________________
९८०
शब्दरत्नमहोदधिः ।
[तम्बिपुष्प - तुरण्य
तुम्बिपुष्प न. ( तुम्बेरिव पुष्पमस्य) तुंजीनुं डूल, हुधियानुं | तुरगलीलक पुं. (तुरगस्येव लोला यस्य) संगीतशास्त्र ईल. प्रसिद्ध ताल- द्रुतद्वन्द्वं विरामान्तं लघुस्तुरगलीलकेसङ्गीत - दामो० ।
तुम्बुक न. ( तुम्बू + उक) तुंजडु. (पुं.) तुंजडानुं वृक्ष. तुम्बुर (पुं.) विध्यायसमां वसति सोऽभति तुम्बुरी स्त्री. (तुम्ब+रा+क+ ङीप् पृषो.) डोथभीर, घाणा, जीभडानुं झाड.
तुम्बुरु ( पुं.) ते नाभे खेड गन्धर्व - गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः - महा० १ । १२३ । १५ । પાંચમા જૈન તીર્થંકરનો સેવક, એક યક્ષ. तुम्बुरु ( पुं.) ते नामनो खेड गन्धर्व ओथमीर.
(न.) घाशा,
तुम्प्र (तुम् प्रेरणे आह्वानने च+ रक्) प्रेरणा ४२नार, हिंस.
तुर् (जुहोत्यादि पर. अ. सेट् तुतोति) त्वरा ४२वी, ઉતાવળ કરવી.
तुर त्रि. ( तुर् +क) त्वरावाणुं, उतावणियुं, वेगवानुं तुरं कर्मसु क्षिप्रवन्तम्-सासनः । (पुं. तुर्+घञर्थे भावे कः) वेग, त्वरा
तुरग, तुरङ्ग, तुरङ्गम पुं. (तुरेण वेगेन गच्छति गम् + ड) धोडों, अश्व- ततः प्रहस्यापभयं पुरन्दरं पुनबमाषे तुरगस्य रक्षिता- रघु० ३ । ५१ । - मृगाः मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः पञ्चतन्त्रे १ । ३१४ | - रसातलं संक्रमिते तुरङ्गमे - रघु० । (पुं. ब. व.) सातनी संख्या (न.) मन, वित्त, अश्विनी नक्षत्र. तुरगक, तुरङ्गक पुं. ( तुरग + स्वार्थे क) घोडी. तुरगगन्ध, तुरङ्गगन्ध पुं. ( तुरगस्य गन्धः) घोडानी गंध.
तुरगगन्धा, तुरङ्गगन्धा स्त्री. ( तुरगस्येव गन्धोऽस्याः) આસંધ નામની વનસ્પતિ.
तुरगदानव पुं. ( तुरगाकारो दानवः) देशी नामनो हंसनी अनुयर, खेड हैत्य.
तुरगद्वेषणी, तुरङ्गद्वेषिणी स्त्री. (तुरगो द्विष्यतेऽनया)
लेंस..
तुरगप्रिय, तुरङ्गप्रिय पुं. ( तुरगस्य प्रियः ) ४१, यव तुरगब्रह्मचारिन्, तुरङ्गब्रह्मचारिन्, तुरगब्रह्मचर्य,
तुरङ्गब्रह्मचर्य, तुरगब्रह्मचर्यक, तुरङ्गब्रह्मचर्यक (पुं. तुरगस्येव ब्रह्मचारी / न. तुरङ्गस्येव ब्रह्मचर्यम्/ न. तुरगस्येव ब्रह्मचर्यकम् अभावादङ्गनात्यागः) ઘોડાના જેવું બ્રહ્મચર્ય, સ્ત્રી ન મળતી હોય એટલે તેના ત્યાગ રૂપ બ્રહ્મચર્ય.
Jain Education International
तुरगवक्त्र, तुरङ्गवक्त्र, तुरगवदन, तुरङ्गवदन, तुरगवक्त्र, तुरङ्गवक्त्र, तुरगानन, तुरङ्गानन, तुरगास्य तुरङ्गास्य पुं. (तुरगस्य वक्त्रमिव वक्त्रमस्य / पुं. तुरगस्येव वदनमस्य) घोडा ठेवा भुजवाजी डिनर भति
तुरगातु त्रि. ( तुरेण गातुः गम् + वेदे डातु) वेगथी ४नार, उतावणे ४नार. (न.) वेगपूर्व वुं, उतावणे
४.
तुरगानन, तुरङ्गानन पुं. ( तुरगस्याननमिवाननमस्य) ઘોડા જેવા મુખવાળી એક ગંધર્વ જાતિ, તે નામે खेड हेश.
तुरगारि, तुरङ्गारि पुं. ( तुरगस्य अरिः) पाडो, रेनुं
आ.उ.
तुरगिन्, तुरङ्गिन् पुं. (त्रि. तुरगो वाहनत्वेनास्त्यस्य
इनि) घोडेस्वार - तुरङ्गिभिर्यत्ननिरुद्धवेगाः- शिशु० । तुरगी, तुरङ्गी, तुरङ्गिनी स्त्री. ( तुरग+अच्+ङीप्)
घोडी, खासंघ नामे वनस्पति. तुरङ्गमेध (पुं.) अश्वमेध यज्ञ. तुरङ्गयायिन्, तुरङ्गसादिन् (पुं.) घोडेस्वार तुरङ्गशाला स्त्री. ( तुरङ्गस्य शाला) घोडशाना, घोडा जांघवानी ४ग्या, तजेलो.
तुरङ्गस्कन्ध (पुं.) रसासो, घोडेसवारी रोजी. तुरङ्गस्थान न. ( तुरङ्गस्य स्थानम्) धोडशाना, घोडाने जांधवानुं स्थन, तजेसी.
तुरङ्गाह्वा स्त्री. ( तुरङ्ग इति आह्वा यस्याः ) आसंघ नामनी वनस्पति..
तुराङ्गका स्त्री. ( तुरङ्गवदाकारोऽस्त्यस्य तुरङ्ग+ठन्) કુકડવેલ નામની એક લતા. तुरण (कण्ड्वादि पर. अ. सेट्-तुरण्यति त्वरा ४२वी, उतावण ४२वी.
तुरण न. ( तुर+भावो ल्यु) त्वराधी ४धुं, उतावजुं धुं.
तुरण्य पुं. ( तुरण्य + कण्ड्वादि भावे घञ्) त्वरा, वेग. तुरण्यसद् (त्रि.) उतावणे ४नार, वेगथी ४नार. तुरण्य त्रि. ( कण्ड्वादि तुरण्य + उन्) उतावनियुं.
वेगवाणु,
For Private & Personal Use Only
www.jainelibrary.org