त्मन् पुं. ( त्रीणि वर्त्मान्यस्य) वात्मा (स्त्री.) गंगा नही..
-
Jain Education International
त्रिवर्ष त्रि. ( त्रयो वर्षा वयो यस्य) ત્રણ વર્ષનું. (पुं. न. त्रिगुणितो वर्षः) । वर्ष. त्रिवर्षा, त्रिवर्षिका स्त्री. ( त्रीणि वर्षाणि वयो यस्याः त्रिवर्षा+न्+टाप् अत इत्वम्) । वर्षनी गाय, ત્રણ વર્ષની વાછરડી.
त्रिवर्षीय त्रि. (त्रिवर्षे भवः) त्रा वर्षे थना. त्रिवलि, त्रिवली स्त्री. (त्रिगुणिता वलिः) पेट ५२ ४२यसीओ रेजाजी होय छे ते - ऐन्द्रेणास्यास्तथा मध्ये जातं त्रिवलिसंयुतम् । कृदिकारादिति पत्ते ङोपि त्रिवलीत्यपि देवीभाग० ५१८ । ७१ । त्रिवलीवलयोपेताम्- जगद्धातृध्यानम् / क्षामोदरोपरिलसत्त्रिवलीलतानाम् भर्तृ० १।९३। त्रिवलीक न. ( तिस्रो वल्यो यत्र कप्) गुहा. तिवार त्रि. ( त्रयो वारा यस्य) वारनं त्रण वजतनुं. (पुं.) ते नामनो गरुडनो खेड पुत्र. त्रिविक्रम पुं. ( त्रयो विक्रमाः पादन्यासाः यस्य ) वामनावतार विष्णु- त्रिणि पदानि विचक्रमे श्रुतिः ।
त्रिरित्येवं त्रयो लोकाः कीर्तिताः मुनिसत्तमैः । विक्रामंस्तु ततः सर्वास्त्रिविक्रमोऽसि जनार्दन ! - हरिवंशे । त्रहो सोने खोजज ते. त्रिविक्रमरस (पुं.) वैद्यशास्त्र प्रसिद्ध खेड रसायन. त्रिविद्य पुं. (तिस्रो विद्या अस्य) एवेह भानार विप्र.
de, ugdɛ 27
प्रहार,
रीतनुं.
त्रिविष्टप न. ( तृतीयं विष्टपं भुवनम् ) स्वर्ग लोड, त्रभुवन -विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे
farfarer at (fast fa:) સામવેદ એ ત્રણ વિદ્યા. त्रिविध त्रि. (तिस्रो विधा यस्य)
१००७
- रामा० २।१०८ ।९ ।
त्रिविष्टपसद् पुं. (त्रिविष्टपे स्वर्गे सीदति सद् + क्विप्) हेव..
त्रिविष्टब्ध न. ( त्रीणि विष्टब्धानि यत्र) ए साईडीखो રૂપ ત્રણ ટેકણ.
त्रिविस्त त्रि. ( त्रीणि विस्तानि स्वर्णकर्षमूल्यान्यर्हति ठक् तस्य वा लुक्) त्र तोला सोनानी डीमतने योग्य.
त्रिविस्तीर्ण पुं. (त्रिभिः विस्तीर्णः) ससार, 33, छाती
એ ત્રણેમાં વિશાળતાવાળો-શુભ લક્ષણવાળો પુરુષ. त्रिवीज पुं. ( त्रीणि त्रीणि वीजानि प्रतिफलं यस्य)
શ્યામક સામો નામનું એક પ્રકારનું ધાન્ય. त्रिवृत् पुं. ( त्रीन् अवयवान् वृणोति वृ + क्विप्) त्रिभिरव
वैः वृता वा) रोग वस्तुनो भेलाय, त्रा सूतर खेडहां रेल रोड छोरी- मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला मनु० २।४२।
For Private & Personal Use Only
www.jainelibrary.org