________________
९९८
शब्दरत्नमहोदधिः।
[त्रयोदशिक-त्रासित
त्रयोदशिक त्रि. (त्रयोदशी+ठन्) तरसने हिवसे रेतुं, | त्रसुर, त्रस्तरूप, त्रस्नु त्रि., त्रस्त न. (त्रस्+ उरच्/ તેરમે દિવસે કરેલું.
त्रस्तं रूपं यस्य/त्रस्+क्नु/त्रस्+ क्त) त्रासवाणु, त्रय्यारुण (पु.) भाधाताशनी मे. २५%t.
त्रास. पामेल मार, बी.४९५ -सीतां सौमित्रिणा त्यक्तां त्रस् (दिवा. पर. अ. सेट-त्रस्यति/भ्वा. पर. अ. सेट- सध्रीची त्रस्नुमकिकाम्-भट्टि० ६७। (न.) त्रास, त्रसति/भ्वा. पर. अ. सेट-उंसति) त्रासाभवा -
भय- त्रस्तैकहायनकुरङ्गविलोलदृष्टि: -मा० ४।८ । प्रमदवनात् त्रस्यति-का० २५५। - कपेरत्रासिषुर्नादात्
शाच -सविरामं त्रितालं च एकं शून्यं तथा परे । -भाट्ट० ९।११। दावमय पामवहावं, हाथा
शेषे त्रस्तं त्रितालं च देवसार इतीयते -सङ्गीतदामोदरः । ४ (भ्वा. पर. अ. सेट-त्रसति) मोसj, j,
तरत- त्रस्तः समस्तजनहासकर: करेणुः-शिशु० । Ang, utej. (चुरा. उभ. अ. सेट- त्रंसयति,
त्रस्यत् त्रि. (त्रस्+शतृ) जीतुं, भय मतुं, त्रास. सयते) 45 , 4.5j. (चुरा. उभ. स. सेट
पामां. त्रासयति, त्रासयते) ४, ५४३, जीवराव . वित्रस्तमुग्धहरिणीसदृशैः कटाक्षः - भर्तृ० १।९। सामा
त्रा. (अदा. आ. सक. अनिट) २क्षा १२, पाणj.
त्राण न. (त्रै. पालने+भावकरणादो ल्युट् क्तो वा) थj, 12514g, भनाई ४२वी.. बस त्रि. (त्रस्+अच्) ३२, म -ऋजुः प्रणिहितो
२क्ष ४२- आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसिगच्छत् त्रस-स्थावरवर्जकः -महा० १२।९।१९। हासतुं
श० १।११। जयावg, तन ४२, २क्षण, माश्रय, यासतुं. (न.) स२५य, वन, ४ , रान.
રક્ષણ કરનાર, કવચ, બખ્તર, અસ્ત્ર, ત્રાકમાણ નામે त्रसयोनि पुं. (त्रसाणां योनिः/(त्रि. त्रसाणां योनिरस्य)
वनस्पति. (त्रि. त्रै +कर्मणि क्त तस्य नः) २क्ष। सवोन उत्पत्ति स्थान. (त्रि.) त्रसवोमा ४२j, अयावे, तन . ઉત્પત્તિવાળું.
त्रात त्रि. न. (त्रै+क्त तस्य नत्वाभावः) २६९ ४२. त्रसदस्यु (पुं.) Hindu RA%ानी. मे. पौत्र पुत्सिनो. -त्रातं त्वया समरमूर्धनि तेऽपि हत्वा- मार्क० ४।२२ ।
जयावे, तन २९, २१मयाब, माश्रय. सन न. त्रि. (त्रस्+भावे ल्युट/त्रस्+ल्यु) भय, त्रातृ त्रि. (त्रै+तृच्) २क्षा ४२ना२, जयाव. २८२. त्रास, त्रास. पाभवा, वी, उद्वेग (त्रि.) त्रास.यु.., त्रापुष त्रि. (त्रपुष्+अण्) 5थारनु, उथीरन बनावेस, भयभीत, जीवाणु, श्री.
સીસાનું બનાવેલ. त्रसनाडी स्त्री. (जै. प्रा. तसनाडी) स. पीने २३वानो त्रामन् त्रि. (त्रे पालने+मनिन्) २०५८, २क्षा ४२२. પ્રદેશ કે જે લોકોની વચ્ચે એક રાજ પ્રમાણ લોકના
त्रायत्, त्रायमाण त्रि. (त्रै+शत/त्रायते, त्रै+कर्मणि નીચેના છેડાથી ઉપરના છેડા સુધી છે.
शानच्) २क्षा २तुं, याव. ४२तुं. त्रसनामन् न. (जे. प्रा. तसनाम) ४0 यथा .सपा
त्रायन्तिका, त्रायन्ती, त्रायमाणा स्री. (त्रायन्ती+स्वार्थे મળે તેવી નામકર્મની એક પ્રકૃતિ.
क/त्रै+शतृ+ ङीप्/त्रायमाण+टाप्) रक्षा ४२ती, त्रसपोदिका स्त्री. (जे. प्रा. तसवाइया) ३ दिया।
ત્રાયમાણ નામની વનસ્પતિ. 4.
त्रास पुं. (त्रस्+भावे घञ्) भय, 40.5, म1ि-0.5wil. त्रसप्राण पुं. (जै. प्रा. तसपाण) डालता-यासता प्र... त्रसर पुं. (वसन्ति धातूनामनेकार्थत्वात् सूत्राणि
मन-होप, मातं.- अन्तः कञ्चुकिकञ्चुकस्य विशति वेष्टयन्त्यनेनेति त्रस् अरन्) 45२नु, वानसाधन.
त्रासादयं वामनः -रत्ना० २।३।। तासनी..
त्रासकर, त्रासदायिन्, त्रासन त्रि. न. (त्रासं करोति/ त्रसरेणु स्त्री. पुं. (त्रसः रेणुः यस्याः/त्रसः रेणुः) सूर्यनी
त्रासं ददाति/त्रस्+णिच्+ ल्युट) मयं.४२ त्रास. પત્ની. (કું.) જાળિયામાંથી આવેલા સૂર્યના પ્રકાશમાં
ઉપજાવનાર, ભય દેનાર, ભય ઉપજાવવો તે. उत २०४४९३५ -जालान्तरगते भानौ सूक्ष्मं यद् दृश्यते
त्रासित, त्रासिन् त्रि. (त्रस्+णिच्+क्त/त्रस्+णिनि) रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते- ભય પમાડેલ, બીવરાવેલ, ભયવાળું, ત્રાસવાળું, मनु० ८।१३२। सीमारी २%85.
બીકવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org