________________
चण्डेश्वर-चतुरङ्गुल्] शब्दरत्नमहोदधिः।
८२५ चण्डेश्वर पुं. (चण्डः ईश्वरः) २४. शरीर शिव | चतुर् त्रि. (चत्+उरन्) यार, यार. संध्यावाj. - ___-चण्डेश्वरं रक्ततनुं त्रिनेत्रम्- तन्त्रसारः । । शेषान् मासान् गमय चतुरो लोचने मीलयित्वाघण्डोग्रशूलपाणि पुं. तनामन शिवनी. अ. भूति. | मेघ० ११०, -चतस्रोऽवस्था बाल्यं कौमारं यौवनं चत् (भ्वा. उभय. द्वि. क० सेट-चतति, चतते) भाग, वार्धकं चेति । याय.
चतुर पुं. (चत्+उरच्) dig४, dulh, थाना चतुः अव्य. (चतुर्वारम्) या२ वार.
શાળા, સાહિત્ય પ્રસિદ્ધ એક નાયક, ગાલમસૂરિયું, चतुःकूटा स्त्री. श्रीविद्या मंत्रनो मेह.
मोशी. (त्रि. चत्+उरच्) डोशियार, यतु२, दुशणचतुःपञ्च त्रि. (चत्वारः पञ्च वा वार्थे बहु० डच्) । चतुरो नैव मुह्येत मूर्खः सर्वत्र मुह्यति । स२.डत, ચાર કે પાંચ વાર.
यार सहित, 64.मी. क्षम. -त्यजत मानमलं बत चतुःपञ्चाश त्रि. (चतुःपञ्चाशत् पूरणार्थे डट) योपन . | विग्रहैः, न पुनरेति गतं चतुरं वयः -रघु० ९।४७। चतुःपञ्चाशत् त्रि. (चतुरधिका पञ्चाशत्) यापन | चतुरंशा स्त्री. ते नामनी . छ. (५४).
चतुरक्रम पुं. ते. नामर्नु साहित्य प्रसिद्ध मे ३५४ - चतुःपत्री स्त्री. (चत्वारि पत्राणि अस्याः वा रस्य षत्वे
द्रुतद्वन्द्वं प्लुतद्वन्द्वं तथा प्रान्ते गुरुर्भवेत् । द्वाविंशत्यचतुष्पत्री) ते. नामनी. से. वनस्पति.
क्षरैर्युक्तः शृङ्गारे चतुरक्रमः-सङ्गीतदामोदरे चतुःपर्णी स्त्री. (चत्वारि चत्वारि पर्णान्यस्याः वा रस्य
• चतुरङ्ग न. (चत्वारि अङ्गानि यस्य) शे४नी. २मत, षत्वे चतुष्पर्णी) त. नाम.नी. मे तन वनस्पति.
હાથી, રથ, ઘોડા અને પાળા રૂપ ચાર અંગવાળું चतुःपुण्ड्र पुं. '(चत्वारि पुण्ड्राणि इव यत्र वा रस्य
सैन्य, उन सवयवो छ मेवी वस्तु -चतुरङ्ग ह्यपि षत्वे चतुष्पुण्ड्र) मार्नु, उ.
बलं सुमहत् प्रसहेमहि -रामा० । महान, .८, चतुःफला स्री. (चतुर्धा विभक्तं फलमस्याः वा रस्य
તપ અને ભાવ એ ધર્મનાં ચાર અંગ. અરિહંત, षत्वे चतुष्फला) नागला नामनी वनस्पति.
સિદ્ધ, સાધુ અને ધર્મ એ ચાર શરણનાં અંગ છે. चतुःशाल न. (चतसृणां शालानां समाहारः वा रस्य
चतुरङ्गबल न. (चतुरङ्गं च तद्बलं च) हाथी, घो31, शत्वे चतुश्शाल:) अन्योन्य-समसामे, २४८या२
રથ અને પાયદળ એવા ચાર અંગવાળી સેના - Nuul. -मनो -तत्र गत्वा चतुःशालं गृहं
चतरङ्गबलो राजा जगती वशमानयेत, -अहं परमवृतम्-महा० १।१४५।८ । (स्त्री. ह्रस्वे वा ङीप्)
पञ्चाङ्गबलवानाकाशं वशमानये -सुभा० । चतुःशाली । चतुःशरण न. (है. ६.) महत, सिद्ध, साधु मने धर्म
चतुरङ्गाबलाध्यक्ष पुं. (चतुरङ्गबलस्याध्यक्षः) तुरं०0. એ ચારનું શરણ, “દશપયત્રામાંનો તે નામનો એક
सेनानी नाय -एको हि खजनवरो नलिनीदलस्थो,
दृष्टः करोति चतुरङ्गबलाधिपत्यम् -शृङ्गार० ४. । ५यो .
चतुरङ्गसैन्य न. (चतुरङ्गं सैन्यम्) &थी, घोडा, २५. चतुःषष्ट त्रि. (पूरणार्थे डट) योस४y. चतुःषष्टि स्त्री. (चतुरधिका षष्टिः वा यस्य षत्वे
અને પાયદળ એવા ચાર અંગવાળું સૈન્ય. चतुष्षष्टिः) (७४) योस..
चतुरङ्गिणी स्त्री. (चतुरङ्गिन्+स्त्रियां डीप) हाथी, घो.31, चतुःषष्टिकला स्त्री. (चतुःषष्टिमिता कला) योस
રથ અને પાયદળ એવા ચાર અંગવાળું સૈન્ય. ym. -चतुःषष्टिकलानां तु विद्यानां पारदृश्वनः ।
चतुरङ्गिणी स्त्री. (चतुरङ्गिन्+स्त्रियां डीप्) हाथी, घोड, ऋते कृष्णाद् भगवतः कः क्षमो देहवान् नरः ? -
२५ भने पायो यार अंगवाणी सेना- प्रेषयिष्ये रूपगोस्वामी ।
तवार्थाय वाहिनी चतुरङ्गिणीम् -महा० ११७३।२० । चतुःसप्तत त्रि. (चतुःसप्तति पूरणार्थे डट) युभोतर .
चतुरङ्गिन त्रि. (चत्वारि अङ्गानि सन्त्यस्य इनि) हाथी, चतुःसप्तति श्री. (चतुरधिका सप्ततिः) युभीतर (७४).
રથ, ઘોડા અને પાયદળ રૂપ, એ ચાર અંગ જેને चतुःसम न. (धत्वारि समानि यत्र) हविग, , ४२३
खोय. ते. अने मोहमा सरणे भाग डायछ त । चतुरगुल त्रि. (चतस्रोऽगुलयः प्रमाणमस्य) यार श्री .
मागणीनु, मापवाणु, -विरेचनानि सर्वाणि विशेषाच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org